Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 34.2 muṣuṇḍhīmudgarā daṇḍāścakrayantraśataghnayaḥ //
ArthaŚ, 4, 1, 16.1 mudgarāṅkād anyad vāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ //
Mahābhārata
MBh, 1, 52, 9.1 mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ /
MBh, 1, 67, 14.18 ardhanālīkanārācaśaktitomaramudgarāḥ /
MBh, 1, 202, 3.1 gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā /
MBh, 2, 3, 33.4 ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ /
MBh, 3, 170, 4.3 cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam //
MBh, 3, 170, 46.2 tathaiva yātudhānānāṃ gadāmudgaradhāriṇām //
MBh, 3, 264, 43.2 prāsāsiśūlaparaśumudgarālātadhāriṇīḥ //
MBh, 3, 268, 5.2 anvitāśca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ //
MBh, 5, 19, 3.1 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ /
MBh, 6, 51, 29.1 parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa /
MBh, 6, 54, 3.2 prāsān paraśvadhāṃścaiva mudgarānmusalān api /
MBh, 6, 87, 15.1 bhiṇḍipālaistathā śūlair mudgaraiḥ saparaśvadhaiḥ /
MBh, 6, 88, 24.2 śūlamudgarahastaiśca nānāpraharaṇair api //
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 29, 16.2 gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ //
MBh, 7, 35, 25.2 samudgarakṣepaṇīyān sapāśaparighopalān //
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 131, 29.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 149, 28.1 parighaiśca gadābhiśca prāsamudgarapaṭṭiśaiḥ /
MBh, 7, 150, 32.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 8, 14, 34.2 cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe //
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 13, 48, 21.1 niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam /
MBh, 13, 112, 81.1 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam /
Rāmāyaṇa
Rām, Ār, 21, 20.1 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ /
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Su, 5, 27.3 śūlamudgarahastāśca śaktitomaradhāriṇīḥ //
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 56, 97.1 teṣām aśītisāhasraṃ śūlamudgarapāṇinām /
Rām, Yu, 28, 11.2 paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ //
Rām, Yu, 41, 24.1 vividhāyudhahastāśca śūlamudgarapāṇayaḥ /
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 66, 5.1 pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā /
Rām, Yu, 73, 21.2 śataśaśca śataghnībhir āyasair api mudgaraiḥ //
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Rām, Utt, 22, 4.1 pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ /
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //
Amarakośa
AKośa, 2, 557.2 drughaṇo mudgaraghanau syādīlī karavālikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 39.2 anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ //
AHS, Sū., 28, 32.2 mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 50.1 vijarjaritakarṇaś ca vitantrīdhvanimudgaraiḥ /
Kūrmapurāṇa
KūPur, 1, 21, 52.2 yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ //
Liṅgapurāṇa
LiPur, 1, 102, 35.2 mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
Matsyapurāṇa
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 149, 8.1 śaktibhiḥ paṭṭiśaiḥ śūlairmudgaraiḥ kuṇapairgaḍaiḥ /
MPur, 150, 6.2 cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ //
MPur, 150, 7.1 sa taṃ mudgaram āyāntam utplutya gaganasthitam /
MPur, 150, 8.1 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā /
MPur, 150, 26.1 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ /
MPur, 150, 27.2 samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram //
MPur, 150, 28.2 vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ //
MPur, 150, 29.1 vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ /
MPur, 150, 34.1 kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ /
MPur, 150, 64.1 gṛhītvā mudgaraṃ bhīmamāyasaṃ hemabhūṣitam /
MPur, 150, 124.1 taṃ rakṣo'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi /
MPur, 150, 197.2 jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam //
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
MPur, 150, 228.1 tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram /
MPur, 151, 7.1 parigheṇa nimirdaityo mathano mudgareṇa tu /
MPur, 151, 19.1 jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam /
MPur, 153, 32.2 pāśān paraśvadhāṃścakrān bhindipālān samudgarān //
MPur, 153, 33.1 kuntānprāsān asīṃstīkṣṇānmudgarāṃścāpi duḥsahān /
MPur, 153, 62.1 airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat /
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 190.1 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare /
MPur, 153, 190.2 dṛṣṭvā mudgaram āyāntam anivāryamathāmbare //
MPur, 153, 191.2 mudgaro'pi rathopasthe papāta paruṣasvanaḥ //
MPur, 160, 9.1 kumāre proktavatyevaṃ daityaścikṣepa mudgaram /
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
MPur, 162, 32.1 mudgarairbhindipālaiśca śilolūkhalaparvataiḥ /
MPur, 173, 11.2 āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ //
MPur, 173, 29.2 cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ //
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
MPur, 175, 5.2 cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ //
Suśrutasaṃhitā
Su, Sū., 27, 15.1 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa //
Tantrākhyāyikā
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 1.3 śūlapaṭṭiśanistriṃśagadāparighamudgaraiḥ //
Bhāratamañjarī
BhāMañj, 7, 674.1 tataḥ parighanistriṃśaśataghniprāsamudgarāḥ /
BhāMañj, 13, 1265.1 atrāntare channavapurmṛtyurādāya mudgaram /
Garuḍapurāṇa
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
Rasendracintāmaṇi
RCint, 8, 132.1 tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
Rasendrasārasaṃgraha
RSS, 1, 132.2 mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RSS, 1, 300.1 lauhe dṛṣadi lauhaṃ ca mudgareṇa hataṃ muhuḥ /
Rājanighaṇṭu
RājNigh, Kar., 3.1 sindūrī ca tathā jātī mudgaraḥ śatapattrikā /
RājNigh, Kar., 76.1 mudgaro gandhasāras tu saptapattraś ca kardamī /
RājNigh, Kar., 77.1 mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.2 mudgare saptaparṇe syāt saptacchadam udāhṛtam //
Skandapurāṇa
SkPur, 8, 33.2 pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
SkPur, 14, 10.2 namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe //
SkPur, 21, 23.2 pinākapāṇaye caiva śūlamudgarapāṇaye //
Dhanurveda
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.1 yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 55.1 cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 46.2 jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ //