Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 12, 17, 13.2 parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase //
MBh, 12, 192, 60.2 kuta evāvarān rājanmṛṣāvādaparāyaṇaḥ //
MBh, 12, 213, 11.1 janavādamṛṣāvādastutinindāvivarjanam /
MBh, 12, 239, 24.1 abhimāno mṛṣāvādo lobho mohastathākṣamā /
MBh, 13, 38, 9.2 mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate //
MBh, 13, 44, 20.3 mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ //
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 14, 37, 6.1 mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 35.1 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam /
Divyāvadāna
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Kūrmapurāṇa
KūPur, 2, 27, 19.1 parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
Matsyapurāṇa
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
Bhāratamañjarī
BhāMañj, 1, 1093.2 mṛṣāvādaparibhraṣṭā paścāttāpaṃ yayau pṛthā //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 121.1 na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 156.1 anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet //
SDhPS, 3, 158.1 nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 15, 30.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 54.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 15, 91.1 na ca me kaścidatra sthāne mṛṣāvādo bhavati //