Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 142.2, 2.0 rasako jasadopādānakhanijamṛttikā //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 3.0 kaulālī kulālabhāṇḍotpādanārtham upādānamṛttikā //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 32.2, 5.2 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
RRSṬīkā zu RRS, 10, 44.3, 4.0 mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate //