Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī

Amarakośa
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 179.2 kākṣī mṛtsnā tubarikā mṛttālakasurāṣṭraje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 46.2 anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 378.2 kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 101.2 ajitā tuvarī stutyā mṛtsā mṛtsnā mṛtālakam //
Rasaprakāśasudhākara
RPSudh, 1, 63.1 pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 10, 10.2 tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //
RPSudh, 10, 14.2 raktavargayutā mṛtsnākāritā mūṣikā śubhā //
Rasaratnasamuccaya
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 13, 62.1 mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
RRS, 14, 33.2 bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā //
RRS, 15, 14.1 sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
Rasaratnākara
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
Rasendracintāmaṇi
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
Rasendracūḍāmaṇi
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 5, 95.1 atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 11, 49.1 saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /
Rasādhyāya
RAdhy, 1, 59.2 saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //
RAdhy, 1, 274.1 śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 11.0 iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ //
Rājanighaṇṭu
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, Dharaṇyādivarga, 5.1 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate //
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, 13, 62.1 tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //
Ānandakanda
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.3 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu /
Bhāvaprakāśa
BhPr, 6, 8, 154.1 āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /
BhPr, 6, 8, 155.1 mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā /
BhPr, 7, 3, 38.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //
Haribhaktivilāsa
HBhVil, 2, 154.2 gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam //
HBhVil, 2, 242.2 sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam //
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 241.1 atha tasyopari śrīmattulasīmūlamṛtsnayā /
HBhVil, 4, 275.2 kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā /
HBhVil, 4, 292.2 gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe /
Kaiyadevanighaṇṭu
KaiNigh, 2, 78.1 mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 4.0 sā ca mṛdā mṛtsnayā lepyā //
Rasakāmadhenu
RKDh, 1, 1, 148.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā /
RKDh, 1, 1, 182.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /
RKDh, 1, 1, 198.1 bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam /
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //