Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauṣītakibrāhmaṇa
Nirukta
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Āryāsaptaśatī
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 6, 45, 3.1 yad indra brahmaṇaspate 'pi mṛṣā carāmasi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 9.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 20.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
Nirukta
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
Ṛgveda
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
Mahābhārata
MBh, 1, 3, 130.2 na mṛṣā bravīmi /
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 2.2 nāhaṃ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan //
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 77, 22.4 pūjyā poṣayitavyeti na mṛṣā kartum arhasi /
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 30, 4.2 rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ //
MBh, 2, 61, 61.2 jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā //
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 159, 20.2 na pārthasya mṛṣoktāni kathayanti narā nṛṣu //
MBh, 3, 186, 29.2 mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 4, 4, 13.2 tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā //
MBh, 4, 4, 24.1 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 158, 15.1 droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā /
MBh, 5, 165, 12.1 sarvasya jagataścaiva gāṅgeya na mṛṣā vade /
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 51, 31.2 utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ /
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 49, 53.2 narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet /
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 30, 8.3 anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet //
MBh, 12, 30, 20.1 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam /
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 151, 14.1 nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā /
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 192, 107.3 nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā //
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 261, 24.1 nākrośam archenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt /
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 22.2 ayaśasyam adharmyaṃ ca yanmṛṣā dharmakopanam //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 132, 18.3 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 14, 37, 6.1 mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam /
MBh, 14, 77, 8.2 kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham //
Manusmṛti
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 8, 71.1 bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā /
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 263.1 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām /
Rāmāyaṇa
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Bhallaṭaśataka
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Bodhicaryāvatāra
BoCA, 8, 101.1 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
BoCA, 9, 6.2 aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā //
BoCA, 9, 139.1 pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā /
BoCA, 9, 140.2 tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā //
BoCA, 9, 140.2 tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā //
BoCA, 9, 141.2 tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 21, 49.1 yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam /
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
Divyāvadāna
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
Liṅgapurāṇa
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 36, 40.1 vadāmi na mṛṣā tasmānna bibhemi janārdana /
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
Matsyapurāṇa
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 32, 38.2 nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa /
Saṃvitsiddhi
SaṃSi, 1, 35.1 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
SaṃSi, 1, 110.1 bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
Viṣṇupurāṇa
ViPur, 1, 15, 30.2 pratyūṣasyāgatā brahman satyam etan na tan mṛṣā /
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
Viṣṇusmṛti
ViSmṛ, 10, 9.2 tulādhārasya te lokās tulāṃ dhārayato mṛṣā //
Yājñavalkyasmṛti
YāSmṛ, 1, 66.2 aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam //
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 3, 285.2 mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan //
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 287.1 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 27, 15.1 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā /
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 11, 13, 31.2 gatayo hetavaś cāsya mṛṣā svapnadṛśo yathā //
Bhāratamañjarī
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 13, 82.1 anutsāhena te paśya likhantyete mṛṣā bhuvam /
Garuḍapurāṇa
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 105, 41.1 mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
Kathāsaritsāgara
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 5, 1, 62.2 śaktidevo mayā dṛṣṭā sā purītyavadanmṛṣā //
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 5, 1, 135.2 māndyam alpatarāhārakṛśīkṛtatanur mṛṣā //
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 3, 100.1 śaktidevastato 'vādīd ahaṃ satyaṃ mṛṣaiva vā /
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 28.2 mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat //
Mātṛkābhedatantra
MBhT, 4, 2.2 mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt //
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 9.2 ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā //
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
Narmamālā
KṣNarm, 3, 30.1 raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
Rasahṛdayatantra
RHT, 1, 25.1 rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ /
Rasaratnasamuccaya
RRS, 1, 52.1 rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
Āryāsaptaśatī
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 131, 15.1 vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /