Occurrences

Mahābhārata
Rāmāyaṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnākara
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa

Mahābhārata
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 3, 60, 38.2 vyasuḥ papāta medinyām agnidagdha iva drumaḥ //
MBh, 7, 109, 27.1 prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ /
MBh, 7, 164, 81.2 medinyām anvakīryanta vātanunnā iva drumāḥ //
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
Rāmāyaṇa
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Yu, 22, 27.2 abhiṣṭanati medinyāṃ panasaḥ panaso yathā //
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 78, 18.2 saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ //
Laṅkāvatārasūtra
LAS, 2, 154.13 tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante /
Liṅgapurāṇa
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
Matsyapurāṇa
MPur, 163, 54.1 medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā /
Rasaratnākara
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 28.2 chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ //
Āryāsaptaśatī
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Śukasaptati
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /