Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 14.2 pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam //
ĀK, 1, 4, 12.1 dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 7, 56.2 valmīkamṛddhūmasāram iṣṭakāpaṭugairikam //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 12, 90.1 pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ /
ĀK, 1, 12, 145.2 tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet //
ĀK, 1, 12, 166.2 tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret //
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 48.1 punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 16, 7.1 kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 19, 120.1 elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave /
ĀK, 1, 23, 97.2 kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet //
ĀK, 1, 23, 137.2 chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet //
ĀK, 1, 23, 152.2 tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake //
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 206.2 tatastaṃ lepayedyatnāllavaṇena mṛdā tathā //
ĀK, 1, 23, 223.1 śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham /
ĀK, 1, 23, 229.1 sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet /
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 1, 24, 185.1 saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet /
ĀK, 1, 26, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
ĀK, 1, 26, 39.1 tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
ĀK, 1, 26, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
ĀK, 1, 26, 80.2 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //
ĀK, 1, 26, 85.1 tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /
ĀK, 1, 26, 97.2 kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //
ĀK, 1, 26, 105.1 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
ĀK, 1, 26, 124.2 nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //
ĀK, 1, 26, 127.2 bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //
ĀK, 1, 26, 147.1 uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam /
ĀK, 1, 26, 155.2 laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi //
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 1, 26, 159.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //
ĀK, 1, 26, 166.2 tattadbiḍamṛdodbhūtā tattadbiḍavilepitā //
ĀK, 1, 26, 188.1 vāśā vajralatā patraṃ valmīkasya mṛdā saha /
ĀK, 1, 26, 211.1 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /
ĀK, 1, 26, 215.1 mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /
ĀK, 1, 26, 238.1 kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /
ĀK, 2, 1, 67.2 sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //
ĀK, 2, 5, 32.2 mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet //
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
ĀK, 2, 8, 65.2 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet //
ĀK, 2, 8, 113.2 bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt //
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /