Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Chāndogyopaniṣad
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 14.0 teṣu huteṣūkhyāṃ mṛttikām āhriyamāṇām anugacchet //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 5, 3.0 aśmā ca me mṛttikā ca me //
Mānavagṛhyasūtra
MānGS, 2, 14, 23.1 mṛgākharakulāyamṛttikārocanāguggulāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā //
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 6, 18.2 pañcāpāne daśaikasminn ubhayoḥ sapta mṛttikāḥ //
Arthaśāstra
ArthaŚ, 2, 17, 15.1 vidalamṛttikāmayaṃ bhāṇḍam //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
ArthaŚ, 14, 3, 68.1 varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 4, 66.1 aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane /
Mahābhārata
MBh, 1, 132, 10.2 mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ /
MBh, 3, 83, 75.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
MBh, 5, 192, 21.1 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam /
MBh, 12, 37, 16.1 aruṇā mṛttikā caiva tathā caiva pipīlakāḥ /
Manusmṛti
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
Rāmāyaṇa
Rām, Ay, 65, 15.2 ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā //
Rām, Ay, 85, 39.1 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ /
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Amarakośa
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 5.2 urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 7.2 sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt //
AHS, Cikitsitasthāna, 16, 37.2 sarvān praśamayatyāśu vikārān mṛttikākṛtān //
AHS, Cikitsitasthāna, 21, 53.1 sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ /
AHS, Kalpasiddhisthāna, 6, 1.3 dhanve sādhāraṇe deśe same sanmṛttike śucau /
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī /
Divyāvadāna
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 6, 69.0 anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 73.0 tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Kūrmapurāṇa
KūPur, 1, 34, 27.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
KūPur, 2, 13, 43.1 āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
KūPur, 2, 13, 44.1 nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
KūPur, 2, 14, 18.1 udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
KūPur, 2, 18, 60.1 mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā /
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
Liṅgapurāṇa
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
Matsyapurāṇa
MPur, 102, 10.2 mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam //
MPur, 102, 11.2 mṛttike brahmadattāsi kāśyapenābhimantritā /
MPur, 102, 12.1 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam /
MPur, 104, 12.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 106, 20.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
Nāṭyaśāstra
NāṭŚ, 2, 73.2 pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ //
NāṭŚ, 2, 75.2 ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 263.1 mṛttikānāṃ sahasreṇa jalakumbhaśatena ca /
Saṃvitsiddhi
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
Suśrutasaṃhitā
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Ka., 5, 17.2 tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā //
Su, Ka., 7, 29.2 trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ //
Su, Ka., 8, 54.2 bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 55.2 gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā //
Yājñavalkyasmṛti
YāSmṛ, 1, 279.2 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 378.2 kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 4.1 rasāyanī mṛttikā ca candrahāsā bhiṣagjitā /
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 42, 13.1 mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 50, 41.2 mṛttikā ca samuddiṣṭā vṛddhāmalakamātnikā //
GarPur, 1, 100, 5.1 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet /
GarPur, 1, 113, 40.1 mṛttikānāṃ sahasreṇa codakānāṃ śatena hi /
GarPur, 1, 162, 8.1 sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt /
Madanapālanighaṇṭu
MPālNigh, 4, 46.2 āḍakī tuvarā tvanyā mṛttikā suramṛttikā //
Mātṛkābhedatantra
MBhT, 7, 66.2 mṛttikātolakaṃ grāhyam athavā tolakadvayam /
Rasahṛdayatantra
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
Rasamañjarī
RMañj, 2, 39.2 khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 5, 4.1 mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RMañj, 9, 64.1 patantaṃ stambhayed garbhaṃ kulālakaramṛttikā /
Rasaprakāśasudhākara
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 12.1 marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
RPSudh, 10, 13.2 bhūnāgamṛttikā tulyā sarvairebhirvimarditā /
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
Rasaratnasamuccaya
RRS, 10, 3.0 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RRS, 10, 7.1 yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
RRS, 10, 81.1 iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
Rasaratnākara
RRĀ, R.kh., 2, 43.1 tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /
RRĀ, R.kh., 7, 39.2 sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //
RRĀ, R.kh., 7, 44.2 sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kā kathā //
RRĀ, R.kh., 8, 7.1 valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
RRĀ, R.kh., 8, 7.2 ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ //
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
RRĀ, V.kh., 3, 22.1 gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /
RRĀ, V.kh., 7, 114.1 bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /
RRĀ, V.kh., 13, 15.1 kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
Rasendracintāmaṇi
RCint, 2, 18.1 kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
RCint, 6, 8.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
RCint, 6, 8.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 97.2 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RCūM, 5, 101.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
RCūM, 9, 2.2 iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //
Rasendrasārasaṃgraha
RSS, 1, 86.1 dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā /
RSS, 1, 248.1 mṛttikāmātuluṃgāmlair bhāvitaṃ pañcavāsaram /
RSS, 1, 249.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
RSS, 1, 249.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
Rasādhyāya
RAdhy, 1, 162.2 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
RAdhy, 1, 166.1 jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 92.2, 3.0 uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
RAdhyṬ zu RAdhy, 166.2, 23.0 tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
Rasārṇava
RArṇ, 4, 30.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RArṇ, 4, 31.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
RArṇ, 4, 32.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 35.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 37.1 tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 7, 102.1 mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RArṇ, 12, 184.2 kapāle mṛttikāṃ nyasya secayet salilena tu //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 5.1 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate //
RājNigh, 13, 62.2 bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /
RājNigh, Śālyādivarga, 160.0 susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham //
RājNigh, Śālyādivarga, 161.0 balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 14.2 oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ //
Ānandakanda
ĀK, 1, 7, 117.2 piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe //
ĀK, 1, 12, 5.1 mṛttikākandatoyāni patrapuṣpaphalāni ca /
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 160.1 tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet /
ĀK, 1, 23, 403.1 kapāle mṛttikāṃ nyasya secayetsalilena tu /
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 150.1 upādānaṃ bhavettasyā mṛttikā lohameva ca /
ĀK, 1, 26, 152.2 mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 1, 26, 186.2 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //
ĀK, 1, 26, 189.2 valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //
ĀK, 2, 1, 222.1 raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /
ĀK, 2, 1, 224.2 bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet //
ĀK, 2, 1, 360.1 sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā /
ĀK, 2, 2, 15.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 2, 17.1 mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām /
ĀK, 2, 7, 48.1 kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.3 etāni samabhāgāni tāvadbhāgena mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.2 iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
BhPr, 6, 8, 155.1 mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 193.1 mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /
BhPr, 7, 3, 194.1 mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet /
Gheraṇḍasaṃhitā
GherS, 1, 28.1 khadireṇa rasenātha mṛttikayā ca śuddhayā /
Haribhaktivilāsa
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 243.1 mṛttikāś ca saptoktāḥ /
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 180.2 mṛttikā tu samuddiṣṭā triparvī pūryate yayā //
HBhVil, 3, 181.2 ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā /
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 3, 276.2 mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 223.2 puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām //
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 4, 243.2 tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
Kaiyadevanighaṇṭu
KaiNigh, 2, 78.1 mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /
Mugdhāvabodhinī
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasakāmadhenu
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 1, 168.1 gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 169.1 jale ciraṃ śīrṇamṛttikā gāram /
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 181.1 gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
RKDh, 1, 1, 197.1 valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /
RKDh, 1, 1, 197.2 ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //
RKDh, 1, 1, 198.1 bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam /
RKDh, 1, 1, 199.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RKDh, 1, 1, 200.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /
RKDh, 1, 1, 201.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 204.2 yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
RKDh, 1, 1, 204.4 mṛttikā cātra kaulālī valmīkamṛttikāthavā /
RKDh, 1, 1, 204.4 mṛttikā cātra kaulālī valmīkamṛttikāthavā /
RKDh, 1, 1, 207.1 mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā /
RKDh, 1, 1, 208.2 kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā //
RKDh, 1, 1, 209.1 kācakūpīvilepārtham ete dve mṛttike vare /
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 234.3 rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
RKDh, 1, 1, 265.1 evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 64.3, 6.0 lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi //
RRSBoṬ zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāmāha mṛttiketi //
RRSBoṬ zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāmāha mṛttiketi //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 8.2, 4.0 śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi //
RRSBoṬ zu RRS, 10, 8.2, 4.0 śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi //
RRSBoṬ zu RRS, 10, 8.2, 10.0 kharparaḥ kapālakhaṇḍaḥ dagdhamṛttikā iti yāvat //
RRSBoṬ zu RRS, 10, 8.2, 14.0 kṛṣṇamṛtsnā kṛṣṇavarṇamṛttikā //
RRSBoṬ zu RRS, 10, 8.2, 15.0 mūṣikāmṛdā mūṣārthagrāhyamṛttikayā sahetyarthaḥ //
RRSBoṬ zu RRS, 10, 9.2, 2.0 mṛdaḥ pūrvoktarūpamṛttikāyāḥ //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 3.0 bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 142.2, 2.0 rasako jasadopādānakhanijamṛttikā //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 3.0 kaulālī kulālabhāṇḍotpādanārtham upādānamṛttikā //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 32.2, 5.2 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
RRSṬīkā zu RRS, 10, 44.3, 4.0 mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate //
Rasataraṅgiṇī
RTar, 2, 19.1 iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā /
RTar, 3, 6.2 sthūlā ca mṛttikā yā syāt mūṣārthaṃ sā matottamā //
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 92.4 tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 205.1 mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 122.2 mṛttike hara me pāpaṃ janmakoṭiśatārjitam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 11, 10.2 mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham //
UḍḍT, 12, 34.2 mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
Yogaratnākara
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //