Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 6.1 ubhayaṃ paryagni kṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 17, 22.0 atraitan mekṣaṇam āhavanīye 'nupraharati //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.4 upaveṣaṃ mekṣaṇaṃ dhṛṣṭiṃ saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 4.1 tūṣṇīṃ mekṣaṇam ādadhāti //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 8, 19.0 hutvaitan mekṣaṇam anupraharet //
GobhGS, 4, 1, 6.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ pradakṣiṇam udāyuvan //
GobhGS, 4, 2, 14.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ prasavyam udāyuvan //
GobhGS, 4, 2, 28.0 carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 12.0 audumbara idhmaḥ paridhayo bhavanti mekṣaṇaṃ ca //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
Jaiminīyabrāhmaṇa
JB, 1, 60, 12.0 tad adhiśritya mekṣaṇaṃ kṛtvā śrapayet //
Khādiragṛhyasūtra
KhādGS, 2, 1, 13.0 mekṣaṇena pradakṣiṇam udāyuvaṃ śrapayet //
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 3, 4, 18.0 pṛthaṅmekṣaṇābhyāmavadānāni sthālīpākaṃ ca śrapayitvā //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
Mānavagṛhyasūtra
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
Vārāhagṛhyasūtra
VārGS, 1, 29.0 mekṣaṇam upayāmaṃ pavitre cānvādadhyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 12.1 yajñopavītī mekṣaṇena tisra āhutīr juhoti /
VārŚS, 1, 2, 3, 13.1 udakalepaṃ mekṣaṇam agnāv anupraharati //
VārŚS, 1, 4, 4, 33.1 mekṣaṇena dvitīyāṃ sviṣṭakṛtaḥ pañcāvadānasya caror avadyati //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 2.0 tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam //
Matsyapurāṇa
MPur, 16, 26.1 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /