Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 21, 20.1 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ /
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Su, 5, 27.3 śūlamudgarahastāśca śaktitomaradhāriṇīḥ //
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 56, 97.1 teṣām aśītisāhasraṃ śūlamudgarapāṇinām /
Rām, Yu, 28, 11.2 paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ //
Rām, Yu, 41, 24.1 vividhāyudhahastāśca śūlamudgarapāṇayaḥ /
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 66, 5.1 pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā /
Rām, Yu, 73, 21.2 śataśaśca śataghnībhir āyasair api mudgaraiḥ //
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Rām, Utt, 22, 4.1 pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ /
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //