Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Yogaratnākara

Mānavagṛhyasūtra
MānGS, 2, 14, 23.1 mṛgākharakulāyamṛttikārocanāguggulāḥ //
Arthaśāstra
ArthaŚ, 2, 17, 15.1 vidalamṛttikāmayaṃ bhāṇḍam //
Carakasaṃhitā
Ca, Cik., 4, 66.1 aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane /
Mahābhārata
MBh, 3, 83, 75.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
MBh, 5, 192, 21.1 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam /
Manusmṛti
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
Rāmāyaṇa
Rām, Ay, 85, 39.1 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 7.2 sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt //
AHS, Cikitsitasthāna, 16, 37.2 sarvān praśamayatyāśu vikārān mṛttikākṛtān //
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī /
Divyāvadāna
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 6, 69.0 anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 73.0 tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Kūrmapurāṇa
KūPur, 1, 34, 27.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
Matsyapurāṇa
MPur, 104, 12.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 106, 20.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
Saṃvitsiddhi
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
Garuḍapurāṇa
GarPur, 1, 162, 8.1 sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt /
Mātṛkābhedatantra
MBhT, 7, 66.2 mṛttikātolakaṃ grāhyam athavā tolakadvayam /
Rasahṛdayatantra
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
Rasamañjarī
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 5, 4.1 mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /
Rasaprakāśasudhākara
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
Rasaratnasamuccaya
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
Rasaratnākara
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kā kathā //
RRĀ, R.kh., 8, 7.1 valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
Rasendracintāmaṇi
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
Rasendracūḍāmaṇi
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
Rasendrasārasaṃgraha
RSS, 1, 248.1 mṛttikāmātuluṃgāmlair bhāvitaṃ pañcavāsaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 160.0 susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham //
RājNigh, Śālyādivarga, 161.0 balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam //
Ānandakanda
ĀK, 1, 7, 117.2 piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe //
ĀK, 1, 12, 5.1 mṛttikākandatoyāni patrapuṣpaphalāni ca /
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 189.2 valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //
Bhāvaprakāśa
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Haribhaktivilāsa
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 243.2 tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
Mugdhāvabodhinī
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasakāmadhenu
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //
RKDh, 1, 1, 265.1 evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 6.0 lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi //
RRSBoṬ zu RRS, 10, 8.2, 4.0 śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 44.3, 4.0 mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate //
Uḍḍāmareśvaratantra
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
Yogaratnākara
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //