Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Dhanurveda

Mahābhārata
MBh, 1, 158, 41.1 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati /
MBh, 1, 224, 13.2 cariṣyāmyaham apyekā yathā kāpuruṣe tathā //
MBh, 3, 19, 32.2 apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā //
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 70, 51.2 śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam //
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 8.2 susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 5, 131, 23.2 nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām //
MBh, 5, 132, 27.1 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ /
MBh, 5, 160, 5.2 svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi //
MBh, 5, 165, 11.1 tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā /
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 21, 2.2 asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ //
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 88, 25.1 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā /
MBh, 7, 125, 15.1 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam /
MBh, 7, 172, 12.2 mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā //
MBh, 8, 66, 61.2 pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
Rāmāyaṇa
Rām, Yu, 46, 28.1 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm /
Rām, Yu, 53, 6.1 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Viṣṇupurāṇa
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
Garuḍapurāṇa
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
GarPur, 1, 115, 38.2 asaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
Hitopadeśa
Hitop, 0, 33.2 udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti /
Hitop, 1, 32.1 vipatkāle vismaya eva kāpuruṣalakṣaṇam /
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Hitop, 1, 104.1 kāko brūte mitra kāpuruṣasya vacanam etat /
Hitop, 1, 104.4 tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ //
Hitop, 2, 57.5 doṣabhīter anārambhas tat kāpuruṣalakṣaṇam /
Kathāsaritsāgara
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Dhanurveda
DhanV, 1, 215.1 ekaḥ kāpuruṣādīrṇo dārayenmahatīṃ camūm /