Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 58.2 vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn //
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 3, 272.2 ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ //
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena vā /
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 41.1 agārād abhiniṣkrāntaḥ pavitropacito muniḥ /
ManuS, 6, 43.2 upekṣako 'saṃkusuko munir bhāvasamāhitaḥ //
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /