Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Buddhacarita
BCar, 12, 117.1 yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
Carakasaṃhitā
Ca, Indr., 4, 7.1 ghanībhūtamivākāśamākāśamiva medinīm /
Mahābhārata
MBh, 1, 13, 14.3 saṃtānaprakṣayād brahmann adho gacchāma medinīm /
MBh, 1, 20, 14.12 diśo 'mbaraṃ tridivam iyaṃ ca medinī /
MBh, 1, 25, 3.3 madhyadeśāt samāyāto dhanārthī medinīṃ bhraman /
MBh, 1, 58, 16.2 iyaṃ sāgaraparyantā samāpūryata medinī //
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 81, 4.1 nipatan pracyutaḥ svargād aprāpto medinītalam /
MBh, 1, 124, 8.2 bhāradvājo mahāprājño māpayāmāsa medinīm /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 151, 4.1 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.18 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 206, 24.2 jānāmyahaṃ pāṇḍaveya yathā carasi medinīm /
MBh, 2, 26, 7.2 sainyena mahatā rājan kampayann iva medinīm //
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 72, 18.1 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī /
MBh, 3, 49, 8.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 60, 38.2 vyasuḥ papāta medinyām agnidagdha iva drumaḥ //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 71, 8.2 yathāsau rathanirghoṣaḥ pūrayann iva medinīm /
MBh, 3, 79, 21.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 129, 15.2 asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm //
MBh, 3, 146, 38.1 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu /
MBh, 3, 186, 92.2 sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm //
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 3, 238, 25.2 guravaḥ pālanīyās te gaccha pālaya medinīm //
MBh, 4, 18, 17.1 yasya sma rathaghoṣeṇa samakampata medinī /
MBh, 4, 57, 12.2 sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī //
MBh, 5, 8, 5.1 vyathayann iva bhūtāni kampayann iva medinīm /
MBh, 5, 9, 23.2 parvatasyeva śikharaṃ praṇunnaṃ medinītale //
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 5, 119, 27.1 uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm /
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 6, 60, 77.1 vinadanto mahātmānaḥ kampayantaśca medinīm /
MBh, 6, 69, 41.2 rathibhiḥ sādibhiścaiva samāstīryata medinī //
MBh, 6, 79, 38.2 tridhā cicheda nṛpatiḥ sā vyakīryata medinīm //
MBh, 6, 85, 31.1 patadbhiśca hayai rājan samāstīryata medinī /
MBh, 6, 88, 33.3 te varma bhittvā tasyāśu prāviśanmedinītalam //
MBh, 6, 90, 40.2 anyonyaṃ samapaśyanta nikṛttānmedinītale /
MBh, 6, 92, 57.2 śarīraiḥ śastrabhinnaiśca samāstīryata medinī //
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 6, 102, 22.3 cāpaiśca bahudhā chinnaiḥ samāstīryata medinī //
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 110, 18.2 ūrubhiśca narendrāṇāṃ samāstīryata medinī //
MBh, 6, 111, 33.2 saṃpradhāvatsvanīkeṣu medinī samakampata //
MBh, 6, 114, 86.1 abhyavarṣata parjanyaḥ prākampata ca medinī /
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 7, 7, 36.2 tena nādena mahatā samakampata medinī //
MBh, 7, 10, 35.2 kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm //
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 50, 52.2 śobhayanmedinīṃ gātrair āditya iva pātitaḥ //
MBh, 7, 58, 29.2 narāṇāṃ padaśabdaiśca kampatīva sma medinī //
MBh, 7, 64, 41.1 hayānām uttamāṅgaiśca hastihastaiśca medinī /
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 75, 25.2 duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī //
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 99, 9.2 hayaiśca kanakāpīḍaiḥ patitaistatra medinī //
MBh, 7, 101, 62.2 sa bhinnahṛdayo vāhād apatanmedinītale //
MBh, 7, 103, 5.2 ghoṣeṇa mahatā rājan pūrayitveva medinīm /
MBh, 7, 109, 27.1 prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ /
MBh, 7, 109, 29.2 prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva //
MBh, 7, 113, 20.3 śataghnībhiśca citrābhir babhau bhārata medinī //
MBh, 7, 123, 34.2 vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm //
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 128, 13.1 nādayan rathaghoṣeṇa kampayann iva medinīm /
MBh, 7, 133, 11.2 bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm //
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 144, 31.1 pattīnāṃ dravatāṃ caiva padaśabdena medinī /
MBh, 7, 163, 1.3 rathavegena tīvreṇa kampayann iva medinīm //
MBh, 7, 164, 81.2 medinyām anvakīryanta vātanunnā iva drumāḥ //
MBh, 7, 165, 10.1 prayāte satyasaṃdhe tu samakampata medinī /
MBh, 7, 171, 38.1 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm /
MBh, 8, 5, 49.2 pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam //
MBh, 8, 5, 84.1 api syān medinī hīnā somasūryaprabhāṃśubhiḥ /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 31, 2.2 vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm //
MBh, 8, 31, 40.1 cakranemipraṇunnā ca kampate karṇa medinī /
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 40, 55.2 rathaiś cāvagatair mārge paryastīryata medinī //
MBh, 8, 40, 70.2 prapatanto hatārohāḥ kampayanti sma medinīm //
MBh, 8, 51, 53.2 prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ //
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 9, 14, 17.2 diśaśca pradiśaścaiva kampayānāṃśca medinīm /
MBh, 9, 14, 40.2 saṃpatadbhiḥ śarair ghorair avākīryata medinī //
MBh, 9, 15, 30.2 tūryaśabdena mahatā nādayantaśca medinīm //
MBh, 9, 28, 16.1 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm /
MBh, 9, 29, 58.2 uddhunvaṃśca mahāreṇuṃ kampayaṃścāpi medinīm //
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 60, 24.1 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm /
MBh, 9, 64, 15.1 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm /
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 12, 14, 9.1 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm /
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 68, 60.1 narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena /
MBh, 12, 69, 70.1 kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm /
MBh, 12, 90, 13.1 ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm /
MBh, 12, 92, 55.3 kṛtavān aviśaṅkastad ekaḥ prāpa ca medinīm //
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 176, 5.3 kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān //
MBh, 12, 179, 9.1 vyādhivraṇaparikleśair medinī caiva śīryate /
MBh, 12, 226, 38.1 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī /
MBh, 12, 277, 18.1 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm /
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 330, 14.1 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān /
MBh, 12, 337, 33.1 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm /
MBh, 13, 34, 28.1 ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ /
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 47, 40.2 vihitaṃ dṛśyate rājan sāgarāntā ca medinī //
MBh, 13, 65, 20.2 dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ /
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 14, 5, 25.1 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī /
MBh, 14, 61, 10.3 pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm //
Rāmāyaṇa
Rām, Bā, 38, 14.2 yāvat turagasaṃdarśas tāvat khanata medinīm //
Rām, Bā, 50, 20.1 viśvamitro mahātejāḥ pālayāmāsa medinīm /
Rām, Bā, 50, 21.2 akṣauhiṇīparivṛtaḥ paricakrāma medinīm //
Rām, Bā, 73, 13.2 kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān //
Rām, Ay, 1, 27.2 lokapālopamaṃ nātham akāmayata medinī //
Rām, Ay, 1, 34.2 samānināya medinyāḥ pradhānān pṛthivīpatiḥ //
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 37, 16.1 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ /
Rām, Ay, 45, 12.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ay, 80, 13.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 90, 21.2 kaluṣeṇādya mahatā medinī parimucyatām //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 110, 26.2 kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm //
Rām, Ār, 2, 9.2 sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm //
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 47, 3.1 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
Rām, Ār, 54, 26.2 pracālya caraṇotkarṣair dārayann iva medinīm //
Rām, Ār, 63, 12.2 kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm //
Rām, Ki, 15, 5.2 vegena caraṇanyāsair dārayann iva medinīm //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 44, 1.2 śalabhā iva saṃchādya medinīṃ sampratasthire //
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Ki, 66, 14.2 sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm //
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 14, 13.1 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet /
Rām, Su, 14, 16.1 utthitā medinīṃ bhittvā kṣetre halamukhakṣate /
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 22, 27.2 abhiṣṭanati medinyāṃ panasaḥ panaso yathā //
Rām, Yu, 24, 35.2 suvarṣeṇa samāyuktā yathā sasyena medinī //
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 44, 13.2 abhidudrāva tad rakṣaḥ kampayann iva medinīm //
Rām, Yu, 46, 23.1 vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī /
Rām, Yu, 48, 84.2 kumbhakarṇaḥ padanyāsair akampayata medinīm //
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 57, 38.1 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī /
Rām, Yu, 78, 18.2 saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ //
Rām, Yu, 83, 27.2 rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm //
Rām, Yu, 83, 29.1 te tu hṛṣṭā vinardanto bhindata iva medinīm /
Rām, Yu, 83, 32.2 dvijāśca nedur ghorāśca saṃcacāla ca medinī //
Rām, Yu, 87, 12.2 mahāvegaṃ mahānādaṃ nirbhindann iva medinīm //
Rām, Yu, 91, 1.2 sarvabhūtāni vitreṣuḥ prākampata ca medinī //
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 102, 6.1 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan /
Rām, Yu, 115, 11.2 śaṅkhadundubhinādena saṃcacāleva medinī //
Rām, Utt, 18, 1.2 puṣpakaṃ tat samāruhya paricakrāma medinīm //
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 31, 13.1 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm /
Rām, Utt, 32, 15.2 giriṃ pādasahasreṇa rundhantam iva medinīm //
Rām, Utt, 35, 7.2 laṅkā bhasmīkṛtā tena pāvakeneva medinī //
Rām, Utt, 39, 10.2 buddhimanto hi rājāno dhruvam aśnanti medinīm //
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Saundarānanda
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 5.1 grāmāhur ataraṅgatvā tṛṇair ācchādya medinīm /
Agnipurāṇa
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
Amarakośa
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
Bodhicaryāvatāra
BoCA, 5, 13.2 upānaṭcarmamātreṇa channā bhavati medinī //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 16.2 ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm //
BKŚS, 4, 46.1 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca /
BKŚS, 15, 41.1 tadāgamanavārttā ca vyāpajjhagiti medinīm /
BKŚS, 18, 284.2 medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
Harivaṃśa
HV, 6, 39.1 āsīd iyaṃ samudrāntā medinīti pariśrutā /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 1, 19.2 svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī //
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kūrmapurāṇa
KūPur, 1, 1, 48.1 māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
KūPur, 1, 20, 51.1 yāvat sthāsyanti girayo yāvadeṣā ca medinī /
KūPur, 1, 22, 44.1 jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 2, 39, 57.3 tṛpyanti pitarastasya yāvat tiṣṭhati medinī //
Laṅkāvatārasūtra
LAS, 2, 63.2 merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī //
LAS, 2, 154.13 tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante /
Liṅgapurāṇa
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
LiPur, 1, 59, 38.2 ṣaḍbhī raśmisahasraistu viṣṇustapati medinīm //
LiPur, 1, 62, 3.3 uttānapādo rājā vai pālayāmāsa medinīm //
LiPur, 2, 3, 26.1 dattvā sa rājā viprebhyo medinīṃ pratipālayan /
LiPur, 2, 5, 51.1 aṃbarīṣo mahātejāḥ pālayāmāsa medinīm /
LiPur, 2, 5, 153.1 aṃbarīṣaśca rājāsau paripālya ca medinīm /
LiPur, 2, 32, 1.3 suvarṇamedinīdānaṃ pravakṣyāmi samāsataḥ //
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
LiPur, 2, 32, 7.2 suvarṇamedinīproktaṃ liṅge 'smin dānam uttamam //
Matsyapurāṇa
MPur, 1, 29.1 acireṇaiva kālena medinī medinīpate /
MPur, 2, 9.1 agniprasvedasambhūtāḥ plāvayiṣyanti medinīm /
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 124, 41.1 triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati /
MPur, 133, 58.1 grasamānā ivākāśaṃ muṣṇanta iva medinīm /
MPur, 163, 54.1 medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā /
MPur, 166, 14.2 divyatoyena haviṣā tarpayāmāsa medinīm //
Suśrutasaṃhitā
Su, Sū., 30, 18.2 dhūmanīhāravāsobhir āvṛtām iva medinīm //
Trikāṇḍaśeṣa
TriKŚ, 2, 2.1 sahā kāntā gandhavatī ratnagarbhā ca medinī /
Viṣṇupurāṇa
ViPur, 1, 9, 6.2 kṛtvā sa vipro maitreya paribabhrāma medinīm //
ViPur, 1, 12, 9.1 vāmapādasthite tasmin nanāmārdhena medinī /
ViPur, 1, 19, 13.2 bhaktiyuktaṃ dadhārainam upagamya ca medinī //
ViPur, 2, 4, 67.2 varṣeṣu te janapadāḥ svargādabhyetya medinīm //
ViPur, 2, 8, 26.2 triṃśadbhāgaṃ tu medinyāstadā mauhūrtikī gatiḥ //
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 4, 8, 17.2 alarkādaparo nānyo bubhuje medinīṃ yuvā //
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 38, 8.1 yasmindine hariryāto divaṃ saṃtyajya medinīm /
ViPur, 5, 38, 58.2 bhārāvatārakāryārtham avatīrṇaḥ sa medinīm //
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
Śatakatraya
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāratamañjarī
BhāMañj, 1, 280.2 śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ //
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 7, 744.2 mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm //
Garuḍapurāṇa
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
Kathāsaritsāgara
KSS, 2, 2, 199.1 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
KSS, 2, 2, 214.1 ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 18.2 vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm //
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 6, 1, 147.1 āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
Kālikāpurāṇa
KālPur, 53, 20.2 cintayettatra sarvāṇi saptadvīpāṃ ca medinīm //
Kṛṣiparāśara
KṛṣiPar, 1, 17.2 yasmin abde kujo rājā śasyaśūnyā ca medinī //
KṛṣiPar, 1, 18.2 yatrābde candrajo rājā sarvaśasyā ca medinī //
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 262.1 lajjālur medinī spṛkkā khādirī gandhakāriṇī /
Rasamañjarī
RMañj, 10, 12.2 dhūmanīhāravāsobhirāvṛtāmiva medinīm //
Rasaratnākara
RRĀ, Ras.kh., 3, 75.2 vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 70.2 varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 28.2 chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 129.1 medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
RRĀ, V.kh., 18, 129.3 medinī sā svarṇamayī bhavetsatyaṃ śivoditam //
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
Rasārṇava
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
RājNigh, Parp., 23.1 medaḥsārā snehavatī medinī madhurā varā /
RājNigh, Prabh, 37.1 sthūlatvacā madhumatī suphalā medinī mahākumudā /
RājNigh, Ekārthādivarga, Ekārthavarga, 46.1 sāgare ratnagarbhaśca ratnagarbhā tu medinī /
Ānandakanda
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 21, 2.3 medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye //
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
Āryāsaptaśatī
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Śukasaptati
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 27.2 dadṛśe medinīṃ viṣvagāvṛtāṃ cakravatsthitām //
GokPurS, 7, 52.2 dharmeṇa pālayāmāsa medinīṃ sa nṛpottamaḥ //
Haribhaktivilāsa
HBhVil, 2, 252.3 vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān //
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
Rasārṇavakalpa
RAK, 1, 124.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 11.1 paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām /
SkPur (Rkh), Revākhaṇḍa, 15, 12.2 saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm //
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 33, 5.2 hastyaśvarathasampūrṇo medinīparipālakaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 133, 22.2 yāvaccandraśca sūryaśca yāvat tiṣṭhati medinī //
SkPur (Rkh), Revākhaṇḍa, 142, 59.1 yāvaccandraśca sūryaśca yāvattiṣṭhati medinī /
SkPur (Rkh), Revākhaṇḍa, 151, 12.2 taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 12.2 nagaragrāmapūrṇā ca medinī medinīpate /