Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mukundamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
Atharvaveda (Paippalāda)
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 5.0 atha vṛkyamedo yūṣann avadhāya tena juhūṃ prorṇoti //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 17, 6.3 adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ medaḥ samavadhātavai iti saṃpreṣyati //
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 8.0 yūṣe medo 'vadhāya medasopabhṛtaṃ prorṇoti //
BhārŚS, 7, 19, 8.0 yūṣe medo 'vadhāya medasopabhṛtaṃ prorṇoti //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
BhārŚS, 7, 21, 2.0 medasopastṛṇāti medasādadhāti medasābhighārayati //
BhārŚS, 7, 21, 2.0 medasopastṛṇāti medasādadhāti medasābhighārayati //
BhārŚS, 7, 21, 2.0 medasopastṛṇāti medasādadhāti medasābhighārayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 7.3 medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ /
Jaiminīyabrāhmaṇa
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
Kauśikasūtra
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 7, 12.0 udaramedo 'vaśiṣṭaṃ gude prāsyati kṛśaś cet //
KātyŚS, 20, 7, 7.0 medo 'syoddharanti vapārthe //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 60.0 tredhā medaḥ karoti //
MS, 3, 10, 3, 61.0 medorūpā hi paśavaḥ //
MS, 3, 10, 3, 63.0 yāvān eva paśus tasmin medo rūpaṃ dadhāti //
MS, 3, 11, 2, 68.0 svāhā medasāṃ pṛthak //
Mānavagṛhyasūtra
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
Taittirīyasaṃhitā
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
VaikhŚS, 10, 19, 2.0 traidhaṃ medo vibhajya yūṣṇy avadhāya tṛtīyena juhūṃ prorṇoti tṛtīyenopabhṛtaṃ ca //
VaikhŚS, 10, 19, 3.0 upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati //
VaikhŚS, 10, 20, 7.0 medasopastīrya hotur haste prakṛtivad iḍām avadāya medasābhighārayati //
VaikhŚS, 10, 20, 7.0 medasopastīrya hotur haste prakṛtivad iḍām avadāya medasābhighārayati //
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.6 medo mṛtyor juhomi medasā mṛtyuṃ vāsaya iti ṣaṣṭhīm /
VasDhS, 20, 26.6 medo mṛtyor juhomi medasā mṛtyuṃ vāsaya iti ṣaṣṭhīm /
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 10.1 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhi /
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 18.1 medo mūta upanahyati //
VārŚS, 1, 6, 7, 5.1 yūṣe medaḥ pariplāvya traidhaṃ vicchidya juhūpabhṛtau pracchādayati //
VārŚS, 3, 4, 4, 20.1 candraṃ nāma medaḥ //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 26, 3.0 meda upastīrya medasābhighārayati //
ĀpŚS, 7, 26, 3.0 meda upastīrya medasābhighārayati //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 20, 18, 10.1 candraṃ nāma medaḥ /
ĀpŚS, 20, 19, 3.1 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
ĀpŚS, 20, 19, 5.1 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 10, 1, 4, 6.9 taddhāsyaitan meda eva /
ŚBM, 10, 1, 4, 6.11 martyaṃ hi medaḥ /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
Ṛgveda
ṚV, 3, 21, 1.2 stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya //
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
Ṛgvidhāna
ṚgVidh, 1, 10, 1.2 tvagasṛkpiśitāsthīni medomajjānam eva ca //
Arthaśāstra
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Buddhacarita
BCar, 12, 99.1 tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
Carakasaṃhitā
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 13, 47.2 saṃśuṣkaretorudhirā niṣpītakaphamedasaḥ //
Ca, Sū., 13, 53.2 na teṣāṃ snehanaṃ śastamutsannakaphamedasām //
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 79.2 śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate //
Ca, Sū., 17, 104.2 vinā pramehamapyetā jāyante duṣṭamedasaḥ /
Ca, Sū., 17, 105.2 jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca, Sū., 17, 106.2 sādhyāḥ pittolbaṇāstāstu sambhavantyalpamedasaḥ //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 21, 8.1 medasyatīva saṃvṛddhe sahasaivānilādayaḥ /
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 21, 21.1 vātaghnānyannapānāni śleṣmamedoharāṇi ca /
Ca, Sū., 21, 27.1 ariṣṭāṃścānupānārthe medomāṃsakaphāpahān /
Ca, Sū., 23, 29.1 parvāsthisandhimedaśca ye cānye vātajā gadāḥ /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 27, 20.2 medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ //
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 15.1 vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /
Ca, Sū., 28, 26.2 aṣṭauninditike 'dhyāye medojānāṃ cikitsitam //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 11.1 te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.7 medovahānāṃ srotasāṃ vṛkkau mūlaṃ vapāvahanaṃ ca /
Ca, Vim., 5, 6.8 asthivahānāṃ srotasāṃ medo mūlaṃ jaghanaṃ ca /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 14.2 medovāhīni duṣyanti vāruṇyāścātisevanāt //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 63.2 anyedyuṣkaṃ doṣo ruddhvā medovahāḥ sirāḥ //
Ca, Cik., 3, 66.2 saṃśrito medaso mārgaṃ doṣaścāpi caturthakam //
Ca, Cik., 3, 79.2 svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 48, 12.1 vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ /
MBh, 1, 114, 32.2 medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām //
MBh, 1, 151, 1.37 keśamajjāsthimedobhir bāhūrucaraṇair api /
MBh, 1, 215, 11.115 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi /
MBh, 1, 225, 6.1 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ /
MBh, 1, 225, 16.1 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca /
MBh, 2, 10, 22.1 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ /
MBh, 3, 170, 48.2 anekarūpasaṃyuktair māṃsamedovasāśibhiḥ /
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 58, 51.1 medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ /
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 7, 13, 11.1 medomajjāsthisikatām uṣṇīṣavaraphenilām /
MBh, 8, 36, 35.2 medomajjāvasātṛptās tṛptā māṃsasya caiva hi /
MBh, 9, 8, 30.2 medomajjākardaminī chatrahaṃsā gadoḍupā //
MBh, 9, 10, 45.2 vasāmedo'sṛgādigdhāṃ jihvāṃ vaivasvatīm iva //
MBh, 10, 8, 132.1 medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ /
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 180, 13.1 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
MBh, 12, 202, 25.2 khuraiḥ saṃdārayāmāsa māṃsamedo'sthisaṃcayam //
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 101, 51.2 vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā //
MBh, 14, 19, 37.3 tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati //
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
Manusmṛti
ManuS, 3, 182.2 medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ //
Rāmāyaṇa
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 74.1 samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Saundarānanda
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Amarakośa
AKośa, 2, 329.1 bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.1 rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ /
AHS, Sū., 2, 10.1 lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ /
AHS, Sū., 2, 15.1 udvartanaṃ kaphaharaṃ medasaḥ pravilāyanam /
AHS, Sū., 5, 30.1 medaḥśukrabalaśleṣmapittaraktāgniśophakṛt /
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Sū., 5, 62.1 māṃsānugasvarūpau ca vidyān medo 'pi tāv iva /
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 5, 75.1 medaḥśophodarārśoghnas tatra pakvaraso varaḥ /
AHS, Sū., 6, 14.1 vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet /
AHS, Sū., 6, 18.1 medaḥśleṣmāsrapitteṣu hitaṃ lepopasekayoḥ /
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 159.2 ropaṇī tvag gadakledamedomehakaphāsrajit //
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 10, 9.1 kurute 'tyupayogena sa medaḥśleṣmajān gadān /
AHS, Sū., 10, 15.2 kledamedovasāmajjaśakṛnmūtropaśoṣaṇaḥ //
AHS, Sū., 10, 17.2 vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ //
AHS, Sū., 10, 20.2 pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ //
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 11, 18.2 medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā //
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 12, 3.2 medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ //
AHS, Sū., 13, 12.1 viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham /
AHS, Sū., 14, 21.1 tatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate /
AHS, Sū., 14, 32.1 bṛṃhaṇaṃ laṅghanaṃ vālam atimedo'gnivātajit /
AHS, Sū., 15, 20.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AHS, Sū., 15, 22.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
AHS, Sū., 15, 23.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Sū., 15, 29.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 15, 34.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 15, 42.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AHS, Sū., 16, 9.1 granthināḍīkṛmiśleṣmamedomārutarogiṣu /
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva vā /
AHS, Sū., 21, 15.2 snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam //
AHS, Sū., 24, 14.2 bhūśayaprasahānūpamedomajjavasāmiṣaiḥ //
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Sū., 29, 58.2 tāmrāyastrapusīsāni vraṇe medaḥkaphādhike //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Nidānasthāna, 2, 70.2 tasmin māṃsavahā nāḍīr medonāḍīs tṛtīyake //
AHS, Nidānasthāna, 2, 72.1 caturthako male medomajjāsthyanyatamasthite /
AHS, Nidānasthāna, 5, 24.1 doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā /
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Nidānasthāna, 7, 2.1 doṣās tvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn /
AHS, Nidānasthāna, 10, 1.4 ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham //
AHS, Nidānasthāna, 10, 4.2 dūṣayitvā vapuḥkledasvedamedorasāmiṣam //
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Nidānasthāna, 10, 35.2 sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ //
AHS, Nidānasthāna, 10, 36.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ /
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 11, 2.1 duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ /
AHS, Nidānasthāna, 11, 23.1 doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ /
AHS, Nidānasthāna, 11, 26.1 kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ /
AHS, Nidānasthāna, 14, 32.2 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam //
AHS, Nidānasthāna, 14, 35.1 kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi /
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 15, 11.1 māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam /
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Nidānasthāna, 16, 36.1 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 7, 68.1 sambhavanti na te rogā medo'nilakaphodbhavāḥ /
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 35.2 medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā //
AHS, Cikitsitasthāna, 13, 36.2 dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte //
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya vā /
AHS, Cikitsitasthāna, 22, 52.1 saṃdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ /
AHS, Cikitsitasthāna, 22, 60.1 pramehamedovātaghnam āḍhyavāte bhiṣagjitam /
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 21, 40.1 kolābhaḥ śleṣmamedobhyāṃ puppuṭo nīrujaḥ sthiraḥ /
AHS, Utt., 21, 53.2 pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ /
AHS, Utt., 21, 56.1 medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate /
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 26, 50.2 udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā //
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
AHS, Utt., 29, 2.1 doṣāsramāṃsamedo'sthisirāvraṇabhavā nava /
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 29, 9.1 sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet /
AHS, Utt., 29, 14.1 sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā vā dahen medasi sūddhṛte //
AHS, Utt., 30, 14.1 śīlayet kaphamedoghnaṃ dhūmagaṇḍūṣanāvanam /
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 39, 71.2 pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ //
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
Bodhicaryāvatāra
BoCA, 9, 59.1 nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Harivaṃśa
HV, 6, 39.2 madhukaiṭabhayoḥ kṛtsnā medasābhipariplutā //
Liṅgapurāṇa
LiPur, 2, 18, 49.2 tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca //
Matsyapurāṇa
MPur, 150, 170.1 gajānāmagalanmedaḥ petuścāpyaravā bhuvi /
Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 20, 28.1 paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 13.2 vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 9.2 medojo dantavaidarbho granthirvartmādhijihvikā //
Su, Sū., 25, 16.2 sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 38, 9.1 varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ /
Su, Sū., 38, 13.2 mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ //
Su, Sū., 38, 15.1 eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ /
Su, Sū., 38, 17.1 arkādiko gaṇo hy eṣa kaphamedoviṣāpahaḥ /
Su, Sū., 38, 21.1 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt /
Su, Sū., 38, 38.1 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ /
Su, Sū., 38, 49.2 raktapittaharo dāhamedoghno yonidoṣahṛt //
Su, Sū., 38, 59.1 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 44, 70.1 śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham /
Su, Sū., 45, 39.2 kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam //
Su, Sū., 45, 66.1 mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 117.2 kaphamedo'nilaharaṃ lekhanaṃ kaṭu dīpanam //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 190.1 kṛmimedo'nilaharo maireyo madhuro guruḥ /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 218.3 śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham //
Su, Sū., 46, 38.1 ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 324.2 medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ //
Su, Sū., 46, 346.1 viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /
Su, Sū., 46, 371.1 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 374.1 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit /
Su, Sū., 46, 410.2 dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 5, 25.2 gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite //
Su, Nid., 5, 29.2 medogataṃ bhavedyāpyamasādhyamata uttaram //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 6, 21.1 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ /
Su, Nid., 9, 4.1 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ /
Su, Nid., 9, 37.2 tato medaḥprabhaṃ snigdhaṃ śuklaṃ śītamatho guru //
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Nid., 11, 12.2 medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī //
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 11, 26.2 snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ //
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 11.1 medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū /
Su, Nid., 16, 44.2 nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 13.3 athetareṣu sarveṣu saraktaṃ meda ucyate /
Su, Śār., 4, 29.2 medasaḥ snehamādāya sirāsnāyutvamāpnuyāt //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 48.1 kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam /
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 1, 62.1 medojuṣṭān agambhīrān durgandhāṃścūrṇaśodhanaiḥ /
Su, Cik., 2, 45.2 udarānmedaso vartirnirgatā yasya dehinaḥ //
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 5, 30.1 rujāvantaṃ ghanaṃ śītaṃ śophaṃ medoyuto 'nilaḥ /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Cik., 5, 39.1 yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 18.2 nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 19, 15.1 medaḥsamutthāṃ saṃsvedya lepayet surasādinā /
Su, Cik., 19, 17.1 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave /
Su, Cik., 20, 17.1 medo'rbudavidhānena sādhayeccharkarārbudam /
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 24, 51.2 udvartanaṃ vātaharaṃ kaphamedovilāpanam //
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 26, 17.2 varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet //
Su, Cik., 31, 16.1 kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 37, 73.2 ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Utt., 1, 18.2 medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam //
Su, Utt., 1, 19.2 sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca //
Su, Utt., 17, 21.2 medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu //
Su, Utt., 18, 23.1 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ /
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 86.2 daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā //
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 53, 16.1 svaropaghāte medoje kaphavadvidhiriṣyate /
Su, Utt., 55, 38.1 vātamūtrapurīṣāsṛkkaphamedovahāni vai /
Su, Utt., 64, 60.1 medasābhiparītāṃstu snigdhānmehāturān api /
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 27.2 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ /
Viṣṇusmṛti
ViSmṛ, 96, 44.1 vasārudhiramāṃsamedo'sthimajjāśukrātmakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 44.1 medasā tarpayed devān atharvāṅgirasaḥ paṭhan /
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
Amaraughaśāsana
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 25.0 agurugugguluśallakaśileyakanaladahrīverahareṇūśīramustadhyāmakavarāṅgaśrīveṣṭakasthauṇeyakaparipelavailavālukakandurukasarjarasayaṣṭyāhvaphalasārasnehamadhūcchiṣṭabilvaphalamajjatilayavamāṣakuṅkumāni medomajjavasāsarpīṃṣi ca snaihikadhūmopayogīni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 80.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AṣṭNigh, 1, 91.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
AṣṭNigh, 1, 98.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AṣṭNigh, 1, 114.1 eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AṣṭNigh, 1, 122.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AṣṭNigh, 1, 130.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AṣṭNigh, 1, 140.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AṣṭNigh, 1, 144.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AṣṭNigh, 1, 150.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AṣṭNigh, 1, 170.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AṣṭNigh, 1, 374.2 picchā māṃsodbhavaṃ medo vasā medaḥsamudbhavā //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 31.1 tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ /
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
BhāgPur, 4, 17, 25.2 śamayiṣyāmi madbāṇairbhinnāyāstava medasā //
Bhāratamañjarī
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 1357.2 tataḥ pravṛtte bhūtānāṃ medasā vimale tale //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 7.1 guḍūcī kaphavātaghnī pittamedoviśoṣiṇī /
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
DhanvNigh, Candanādivarga, 30.2 tṛṇmedoviṣadoṣaghnaṃ cakṣuṣyaṃ madakārakam //
Garuḍapurāṇa
GarPur, 1, 79, 1.3 lāṅgalī vyakiranmedo dānavasya prayatnataḥ //
GarPur, 1, 147, 57.2 tasminmāṃsavahā nāḍī medonāḍī tṛtīyake //
GarPur, 1, 147, 59.1 caturthako malairmedomajjāsthyanyatare sthitaḥ /
GarPur, 1, 147, 73.1 daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 152, 24.1 doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
GarPur, 1, 155, 2.1 vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ /
GarPur, 1, 156, 2.2 doṣastvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn //
GarPur, 1, 159, 2.1 ṣaṭcatvāro 'nilātte ca medomūtrakaphāvahāḥ /
GarPur, 1, 159, 16.2 dūṣayitvā vapuḥ kledaṃ svedamedovasāmiṣam //
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 159, 33.2 sadyaḥ pittolbaṇāstvanyāḥ sambhavantyalpamedasaḥ //
GarPur, 1, 159, 34.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ //
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 160, 23.2 doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ //
GarPur, 1, 160, 26.2 kaphavanmedasāṃ vṛddhir mṛdutālaphalopamaḥ //
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 9.2 medaḥsamānilāt tatra gāḍharukkledagātratā //
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 164, 31.2 kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam //
GarPur, 1, 164, 34.1 doṣasyābhīkṣṇayogena dalanaṃ syācca medasi /
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
GarPur, 1, 167, 35.1 āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ /
GarPur, 1, 168, 15.1 vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ /
GarPur, 1, 169, 1.3 raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, 2, 13.2 gulmamehakaphasthaulyamedaḥślīpadapīnasān //
MPālNigh, 4, 66.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 vyādhibhedaṃ suśrutāntāḥ māṃsānmedaḥ āmagandhi //
NiSaṃ zu Su, Cik., 29, 12.32, 13.0 dṛṣṭāntamāha śaktiḥ utānye'pi hetvarthaḥ na medaḥparyantānāṃ śeṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 14.0 evam vasātvacau etān medasaḥ dvādaśa snāyusaṃdhī śiṣyānāhuḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 16.0 iti tasyāḥ vaikṛtaṃ medaḥ anutsvādayan //
Rasamañjarī
RMañj, 5, 16.2 āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //
RMañj, 5, 65.2 vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //
Rasaprakāśasudhākara
RPSudh, 4, 91.3 medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //
Rasaratnasamuccaya
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
Rasaratnākara
RRĀ, Ras.kh., 7, 12.1 śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
RRĀ, V.kh., 19, 84.1 meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /
Rasendracintāmaṇi
RCint, 6, 83.2 vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Rasendracūḍāmaṇi
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 12, 48.1 gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
RCūM, 13, 27.1 pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /
RCūM, 14, 87.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //
RCūM, 14, 120.2 mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
Rasendrasārasaṃgraha
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RSS, 1, 347.2 vayasyaṃ guru cakṣuṣyaṃ sarvamedo'nilāpaham //
Rājanighaṇṭu
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Śat., 199.1 cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ /
RājNigh, Kar., 32.1 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
RājNigh, Kar., 44.2 balapuṣṭikaro hṛdyo laghur medovivardhanaḥ //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Māṃsādivarga, 36.0 tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim //
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
RājNigh, Manuṣyādivargaḥ, 99.0 medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā //
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
RājNigh, Sattvādivarga, 90.1 paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /
RājNigh, Miśrakādivarga, 52.1 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 6.0 atisthūlasya cāgnimedasor vṛddhiḥ //
Skandapurāṇa
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
Tantrāloka
TĀ, 16, 71.1 paśorvapāmedasī ca gālite vahnimadhyataḥ /
Ānandakanda
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 19, 197.1 māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 317.1 tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.3 pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
Śyainikaśāstra
Śyainikaśāstra, 3, 19.1 tasyāḥ susevanānmedaśchedo vapuṣi lāghavam /
Bhāvaprakāśa
BhPr, 6, 2, 58.1 pippalī madhusaṃyuktā medaḥkaphavināśinī /
BhPr, 6, 2, 64.2 gulmamehakaphasthaulyamedaḥślīpadapīnasān //
BhPr, 6, 2, 129.1 śuklakando nakhacchedyo medodhātumiva sravet /
BhPr, 6, Karpūrādivarga, 3.1 tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ /
BhPr, 6, Karpūrādivarga, 40.1 medomehāśmavātāṃś ca kledakuṣṭhāmamārutān /
BhPr, 6, Karpūrādivarga, 113.2 rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān //
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 144.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
BhPr, 7, 3, 103.2 medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 21.1 medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret /
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 54.1 medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ /
JanMVic, 1, 63.2 māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam //
JanMVic, 1, 93.2 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake //
Kaiyadevanighaṇṭu
KaiNigh, 2, 26.1 mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /
KaiNigh, 2, 130.1 vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 9.2 mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 15.2 chinnabhinnāsthinikarair vasāmedo'sraviplutaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 6.2 diśo daśa mahāghorā māṃsamedovasotkaṭāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 5.1 tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 191.3 kaphāsrapittakuṣṭhaghnaṃ mehamedovināśanam //
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //