Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
Atharvaveda (Paippalāda)
AVP, 5, 17, 2.1 muniṃ bhavantaṃ pari yāni vāvṛtū rakṣāṃsy agna ululā karikratu /
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 17, 4.2 evonmattasya te mune gṛhṇātu pṛthivī manaḥ //
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 12, 8, 5.1 unmādayantīr abhiśocayantīr muniṃ nagnaṃ kṛṇvatīr moghahāsinam /
Atharvaveda (Śaunaka)
AVŚ, 7, 74, 1.2 muner devasya mūlena sarvā vidhyāmi tā aham //
AVŚ, 8, 6, 17.1 uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.2 brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā //
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 4.1 etaddhaumyasya vacanam asitasya turaṅgasya ca muneḥ kāvyasya dālbhyasya //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.10 bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ /
BĀU, 4, 4, 21.13 etam eva viditvā munir bhavati /
Kaṭhopaniṣad
KaṭhUp, 4, 15.2 evaṃ muner vijānata ātmā bhavati gautama //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 14.0 ubhayaṃ munivrataḥ syāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 12.0 nārāyaṇaparāyaṇo nirdvaṃdvo muniḥ //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 20.1 aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa /
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Ṛgveda
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
ṚV, 10, 136, 2.1 munayo vātaraśanāḥ piśaṅgā vasate malā /
ṚV, 10, 136, 4.2 munir devasya devasya saukṛtyāya sakhā hitaḥ //
ṚV, 10, 136, 5.1 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ /
Ṛgvedakhilāni
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
ṚVKh, 2, 1, 7.2 kapilo munir āstīkaḥ pañcaite sukhaśāyinaḥ //
Avadānaśataka
AvŚat, 1, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 2, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 3, 14.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 4, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 6, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 7, 13.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 8, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 9, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 10, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 17, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 20, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 22, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 23, 9.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Buddhacarita
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
BCar, 4, 19.1 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
BCar, 4, 72.2 gautamasya muneḥ patnīmahalyāṃ cakame purā //
BCar, 4, 77.2 kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 45.1 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām /
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 9, 9.2 yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ //
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 69.1 ihāgataścāhamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ /
BCar, 12, 1.1 tataḥ śamavihārasya munerikṣvākucandramāḥ /
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 12, 43.1 iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
BCar, 12, 85.1 saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ /
BCar, 12, 90.2 cakāra vāsamekāntavihārābhiratirmuniḥ //
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
BCar, 12, 113.1 paryāptāpyānamūrtiśca sārdhaṃ svayaśasā muniḥ /
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
BCar, 12, 117.1 yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
BCar, 13, 8.1 atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya /
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
BCar, 13, 55.1 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
Carakasaṃhitā
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Sū., 1, 31.2 hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ //
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 7, 66.2 navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ //
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 16, 41.2 cikitsāprābhṛte'dhyāye tat sarvamavadanmuniḥ //
Ca, Sū., 25, 51.3 uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca //
Ca, Sū., 26, 113.2 ātreyabhadrakāpyīye tat sarvamavadanmuniḥ //
Ca, Vim., 3, 52.2 deśoddhvaṃsanimittīye vimāne munisattamaḥ //
Ca, Vim., 4, 14.2 bhāvāṃstrirogavijñāne vimāne muniruktavān //
Ca, Śār., 5, 24.2 munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ //
Ca, Indr., 6, 3.1 katamāni śarīrāṇi vyādhimanti mahāmune /
Lalitavistara
LalVis, 1, 57.2 praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham //
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
LalVis, 1, 82.1 idaṃ mune rāganisūdanāḍhya vaipulyasūtraṃ hi mahānidānam /
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
Mahābhārata
MBh, 1, 1, 1.11 danti [... au5 Zeichenjh] munayo yo yogibhir gīyate /
MBh, 1, 1, 5.1 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ /
MBh, 1, 1, 8.5 tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām //
MBh, 1, 1, 63.34 tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 195.1 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ /
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 1, 214.22 varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ /
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 118.2 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ //
MBh, 1, 2, 126.13 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ /
MBh, 1, 2, 168.2 pārāśaryeṇa muninā saṃcintya droṇaparvaṇi //
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 5, 6.1 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune /
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 13, 10.4 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ /
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 13, 29.3 antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ /
MBh, 1, 13, 44.1 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ /
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 16, 27.12 vismayaṃ paramaṃ jagmur devāśca munidānavāḥ /
MBh, 1, 16, 35.3 pārijātaśca tatraiva surabhiśca mahāmune /
MBh, 1, 25, 11.1 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 26, 36.1 kaśyapasya muneḥ putro vinatāyāśca khecaraḥ /
MBh, 1, 27, 6.2 munayo vālakhilyāśca ye cānye devatāgaṇāḥ //
MBh, 1, 27, 21.2 pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim //
MBh, 1, 34, 14.2 sa munipravaro deva jaratkārur mahātapāḥ /
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 36, 16.2 apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ //
MBh, 1, 36, 18.1 sa munistasya novāca kiṃcinmaunavrate sthitaḥ /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 37, 2.4 vanyānnabhojī satataṃ munir maunavrate sthitaḥ /
MBh, 1, 38, 23.1 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā /
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 38, 26.3 śrutvā tu vacanaṃ rājño munir gauramukhastadā /
MBh, 1, 38, 35.1 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam /
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 39, 31.1 satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam /
MBh, 1, 41, 1.3 cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ //
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 43, 2.4 tvadarthaṃ rakṣyate caiṣā mayā munivarottama /
MBh, 1, 43, 11.2 bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim //
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 44, 5.1 apyasti garbhaḥ subhage tasmāt te munisattamāt /
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 45, 24.1 sa taṃ papraccha rājendro muniṃ maunavratānvitam /
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 1, 55, 3.31 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ //
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.1 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ /
MBh, 1, 57, 57.4 vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ /
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.60 tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā /
MBh, 1, 57, 68.62 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim /
MBh, 1, 57, 68.77 parāśarāya munaye dātum arhasi dharmataḥ /
MBh, 1, 57, 68.93 vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 57, 69.15 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ /
MBh, 1, 57, 69.23 śūdrayonyāṃ ca jāyante munayo vedapāragāḥ /
MBh, 1, 57, 82.1 saṃjayo munikalpastu jajñe sūto gavalgaṇāt /
MBh, 1, 60, 10.2 tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ //
MBh, 1, 60, 16.1 pitāmaho munir devastasya putraḥ prajāpatiḥ /
MBh, 1, 60, 20.2 āpasya putro vaitaṇḍyaḥ śramaśrānto munistathā /
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 64, 16.3 yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam //
MBh, 1, 64, 27.1 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam /
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 65, 18.5 śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ //
MBh, 1, 65, 32.2 muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ //
MBh, 1, 66, 5.1 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ /
MBh, 1, 66, 7.5 kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ /
MBh, 1, 66, 7.7 tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ /
MBh, 1, 66, 7.8 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 66, 8.1 janayāmāsa sa munir menakāyāṃ śakuntalām /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 68, 8.6 śakuntalāṃ ca samprekṣya pradadhyau sa munistadā /
MBh, 1, 68, 9.35 abhivādya muneḥ pādau pauravo vākyam abravīt /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 11.16 manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat /
MBh, 1, 68, 11.17 abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn /
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 68, 13.8 śakuntalāṃ samādāya munayo dharmavatsalāḥ /
MBh, 1, 68, 13.69 tyaktasaṅgasya ca muner nagare kiṃ prayojanam /
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 68, 13.72 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 70, 5.1 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ /
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 71, 6.1 jigīṣayā tato devā vavrira āṅgirasaṃ munim /
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 11.2 na grāmyam upayuñjīta ya āraṇyo munir bhavet /
MBh, 1, 86, 12.1 anagnir aniketaśca agotracaraṇo muniḥ /
MBh, 1, 86, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt //
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 89, 44.1 aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim /
MBh, 1, 93, 5.2 vasiṣṭho nāma sa muniḥ khyāta āpava ityuta //
MBh, 1, 93, 10.1 sā tasmiṃstāpasāraṇye vasantī munisevite /
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 93, 32.1 evaṃ śaśāpa bhagavān vasūṃstān munisattamaḥ /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 1, 93, 33.5 aṣṭau samastā vasavo mune roṣeṇa sattama //
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 98, 17.10 ityanyonyaṃ samābhāṣya te dīrghatamasaṃ munim /
MBh, 1, 98, 22.3 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt //
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 12.1 tato mām āha sa munir garbham utsṛjya māmakam /
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 1, 99, 44.4 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ /
MBh, 1, 100, 21.6 munau yāte 'mbikā putraṃ mahābhāgam asūyata /
MBh, 1, 101, 2.6 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ //
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 101, 10.1 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati /
MBh, 1, 101, 12.1 tataste śūlam āropya taṃ muniṃ rakṣiṇastadā /
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 21.1 sa tathāntargatenaiva śūlena vyacaran muniḥ /
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 104, 6.2 abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ /
MBh, 1, 107, 37.27 bhaviṣyati na saṃdeho na bravītyanyathā muniḥ /
MBh, 1, 109, 24.2 muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 113, 9.2 śvetaketur iti khyātaḥ putrastasyābhavan muniḥ //
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 117, 9.1 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā /
MBh, 1, 117, 20.18 muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 120, 12.1 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ /
MBh, 1, 121, 7.1 agniṣṭujjātaḥ sa munistato bharatasattama /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 143, 37.9 pūjitāstena vanyena tam āmantrya mahāmunim //
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 157, 3.1 samanujñāpya tān sarvān āsīnān munir abravīt /
MBh, 1, 162, 18.1 tam uvāca mahātejā vivasvān munisattamam /
MBh, 1, 163, 4.1 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune /
MBh, 1, 165, 15.2 abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā //
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 165, 40.4 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame /
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 166, 5.1 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 8.2 jaghāna kaśayā mohāt tadā rākṣasavan munim //
MBh, 1, 166, 9.1 kaśāprahārābhihatastataḥ sa munisattamaḥ /
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 166, 41.1 cakre cātmavināśāya buddhiṃ sa munisattamaḥ /
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 167, 1.2 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ /
MBh, 1, 167, 4.1 tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ /
MBh, 1, 167, 14.3 samā dvādaśa tasyeha vedān abhyasato mune //
MBh, 1, 168, 23.1 atha tasyāṃ samutpanne garbhe sa munisattamaḥ /
MBh, 1, 169, 2.1 jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ /
MBh, 1, 169, 7.1 mā tāta tāta tāteti na te tāto mahāmuniḥ /
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 172, 3.1 tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 1, 200, 9.10 naye nītau ca niyato viśrutaśca mahāmuniḥ /
MBh, 1, 200, 21.2 sundopasundāvasurau kasya putrau mahāmune /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 204, 29.3 nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ //
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 1, 215, 11.13 khāṇḍavasya yathā dāhaḥ purā samabhavan mune /
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 1, 220, 14.1 punnāmno narakāt putrastrātīti pitaraṃ mune /
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 220, 30.3 tutoṣa tasya nṛpate muner amitatejasaḥ /
MBh, 1, 224, 28.2 saptarṣimadhyagaṃ vīram avamene ca taṃ munim //
MBh, 2, 3, 12.4 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ //
MBh, 2, 4, 14.1 parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 2, 4, 34.2 devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan /
MBh, 2, 5, 1.19 etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ //
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 2, 7, 9.3 śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ //
MBh, 2, 7, 10.2 tathā dīrghatamā muniḥ /
MBh, 2, 7, 16.1 kakṣīvān gautamastārkṣyastathā vaiśvānaro muniḥ /
MBh, 2, 7, 16.5 muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ /
MBh, 2, 11, 16.12 kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ //
MBh, 2, 11, 36.1 atithīn āgatān devān daityānnāgānmunīṃstathā /
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 2, 11, 48.1 eka eva tu rājarṣir hariścandro mahāmune /
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 15, 16.1 kāṣāyaṃ sulabhaṃ paścānmunīnāṃ śamam icchatām /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 23.8 aputrasya vṛthā janma ityāhur munisattamāḥ /
MBh, 2, 16, 23.11 nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 16, 29.1 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca /
MBh, 2, 16, 30.1 uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 16, 31.3 muneśca bahumānena kālasya ca viparyayāt //
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 49, 10.2 nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim //
MBh, 2, 53, 6.2 evam āhāyam asito devalo munisattamaḥ /
MBh, 2, 61, 58.2 prahlādasya ca saṃvādaṃ muner āṅgirasasya ca //
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 2.2 tad eva viduro 'pyāha bhīṣmo droṇaś ca māṃ mune //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 11, 12.2 samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho //
MBh, 3, 11, 31.1 sa kopavaśam āpanno maitreyo munisattamaḥ /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 13, 10.2 daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ /
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 31, 32.1 anyathā paridṛṣṭāni munibhir vedadarśibhiḥ /
MBh, 3, 38, 1.3 saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt //
MBh, 3, 38, 11.1 dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ /
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 43, 24.1 adrirāja mahāśaila munisaṃśraya tīrthavan /
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 78, 21.2 munir ekacaraḥ śrīmān dharmo vigrahavān iva //
MBh, 3, 80, 9.2 saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi //
MBh, 3, 80, 12.2 pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā //
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 81, 105.2 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 81, 113.1 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune /
MBh, 3, 82, 2.2 agniṣṭomam avāpnoti munilokaṃ ca gacchati //
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 82, 140.1 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam /
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 83, 103.2 bharadvājo vasiṣṭhaśca munir uddālakas tathā //
MBh, 3, 83, 104.2 durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ //
MBh, 3, 87, 3.1 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ /
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 97, 5.1 dhuryāsanam athāsādya niṣasāda mahāmuniḥ /
MBh, 3, 97, 16.2 kṛtavāṃśca muniḥ sarvaṃ lopāmudrācikīrṣitam //
MBh, 3, 97, 21.2 sa tatheti pratijñāya tayā samabhavanmuniḥ /
MBh, 3, 97, 25.1 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā /
MBh, 3, 100, 2.1 te rātrau samabhikruddhā bhakṣayanti sadā munīn /
MBh, 3, 100, 4.2 phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam //
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 102, 1.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune //
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 18.1 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt /
MBh, 3, 103, 10.1 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ /
MBh, 3, 103, 13.1 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam /
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 103, 18.1 parasparam anujñāpya praṇamya munipuṃgavam /
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 106, 2.1 tataḥ kruddho mahārāja kapilo munisattamaḥ /
MBh, 3, 106, 2.2 vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam //
MBh, 3, 106, 5.1 sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam /
MBh, 3, 106, 25.1 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ /
MBh, 3, 110, 24.1 tatra tveko munivaras taṃ rājānam uvāca ha /
MBh, 3, 110, 25.1 ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva /
MBh, 3, 111, 4.2 cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ //
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 113, 3.1 na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 3, 113, 14.1 athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya /
MBh, 3, 131, 32.1 atra vai satataṃ devā munayaś ca sanātanāḥ /
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 29.2 niścayaṃ tam abhijñāya munes tasya mahātmanaḥ /
MBh, 3, 135, 34.2 prahasaṃścābravīd vākyam idaṃ sa munipuṃgavaḥ //
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 136, 12.1 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat /
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 3, 139, 11.3 arvāvasus tadā sattram ājagāma punar muniḥ //
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 157, 7.1 bhuñjānā munibhojyāni rasavanti phalāni ca /
MBh, 3, 157, 12.2 prītimanto mahābhāgā munayaś cāraṇās tathā //
MBh, 3, 157, 34.1 sa kiṃnaramahānāgamunigandharvarākṣasān /
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 175, 1.3 bhayam āhārayattīvraṃ tasmād ajagarān mune //
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 180, 1.3 kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā //
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 181, 1.2 taṃ vivakṣantam ālakṣya kururājo mahāmunim /
MBh, 3, 182, 4.2 kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike /
MBh, 3, 182, 7.1 taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam /
MBh, 3, 182, 9.1 te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam /
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 182, 10.1 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune /
MBh, 3, 182, 13.1 tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ /
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 184, 1.3 pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā //
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 3, 184, 25.2 ījire kratubhiḥ śreṣṭhaistat padaṃ paramaṃ mune //
MBh, 3, 185, 15.1 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ /
MBh, 3, 185, 29.2 tatra saptarṣibhiḥ sārdham āruhethā mahāmune //
MBh, 3, 185, 31.1 nausthaśca māṃ pratīkṣethās tadā munijanapriya /
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 3, 186, 40.2 municchadmākṛticchannā vāṇijyam upajīvate //
MBh, 3, 186, 89.1 abhyantaraṃ śarīraṃ me praviśya munisattama /
MBh, 3, 186, 117.1 apīdānīṃ śarīre 'smin māmake munisattama /
MBh, 3, 187, 35.1 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama /
MBh, 3, 187, 37.2 vihitaḥ sarvathaivāsau mamātmā munisattama //
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 188, 3.1 yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim /
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 188, 7.2 vistareṇa mune brūhi vicitrāṇīha bhāṣase //
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 189, 9.1 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ /
MBh, 3, 189, 20.1 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune /
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 205, 25.2 tāḍitaś ca munis tena śareṇānataparvaṇā //
MBh, 3, 205, 27.1 manvānas taṃ mṛgaṃ cāhaṃ samprāptaḥ sahasā munim /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 207, 5.2 kautūhalasamāviṣṭo yathātathyaṃ mahāmune //
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 246, 5.1 saputradāro hi muniḥ pakṣāhāro babhūva saḥ /
MBh, 3, 246, 8.1 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ /
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 3, 246, 12.2 vikacaḥ paruṣā vāco vyāharan vividhā muniḥ //
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 246, 13.2 annārthinam anuprāptaṃ viddhi māṃ munisattama //
MBh, 3, 246, 14.1 svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata /
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 246, 22.1 na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ /
MBh, 3, 246, 23.1 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 246, 32.2 samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune //
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 3, 247, 11.1 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune /
MBh, 3, 247, 12.1 īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ /
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 247, 16.2 sukhaṃ svargajitas tatra vartayanti mahāmune //
MBh, 3, 247, 17.1 teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava /
MBh, 3, 247, 23.2 na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 37.3 vimṛśya ca muniśreṣṭho devadūtam uvāca ha //
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 257, 2.3 āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 265, 14.1 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ /
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 280, 32.2 mṛtam eva hi taṃ mene kāle munivacaḥ smaran //
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 5, 9, 51.3 amantrayanta te sarve munibhiḥ saha bhārata //
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 17, 5.2 pūjitaṃ copaviṣṭaṃ tam āsane munisattamam /
MBh, 5, 17, 11.2 tato vivadamānaḥ sa munibhiḥ saha vāsava /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 43, 35.2 akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate //
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 62, 10.2 ślokenānena kauravya papraccha sa munistadā //
MBh, 5, 68, 14.2 evaṃvidho dharmanityo bhagavānmunibhiḥ saha /
MBh, 5, 92, 43.2 pūjā prayujyatām āśu munīnāṃ bhāvitātmanām //
MBh, 5, 94, 27.2 kadarthīkṛtya sa munir iṣīkābhir apānudat //
MBh, 5, 94, 29.2 nimittavedhī sa munir iṣīkābhiḥ samarpayat //
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 100, 5.2 pibanto nivasantyatra phenapā munisattamāḥ //
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 104, 14.1 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 106, 14.2 pibanti munayo yatra havirdhāne sma somapāḥ //
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 110, 4.3 ārurohātha sa munir garuḍaṃ gālavastadā //
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 5, 145, 34.2 ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim //
MBh, 5, 173, 12.1 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ /
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 5, 177, 10.1 yadi bhīṣmastvayāhūto raṇe rāma mahāmune /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 186, 23.1 tataste munayo rājann ṛcīkapramukhāstadā /
MBh, 5, 186, 27.1 tataste munayaḥ sarve nāradapramukhā nṛpa /
MBh, 5, 187, 11.1 tato mahendraṃ saha tair munibhir bhṛgusattamaḥ /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 5, 6.2 yogayukto munirbrahma nacireṇādhigacchati //
MBh, 6, BhaGī 5, 28.1 yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ /
MBh, 6, BhaGī 6, 3.1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MBh, 6, BhaGī 10, 26.2 gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ //
MBh, 6, BhaGī 10, 37.2 munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ //
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 62, 30.1 vārito 'si purā tāta munibhir vedapāragaiḥ /
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 91, 63.2 divi devāḥ sagandharvā munayaścāpi vismitāḥ //
MBh, 6, 114, 38.2 ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā //
MBh, 6, 114, 92.1 te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ /
MBh, 7, 55, 24.1 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā /
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 13.1 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ /
MBh, 9, 35, 26.1 tritastato mahābhāgaḥ kūpastho munisattamaḥ /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 35, 32.1 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ /
MBh, 9, 35, 33.2 ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ /
MBh, 9, 36, 18.2 vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām //
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 36, 43.1 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām /
MBh, 9, 36, 47.1 āsan vai munayastatra sarasvatyāḥ samīpataḥ /
MBh, 9, 36, 61.2 tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam //
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 37, 1.2 saptasārasvataṃ kasmāt kaśca maṅkaṇako muniḥ /
MBh, 9, 37, 13.1 tāṃ dṛṣṭvā munayastuṣṭā vegayuktāṃ sarasvatīm /
MBh, 9, 37, 15.1 naimiṣe munayo rājan samāgamya samāsate /
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 37, 16.2 te samāgamya munayaḥ sasmarur vai sarasvatīm //
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 37, 21.2 samete sarvataḥ sphīte munīnāṃ maṇḍale tadā //
MBh, 9, 37, 23.2 pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ /
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 9, 37, 40.1 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 9, 37, 41.1 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā /
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 9, 38, 2.2 pūjito munisaṃghaiśca prātar utthāya lāṅgalī //
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 38, 4.2 kapālamocanaṃ nāma yatra mukto mahāmuniḥ //
MBh, 9, 38, 8.2 kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ /
MBh, 9, 38, 13.1 sa pūtinā visravatā vedanārto mahāmuniḥ /
MBh, 9, 38, 15.2 sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat //
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 20.1 tasya kruddho mahārāja vasiṣṭho munisattamaḥ /
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 41, 8.1 tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ /
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 41, 14.2 upatasthe munivaraṃ viśvāmitraṃ sarasvatī //
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 32.3 nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim //
MBh, 9, 42, 5.1 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ /
MBh, 9, 42, 7.1 tān dṛṣṭvā rākṣasān rājanmunayaḥ saṃśitavratāḥ /
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 20.1 teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm /
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 44, 26.2 gandharvayakṣarakṣāṃsi munayaḥ pitarastathā //
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 47, 38.1 tataste munayaḥ prāptāḥ phalānyādāya parvatāt /
MBh, 9, 47, 59.2 nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ //
MBh, 9, 48, 8.1 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam /
MBh, 9, 48, 10.2 munīṃścaivābhivādyātha yamunātīrtham āgamat //
MBh, 9, 49, 5.2 jaigīṣavyo munir dhīmāṃstasmiṃstīrthe samāhitaḥ //
MBh, 9, 49, 7.1 taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim /
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 10.1 sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim /
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 19.1 tataḥ sa praviśann eva svam āśramapadaṃ muniḥ /
MBh, 9, 49, 23.1 cintayāmāsa rājendra tadā sa munisattamaḥ /
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 9, 49, 28.2 vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 42.1 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ /
MBh, 9, 49, 52.2 vinayāvanato rājann upasarpya mahāmunim /
MBh, 9, 49, 59.1 tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 9, 50, 3.2 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 4.3 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 50, 12.1 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam /
MBh, 9, 50, 16.2 sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ //
MBh, 9, 50, 19.2 jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ //
MBh, 9, 50, 36.1 digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā /
MBh, 9, 50, 43.2 sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ //
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 9, 50, 48.1 etacchrutvā vacastasya munayaste vidhānataḥ /
MBh, 9, 50, 49.1 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire /
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 15, 13.2 mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune //
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 16, 20.2 kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim //
MBh, 11, 1, 1.3 dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune //
MBh, 11, 1, 22.3 sṛñjaye putraśokārte yad ūcur munayaḥ purā //
MBh, 12, 1, 9.2 vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ //
MBh, 12, 1, 36.1 na caiva vivṛto mantraḥ pṛthāyāstasya vā mune /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 3, 17.1 mokṣito narakād asmi bhavatā munisattama /
MBh, 12, 7, 36.1 sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ /
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 12, 9.1 aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ /
MBh, 12, 15, 27.1 grāmānniṣkramya munayo vigatakrodhamatsarāḥ /
MBh, 12, 26, 3.2 paridevayamānānāṃ śāntiṃ nopalabhe mune //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 30, 28.1 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ /
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 30, 37.2 nivartayetāṃ tau śāpam anyonyena tadā munī //
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 31, 4.1 ahaṃ ca parvataścaiva svasrīyo me mahāmuniḥ /
MBh, 12, 31, 10.2 parvato 'numataṃ vākyam uvāca munipuṃgavaḥ //
MBh, 12, 31, 19.1 āyuṣmānme bhavet putro bhavatastapasā mune /
MBh, 12, 37, 27.1 devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ /
MBh, 12, 38, 1.2 śrotum icchāmi bhagavan vistareṇa mahāmune /
MBh, 12, 47, 6.1 etaiścānyair munigaṇair mahābhāgair mahātmabhiḥ /
MBh, 12, 49, 21.2 brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune //
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 49, 58.1 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune /
MBh, 12, 49, 66.2 haihayānāṃ kule jātāste saṃrakṣantu māṃ mune //
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 50, 9.2 ekīkṛtyendriyagrāmam upatasthur mahāmunīn //
MBh, 12, 54, 3.2 hateṣu sarvasainyeṣu tanme śaṃsa mahāmune //
MBh, 12, 58, 3.1 bharadvājaśca bhagavāṃstathā gauraśirā muniḥ /
MBh, 12, 60, 46.2 vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām //
MBh, 12, 61, 6.1 etānyeva nimittāni munīnām ūrdhvaretasām /
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 76, 17.2 dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 82, 20.2 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham /
MBh, 12, 83, 5.2 muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha //
MBh, 12, 83, 6.2 muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam //
MBh, 12, 83, 23.1 munir uvāca /
MBh, 12, 83, 58.1 munir uvāca /
MBh, 12, 83, 61.2 muniḥ kālakavṛkṣīya ityevam abhisaṃjñitaḥ //
MBh, 12, 83, 66.2 muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ //
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 105, 3.2 muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam /
MBh, 12, 105, 11.2 muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ //
MBh, 12, 105, 27.1 munir uvāca /
MBh, 12, 106, 1.1 munir uvāca /
MBh, 12, 106, 5.1 munir uvāca /
MBh, 12, 107, 4.1 munir uvāca /
MBh, 12, 107, 9.2 tata āhūya vaidehaṃ munir vacanam abravīt /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 117, 13.2 provāca śvā muniṃ tatra yat tacchṛṇu mahāmate //
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 117, 15.1 munir uvāca /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 35.1 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 117, 40.2 vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān //
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
MBh, 12, 122, 37.1 viṣṇur aṅgirase prādād aṅgirā munisattamaḥ /
MBh, 12, 126, 18.1 etacchrutvā sa bhagavāṃstanur munivarottamaḥ /
MBh, 12, 126, 25.1 tataste munayaḥ sarve parivārya nararṣabham /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 128, 28.2 apyaraṇyasamutthasya ekasya carato muneḥ //
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 139, 89.2 sadārastām upākṛtya vane yāto mahāmuniḥ //
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 12, 142, 39.1 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 163, 14.1 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam /
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 169, 30.1 śāntiyajñarato dānto brahmayajñe sthito muniḥ /
MBh, 12, 172, 2.3 prahrādasya ca saṃvādaṃ muner ājagarasya ca //
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune /
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 173, 50.1 tataḥ sa munir utthāya kāśyapastam uvāca ha /
MBh, 12, 175, 31.1 paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca /
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 188, 15.2 muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ //
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 192, 23.2 avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava /
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 202, 4.3 tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ //
MBh, 12, 210, 5.1 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ /
MBh, 12, 211, 6.1 tatra pañcaśikho nāma kāpileyo mahāmuniḥ /
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 214, 5.2 muniśca syāt sadā vipro daivataṃ ca sadā bhajet //
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 228, 3.1 chinnadoṣo munir yogān yukto yuñjīta dvādaśa /
MBh, 12, 232, 23.1 kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ /
MBh, 12, 236, 26.1 keśalomanakhān vāpya vānaprastho munistataḥ /
MBh, 12, 237, 6.1 aśvastanavidhānaḥ syānmunir bhāvasamanvitaḥ /
MBh, 12, 237, 22.1 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam /
MBh, 12, 242, 19.2 dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ //
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 253, 3.2 malapaṅkadharo dhīmān bahūn varṣagaṇānmuniḥ //
MBh, 12, 253, 5.1 sa cintayāmāsa munir jalamadhye kadācana /
MBh, 12, 253, 17.1 tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ /
MBh, 12, 253, 29.2 bubudhe tāṃśca sa munir jātapakṣāñ śakuntakān //
MBh, 12, 253, 44.2 pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ //
MBh, 12, 254, 25.2 abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune //
MBh, 12, 254, 30.2 so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune //
MBh, 12, 255, 28.2 tena te devayānena pathā yānti mahāmune //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 258, 65.1 gāthāścāpyabravīd vidvān gautamo munisattamaḥ /
MBh, 12, 261, 8.1 prajanād dhyabhinirvṛttāḥ sarve prāṇabhṛto mune /
MBh, 12, 261, 30.1 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ /
MBh, 12, 269, 3.1 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ /
MBh, 12, 269, 9.2 atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ //
MBh, 12, 270, 5.1 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ /
MBh, 12, 270, 12.1 ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ /
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 271, 3.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 4.2 niṣasādāsane rājanmahārhe munipuṃgavaḥ //
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 278, 31.1 apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ /
MBh, 12, 278, 37.2 uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ //
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 280, 17.1 kṛtāni yāni karmāṇi daivatair munibhistathā /
MBh, 12, 281, 7.2 phalapatrair atho mūlair munīn arcitavān asau //
MBh, 12, 281, 12.2 samyagghutvā hutavahaṃ munayaḥ siddhim āgatāḥ //
MBh, 12, 282, 19.2 tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ //
MBh, 12, 285, 10.3 bahūnīha hi loke vai gotrāṇi munisattama //
MBh, 12, 285, 11.1 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ /
MBh, 12, 285, 13.1 utpādya putrānmunayo nṛpate yatra tatra ha /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 294, 10.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
MBh, 12, 297, 2.1 tam āsīnam upāsīnaḥ praṇamya śirasā munim /
MBh, 12, 297, 25.1 sa tu svabhāvasampannastacchrutvā munibhāṣitam /
MBh, 12, 299, 4.1 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ /
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 306, 92.1 gate munivare tasmin kṛte cāpi pradakṣiṇe /
MBh, 12, 308, 184.2 vinītā mokṣadharmeṣu carāmyekā munivratam //
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 12, 311, 7.1 yatnānniyacchatastasya muner agnicikīrṣayā /
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 312, 15.2 āryāvartam imaṃ deśam ājagāma mahāmuniḥ //
MBh, 12, 313, 43.1 tasyaiva ca prasādena prādurbhūtaṃ mahāmune /
MBh, 12, 314, 28.2 yathopajoṣaṃ taiścāpi samāgacchanmahāmuniḥ //
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 314, 36.2 yadi prīta upādhyāyo dhanyāḥ smo munisattama //
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 318, 61.1 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim /
MBh, 12, 318, 61.2 śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavānmuniḥ //
MBh, 12, 319, 2.1 dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ /
MBh, 12, 320, 29.2 vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam //
MBh, 12, 320, 30.1 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā /
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 12, 322, 26.1 ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ /
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 12, 323, 16.2 prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ //
MBh, 12, 323, 26.2 gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ //
MBh, 12, 323, 33.1 yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 323, 45.1 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ /
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 12, 325, 3.1 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ /
MBh, 12, 326, 1.3 taṃ muniṃ darśayāmāsa nāradaṃ viśvarūpadhṛk //
MBh, 12, 326, 44.2 tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune //
MBh, 12, 326, 55.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
MBh, 12, 326, 110.2 śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 326, 123.1 yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 331, 1.3 yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 336, 41.2 adhyāpitāśca munayo nāmnā barhiṣado nṛpa //
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 7.1 parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 12, 337, 51.1 anādinidhanaṃ loke cakrahastaṃ ca māṃ mune /
MBh, 12, 337, 51.2 anudhyānānmama mune naitad vacanam anyathā //
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 345, 1.3 abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ //
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 13, 4, 58.3 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ //
MBh, 13, 6, 33.1 aśvatthāmā ca rāmaśca muniputrau dhanurdharau /
MBh, 13, 6, 41.1 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ /
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 10, 11.1 tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 10, 50.3 bṛsyāṃ darbheṣu havye ca kavye ca munisattama //
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 14, 76.2 āgaccham āśramaṃ krīḍanmunīnāṃ bhāvitātmanām //
MBh, 13, 14, 82.1 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 15, 24.1 sahasrāṇi munīnāṃ ca ayutānyarbudāni ca /
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 67.1 munir ātmapatir loke saṃbhojyaśca sahasradaḥ /
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 18, 35.1 pādāccaturthāt sambhūta ātmā yasmānmune tava /
MBh, 13, 18, 45.3 proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ //
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 21, 2.1 anujñātā ca muninā sā strī tena mahātmanā /
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 21, 6.1 tata utthāya sa munistadā paramavismitaḥ /
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam /
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 26, 5.2 tat sarvaṃ śrotum icchāmi tanme śaṃsa mahāmune //
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 59.1 abhyarcya devatāstatra namaskṛtya munīṃstathā /
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 31, 44.2 draṣṭum icche munim ahaṃ tasyācakṣata mām iti //
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 40, 18.1 nārīṇāṃ caritajñaśca devaśarmā mahāmuniḥ /
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 41, 9.1 tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ /
MBh, 13, 41, 17.1 dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram /
MBh, 13, 41, 32.1 tacchrutvā sa munistuṣṭo vipulasya pratāpavān /
MBh, 13, 43, 17.1 idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ /
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 50, 22.1 sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam /
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 15.2 nahuṣasya samīpastho gavijāto 'bhavanmuniḥ //
MBh, 13, 51, 35.2 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune /
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 52, 8.2 āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ //
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 52, 13.3 kuśiko bhāryayā sārdham ājagāma yato muniḥ //
MBh, 13, 52, 37.2 bhāryāpatī muniśreṣṭho na ca tāvavalokayat //
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 53, 8.1 pratibuddhastu sa munistau provāca viśāṃ pate /
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 15.1 ānīyatām iti munistaṃ covāca narādhipam /
MBh, 13, 53, 17.2 rasānnānāprakārāṃśca vanyaṃ ca munibhojanam //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 53, 52.1 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ /
MBh, 13, 53, 58.2 provāca muniśārdūlam idaṃ vacanam arthavat //
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 55, 6.2 prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune //
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 56, 6.2 samudre vaḍavāvaktre prakṣipya munisattamaḥ //
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 74, 32.1 munayaḥ satyaniratā munayaḥ satyavikramāḥ /
MBh, 13, 74, 32.1 munayaḥ satyaniratā munayaḥ satyavikramāḥ /
MBh, 13, 74, 32.2 munayaḥ satyaśapathāstasmāt satyaṃ viśiṣyate /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 82, 20.1 munīṃśca dhārayantīha prajāścaivāpi karmaṇā /
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 91, 1.3 bhṛgvaṅgirasake kāle muninā katareṇa vā //
MBh, 13, 91, 16.1 tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 50.1 tataste munayaḥ sarve puṣkarāṇi bisāni ca /
MBh, 13, 96, 49.1 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama /
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 13, 98, 2.2 tathā prayācamānasya munir agnisamaprabhaḥ /
MBh, 13, 99, 15.2 vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ //
MBh, 13, 102, 12.1 tasya vāhayataḥ kālo munimukhyāṃstapodhanān /
MBh, 13, 102, 15.2 nahuṣasya kimarthaṃ vai marṣayāma mahāmune //
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 102, 27.2 dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 13, 103, 17.1 ityukto nahuṣastena yojayāmāsa taṃ munim /
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 105, 3.2 gautamasya munestāta saṃvādaṃ vāsavasya ca //
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 13, 116, 73.2 janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ /
MBh, 13, 121, 4.1 tam upasthitam āsīnaṃ jñātvā sa munisattamam /
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 13, 126, 35.1 tena cātmānuśiṣṭo me putratve munisattamāḥ /
MBh, 13, 126, 45.1 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau /
MBh, 13, 126, 47.1 tato munigaṇāḥ sarve nāradaṃ devadarśanam /
MBh, 13, 126, 48.2 anubhūtaṃ munigaṇaistīrthayātrāparāyaṇaiḥ //
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 127, 13.1 munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ /
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 128, 24.2 tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat /
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 129, 35.3 yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe //
MBh, 13, 129, 39.1 vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale /
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 130, 16.2 vimuktāḥ sarvapāpaiśca caranti munayo vane //
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
MBh, 13, 130, 44.1 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam /
MBh, 13, 137, 6.1 ārādhayāmāsa ca taṃ kṛtavīryātmajo munim /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
MBh, 13, 140, 6.2 tad asmānno bhayāt tīvrāt trāhi tvaṃ munipuṃgava //
MBh, 13, 140, 22.1 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ /
MBh, 13, 141, 13.1 advitīyena muninā japatā carmavāsasā /
MBh, 13, 141, 23.2 madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ //
MBh, 13, 141, 28.1 tataḥ pratyāharat karma madaṃ ca vyabhajanmuniḥ /
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 14, 3, 15.2 pranaṣṭā yojayitvāsmān akīrtyā munisattama //
MBh, 14, 7, 16.2 devarājam upāśritya tad viddhi munipuṃgava //
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 14, 7.1 āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ /
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
MBh, 14, 35, 32.1 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane /
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
MBh, 14, 41, 4.1 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām /
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 14, 45, 12.1 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 46, 2.1 svadharmanirato vidvān sarvendriyayato muniḥ /
MBh, 14, 46, 9.2 grāmānniṣkramya cāraṇyaṃ muniḥ pravrajito vaset //
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 49, 32.2 manyante munayo buddhyā tat pradhānaṃ pracakṣate //
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 52, 7.2 dadarśātha muniśreṣṭham uttaṅkam amitaujasam //
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 55, 7.1 taṃ krameṇa jarā tāta pratipede mahāmunim /
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 14, 57, 56.1 evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha /
MBh, 14, 58, 8.3 atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva //
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 70, 14.1 tad anujñātum icchāmi bhavatā munisattama /
MBh, 14, 71, 13.2 kaḥ pālayed iti mune tad bhavān vaktum arhati //
MBh, 14, 86, 22.2 samājagmur munigaṇā bahavo brahmavādinaḥ //
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 91, 13.1 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ /
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 14, 95, 12.2 katheyam abhinirvṛttā munīnāṃ bhāvitātmanām //
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 16.2 provācedaṃ vaco vāgmī prasādya śirasā munīn //
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 15, 15, 17.1 yathā bravīti dharmajño muniḥ satyavatīsutaḥ /
MBh, 15, 26, 1.2 tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ /
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 34, 8.2 brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ //
MBh, 15, 35, 10.2 svadate vanyam annaṃ vā munivāsāṃsi vā vibho //
MBh, 15, 36, 8.2 vyāsam anvāsatāṃ rājann ājagmur munayo 'pare //
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 12.3 tenārambheṇa mahatā mām upāste mahāmune //
MBh, 15, 38, 18.2 taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama //
MBh, 15, 39, 20.2 sahito muniśārdūlair gandharvaiśca samāgataiḥ //
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
MBh, 15, 41, 12.1 tato visarjayāmāsa lokāṃstānmunipuṃgavaḥ /
MBh, 15, 41, 17.1 gateṣu teṣu sarveṣu salilastho mahāmuniḥ /
MBh, 15, 44, 5.2 muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata //
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
MBh, 15, 47, 6.1 evam āvedayāmāsurmunayaste mamānagha /
MBh, 16, 2, 7.2 pratyabruvaṃstānmunayo yat tacchṛṇu narādhipa //
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
MBh, 16, 5, 22.2 pratyudyayur munayaścāpi siddhā gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
MBh, 16, 9, 18.1 astrāṇi me pranaṣṭāni vividhāni mahāmune /
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //
Manusmṛti
ManuS, 1, 58.2 vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn //
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 3, 272.2 ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ //
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena vā /
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 41.1 agārād abhiniṣkrāntaḥ pavitropacito muniḥ /
ManuS, 6, 43.2 upekṣako 'saṃkusuko munir bhāvasamāhitaḥ //
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
Rāmāyaṇa
Rām, Bā, 1, 1.2 nāradaṃ paripapraccha vālmīkir munipuṃgavam //
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 2, 1.2 pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ //
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 2, 7.2 prāyacchata munes tasya valkalaṃ niyato guroḥ //
Rām, Bā, 2, 16.2 śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ //
Rām, Bā, 2, 18.1 śiṣyas tu tasya bruvato muner vākyam anuttamam /
Rām, Bā, 2, 19.2 tam eva cintayann artham upāvartata vai muniḥ //
Rām, Bā, 2, 22.2 caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam //
Rām, Bā, 2, 29.1 tam uvāca tato brahmā prahasan munipuṃgavam /
Rām, Bā, 2, 37.2 tataḥ saśiṣyo vālmīkir munir vismayam āyayau //
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 3, 2.1 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ /
Rām, Bā, 4, 3.2 agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau //
Rām, Bā, 4, 14.1 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ /
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 4, 19.1 prītaḥ kaścin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau /
Rām, Bā, 4, 20.1 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam /
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 29.2 pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ //
Rām, Bā, 10, 14.2 abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ //
Rām, Bā, 12, 2.2 yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava //
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 13, 5.2 prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ //
Rām, Bā, 13, 42.2 ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate //
Rām, Bā, 17, 3.2 muditāḥ prayayur deśān praṇamya munipuṃgavam //
Rām, Bā, 17, 23.2 abhyāgacchan mahātejo viśvāmitro mahāmuniḥ //
Rām, Bā, 17, 30.1 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 19.2 virarāma mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 18, 20.1 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān /
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Bā, 19, 12.2 kathaṃpramāṇāḥ ke caitān rakṣanti munipuṃgava //
Rām, Bā, 19, 17.2 sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 19, 22.2 sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ //
Rām, Bā, 22, 1.1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 22, 9.1 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ /
Rām, Bā, 22, 15.1 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā /
Rām, Bā, 22, 17.2 vijñāya paramaprītā munayo harṣam āgaman //
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Bā, 23, 5.1 atha rāmaḥ sarinmadhye papraccha munipuṃgavam /
Rām, Bā, 23, 11.2 aviprahatam aikṣvākaḥ papraccha munipuṃgavam //
Rām, Bā, 23, 15.1 tam uvāca mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 24, 1.1 atha tasyāprameyasya muner vacanam uttamam /
Rām, Bā, 24, 2.1 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava /
Rām, Bā, 25, 1.1 muner vacanam aklībaṃ śrutvā naravarātmajaḥ /
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 25, 21.1 tato munivaraḥ prītas tāṭakāvadhatoṣitaḥ /
Rām, Bā, 26, 22.1 japatas tu munes tasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 27, 3.1 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ /
Rām, Bā, 27, 14.1 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim /
Rām, Bā, 27, 17.1 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt /
Rām, Bā, 28, 15.1 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ /
Rām, Bā, 28, 17.2 prāñjalī muniśārdūlam ūcatū raghunandanau //
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 29, 3.2 sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 29, 6.2 rarakṣatur munivaraṃ viśvāmitram ariṃdamau //
Rām, Bā, 29, 20.2 rāghavaḥ paramodāro munīnāṃ mudam āvahan //
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 3.1 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam /
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Bā, 30, 13.1 evam uktvā munivaraḥ prasthānam akarot tadā /
Rām, Bā, 30, 16.1 taṃ vrajantaṃ munivaram anvagād anusāriṇām /
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 30, 18.2 vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ //
Rām, Bā, 30, 20.1 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca /
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 30, 21.2 papraccha muniśārdūlaṃ kautūhalasamanvitaḥ //
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 32, 15.1 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram /
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 33, 20.2 praśasya muniśārdūlaṃ nidrāṃ samupasevate //
Rām, Bā, 34, 6.2 jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām //
Rām, Bā, 34, 7.2 babhūvur muditāḥ sarve munayaḥ saharāghavāḥ /
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 35, 1.1 uktavākye munau tasminn ubhau rāghavalakṣmaṇau /
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Bā, 37, 6.1 atha varṣaśate pūrṇe tapasārādhito muniḥ /
Rām, Bā, 37, 13.1 munes tu vacanaṃ śrutvā keśinī raghunandana /
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 44, 4.1 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 9.1 tato munivaras tūrṇaṃ jagāma saharāghavaḥ /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Bā, 44, 12.1 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ /
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 47, 4.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 47, 10.1 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām /
Rām, Bā, 47, 11.2 purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam //
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 47, 13.2 pratyuvāca mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 19.1 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana /
Rām, Bā, 47, 23.1 gautamaṃ sa dadarśātha praviśanti mahāmunim /
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 2.1 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ /
Rām, Bā, 49, 5.1 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 49, 6.1 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā /
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 49, 10.2 āsane bhagavān āstāṃ sahaibhir munisattamaiḥ //
Rām, Bā, 49, 11.1 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ /
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 49, 14.2 yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha //
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 3.2 śatānando muniśreṣṭhaṃ viśvāmitram athābravīt //
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 7.2 mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ //
Rām, Bā, 50, 10.1 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ /
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Bā, 50, 19.2 gādheḥ putro mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 51, 3.2 yathānyāyaṃ munivaraḥ phalamūlam upāharat //
Rām, Bā, 51, 19.2 yathā priyaṃ bhagavatas tathāstu munisattama //
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 54, 13.2 darśayāmāsa varado viśvāmitraṃ mahāmunim //
Rām, Bā, 54, 22.2 dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ //
Rām, Bā, 55, 19.2 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 57, 12.2 caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ //
Rām, Bā, 57, 20.2 paritoṣaṃ na gacchanti guravo munipuṃgava //
Rām, Bā, 58, 11.1 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam /
Rām, Bā, 58, 13.2 yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava //
Rām, Bā, 58, 16.2 vāsiṣṭhā muniśārdūla sarve te samahodayāḥ //
Rām, Bā, 58, 17.1 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ /
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 59, 11.2 tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 59, 25.1 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ /
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 59, 31.1 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan /
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 4.2 trātum arhasi māṃ saumya dharmeṇa munipuṃgava //
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 61, 14.1 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ /
Rām, Bā, 61, 17.1 kṛtvā śāpasamāyuktān putrān munivaras tadā /
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Bā, 62, 1.1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim /
Rām, Bā, 62, 6.1 dṛṣṭvā kandarpavaśago munis tām idam abravīt /
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 62, 12.1 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ //
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 62, 22.1 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Bā, 63, 3.1 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 9.2 darśanena ca rambhāyā muniḥ saṃdeham āgataḥ //
Rām, Bā, 63, 10.1 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ /
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Bā, 64, 5.1 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Bā, 64, 20.1 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ /
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 64, 27.2 karmakālo muniśreṣṭha lambate ravimaṇḍalam //
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 65, 4.2 pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ //
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 65, 11.1 tato vimanasaḥ sarve devā vai munipuṃgava /
Rām, Bā, 65, 16.2 varayāmāsur āgamya rājāno munipuṃgava //
Rām, Bā, 65, 18.1 tataḥ sarve nṛpatayaḥ sametya munipuṃgava /
Rām, Bā, 65, 20.1 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune /
Rām, Bā, 65, 21.1 tataḥ paramakopena rājāno munipuṃgava /
Rām, Bā, 65, 22.1 ātmānam avadhūtaṃ te vijñāya munipuṃgava /
Rām, Bā, 65, 23.2 sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 1.1 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 66, 11.1 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava /
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Bā, 66, 20.2 uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam //
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Bā, 68, 16.1 tataḥ sarve munigaṇāḥ parasparasamāgame /
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Bā, 70, 18.1 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam /
Rām, Bā, 70, 19.1 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune /
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 71, 1.1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 71, 9.2 janakaḥ prāñjalir vākyam uvāca munipuṃgavau //
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 72, 14.2 mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ //
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 73, 19.3 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ //
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 5, 10.2 mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ //
Rām, Ay, 17, 15.2 madhumūlaphalair jīvan hitvā munivad āmiṣam //
Rām, Ay, 22, 5.3 mahāvanāni carato muniveṣasya dhīmataḥ //
Rām, Ay, 23, 26.1 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam /
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ay, 33, 7.2 sūkṣmavastram avakṣipya munivastrāṇy avasta ha //
Rām, Ay, 33, 10.3 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ //
Rām, Ay, 34, 1.1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Ay, 48, 10.1 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 48, 17.2 rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ //
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 49, 2.2 tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ //
Rām, Ay, 49, 7.1 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 58, 5.1 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
Rām, Ay, 58, 9.1 munim avyaktayā vācā tam ahaṃ sajjamānayā /
Rām, Ay, 58, 17.2 śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ //
Rām, Ay, 58, 24.2 asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā //
Rām, Ay, 58, 40.1 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ /
Rām, Ay, 58, 42.2 āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ //
Rām, Ay, 61, 18.2 bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ //
Rām, Ay, 68, 27.2 svayam eva pravekṣyāmi vanaṃ muniniṣevitam //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 85, 19.2 śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ //
Rām, Ay, 86, 15.2 kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ //
Rām, Ay, 86, 17.1 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim /
Rām, Ay, 89, 7.2 ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ //
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ay, 105, 5.2 āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ //
Rām, Ay, 105, 15.2 bharadvājaḥ śubhataraṃ munir vākyam udāharat //
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 2, 1.2 āmantrya sa munīn sarvān vanam evānvagāhata //
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 4, 28.1 aham evāhariṣyāmi sarvāṃl lokān mahāmune /
Rām, Ār, 5, 1.1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ /
Rām, Ār, 5, 3.2 munayaḥ salilāhārā vāyubhakṣās tathāpare //
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 6, 13.1 aham evāhariṣyāmi svayaṃ lokān mahāmune /
Rām, Ār, 7, 5.2 āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ //
Rām, Ār, 7, 7.1 abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 7, 10.1 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ /
Rām, Ār, 7, 17.2 pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame //
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 10, 8.2 muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame //
Rām, Ār, 10, 9.1 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 11.2 nirmitaṃ tapasā rāma muninā māṇḍakarṇinā //
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 10, 13.3 asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ //
Rām, Ār, 10, 15.1 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ /
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ār, 10, 25.2 tathā saṃvasatas tasya munīnām āśrameṣu vai /
Rām, Ār, 10, 27.1 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
Rām, Ār, 10, 28.1 athāśramastho vinayāt kadācit taṃ mahāmunim /
Rām, Ār, 10, 29.1 asminn araṇye bhagavann agastyo munisattamaḥ /
Rām, Ār, 10, 31.2 agastyam abhigaccheyam abhivādayituṃ munim //
Rām, Ār, 10, 32.2 yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam //
Rām, Ār, 10, 33.1 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 42.1 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca /
Rām, Ār, 10, 45.2 agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ //
Rām, Ār, 10, 61.2 abravīt prahasan dhīmān agastyo munisattamaḥ //
Rām, Ār, 10, 63.2 pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ //
Rām, Ār, 10, 64.1 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā /
Rām, Ār, 10, 68.1 samyak pratigṛhītas tu muninā tena rāghavaḥ /
Rām, Ār, 10, 86.1 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ //
Rām, Ār, 11, 2.2 rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā //
Rām, Ār, 11, 6.1 sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 13.2 kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam //
Rām, Ār, 11, 19.1 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat /
Rām, Ār, 11, 19.2 taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam /
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Ār, 12, 12.1 tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam /
Rām, Ār, 14, 12.1 yathākhyātam agastyena muninā bhāvitātmanā /
Rām, Ār, 29, 9.2 nirbhayā vicariṣyanti sarvato munayo vane //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ār, 36, 5.2 pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim //
Rām, Ār, 36, 6.3 vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam //
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 41, 37.2 vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ //
Rām, Ār, 41, 40.1 sa kadācic cirāl loke āsasāda mahāmunim /
Rām, Ār, 69, 18.1 tāni mālyāni jātāni munīnāṃ tapasā tadā /
Rām, Ār, 70, 24.2 munīnām āśramo yeṣām ahaṃ ca paricāriṇī //
Rām, Ki, 11, 42.1 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ /
Rām, Ki, 13, 17.1 atra saptajanā nāma munayaḥ saṃśitavratāḥ /
Rām, Ki, 34, 6.2 prāptakālaṃ na jānīte viśvāmitro yathā muniḥ //
Rām, Ki, 34, 7.2 aho 'manyata dharmātmā viśvāmitro mahāmuniḥ //
Rām, Ki, 47, 11.2 pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ //
Rām, Ki, 60, 1.2 ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā //
Rām, Ki, 60, 4.1 kailāsaśikhare baddhvā munīnām agrataḥ paṇam /
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Ki, 61, 14.2 brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca //
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Ki, 62, 5.1 utthitāṃ maraṇe buddhiṃ munivākyair nivartaye /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Yu, 112, 1.2 bharadvājāśramaṃ prāpya vavande niyato munim //
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 22.1 pañcamīm adya rajanīm uṣitvā vacanānmuneḥ /
Rām, Yu, 114, 14.2 abhivādya munīn sarvāñ janasthānam upāgamat //
Rām, Yu, 114, 45.1 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau /
Rām, Utt, 1, 9.1 śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān /
Rām, Utt, 1, 10.1 dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ /
Rām, Utt, 2, 6.2 tṛṇabindvāśramaṃ gatvā nyavasanmunipuṃgavaḥ //
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 1.1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ /
Rām, Utt, 3, 4.2 mudā paramayā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 23.1 evam uktastu putreṇa viśravā munipuṃgavaḥ /
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 9, 14.2 ātmaprabhāvena mune jñātum arhasi me matam //
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 20, 1.2 āsasāda ghane tasminnāradaṃ munisattamam //
Rām, Utt, 20, 20.1 evam uktvā daśagrīvo muniṃ tam abhivādya ca /
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 30, 24.1 tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ /
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 35, 1.1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim /
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 45, 7.1 gaṅgātīre mayā devi munīnām āśrame śubhe /
Rām, Utt, 45, 10.1 imāni munipatnīnāṃ dāsyāmyābharaṇānyaham /
Rām, Utt, 46, 16.1 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ /
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 48, 7.1 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 48, 14.1 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt /
Rām, Utt, 48, 15.1 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā /
Rām, Utt, 48, 16.1 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho /
Rām, Utt, 50, 2.1 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ /
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 50, 4.3 tau munī tāpasaśreṣṭhau vinītastvabhyavādayat //
Rām, Utt, 50, 5.2 pādyena phalamūlaiśca so 'pyāste munibhiḥ saha //
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 50, 17.1 etad vaco mayā tatra muninā vyāhṛtaṃ purā /
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 54, 6.1 tacchrutvā rāghavo vākyam uvāca sa mahāmunīn /
Rām, Utt, 54, 7.1 tathā teṣāṃ pratijñāya munīnām ugratejasām /
Rām, Utt, 57, 3.1 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam /
Rām, Utt, 57, 5.1 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ /
Rām, Utt, 58, 2.1 tato 'rdharātrasamaye bālakā munidārakāḥ /
Rām, Utt, 58, 3.1 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat /
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 58, 14.1 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ /
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 67, 14.1 tad rāmaḥ pratijagrāha munestasya mahātmanaḥ /
Rām, Utt, 67, 18.1 evaṃ bruvati kākutsthe munir vākyam athābravīt /
Rām, Utt, 69, 10.1 so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune /
Rām, Utt, 72, 13.1 sa tathoktvā munijanam arajām idam abravīt /
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 73, 14.1 abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān /
Rām, Utt, 73, 15.1 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ /
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Rām, Utt, 81, 5.1 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam /
Rām, Utt, 81, 5.2 pramodanaṃ modakaraṃ tato durvāsasaṃ munim //
Rām, Utt, 83, 12.1 ye ca tatra mahātmāno munayaścirajīvinaḥ /
Rām, Utt, 84, 1.2 saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ //
Rām, Utt, 84, 15.1 iti saṃdiśya bahuśo muniḥ prācetasastadā /
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 9.2 geyaṃ pracakratustatra tāvubhau munidārakau //
Rām, Utt, 85, 17.2 papraccha tau mahātejāstāvubhau munidārakau //
Rām, Utt, 85, 18.2 kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ //
Rām, Utt, 85, 19.1 pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau /
Rām, Utt, 85, 22.2 prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ //
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 1.2 śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ //
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Rām, Utt, 86, 7.2 dūtāḥ samprayayur vāṭaṃ yatrāste munipuṃgavaḥ //
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 86, 11.2 pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire //
Rām, Utt, 87, 5.1 ete cānye ca munayo bahavaḥ saṃśitavratāḥ /
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Rām, Utt, 87, 13.1 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ /
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 93, 6.2 praveśyatāṃ munistāta mahaujāstasya vākyadhṛk //
Rām, Utt, 93, 7.1 saumitristu tathetyuktvā prāveśayata taṃ munim /
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 93, 16.2 tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ //
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /
Rām, Utt, 95, 12.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhuḥ /
Rām, Utt, 95, 14.2 bhojanaṃ munimukhyāya yathāsiddham upāharat //
Rām, Utt, 95, 15.1 sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam /
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Saundarānanda
SaundĀ, 1, 1.1 gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ /
SaundĀ, 1, 17.1 śrāmyanto munayo yatra svargāyodyuktacetasaḥ /
SaundĀ, 1, 22.1 teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat /
SaundĀ, 1, 25.2 munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ //
SaundĀ, 1, 27.1 tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ /
SaundĀ, 1, 28.2 muniḥ sa viyadutpatya tānuvāca nṛpātmajān //
SaundĀ, 1, 32.2 tānuvāca muniḥ sthitvā bhūmipālasutānidam //
SaundĀ, 1, 34.1 tataḥ kadācitte vīrāstasmin pratigate munau /
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 3, 37.2 bhraṃśini śithilaguṇo 'pi yuge vijahāra tatra munisaṃśrayājjanaḥ //
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 13.2 hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ //
SaundĀ, 5, 14.2 vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya //
SaundĀ, 5, 15.2 kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa //
SaundĀ, 5, 18.2 yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan //
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 5, 51.1 ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam /
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
SaundĀ, 8, 45.2 munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ //
SaundĀ, 10, 1.2 nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva //
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 43.2 rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya //
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
SaundĀ, 10, 47.2 rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca //
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 11, 56.1 aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ /
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Saṅghabhedavastu
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.1 nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam /
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Abhidharmakośa
AbhidhKo, 1, 25.1 dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ /
Agnipurāṇa
AgniPur, 1, 7.3 brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam //
AgniPur, 1, 8.3 yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //
AgniPur, 1, 11.2 munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ //
AgniPur, 2, 3.2 samudropaplutāstatra lokā bhūrādikā mune //
AgniPur, 4, 15.1 śrānto nimantrito 'raṇye muninā jamadagninā /
AgniPur, 5, 7.1 rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha /
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
AgniPur, 18, 3.2 dhruvo varṣasahasrāṇi trīṇi divyāni he mune //
AgniPur, 18, 4.1 tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram /
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
AgniPur, 18, 13.1 taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ /
AgniPur, 18, 17.1 saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ /
AgniPur, 18, 26.2 tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca //
AgniPur, 18, 36.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
AgniPur, 19, 1.2 kaśyapasya vede sargamadityādiṣu he mune /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
Amarakośa
AKośa, 1, 14.2 munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ //
AKośa, 2, 26.2 catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām //
AKośa, 2, 449.2 tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.2 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn //
AHS, Cikitsitasthāna, 7, 59.1 anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi /
AHS, Cikitsitasthāna, 7, 78.2 api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ //
AHS, Cikitsitasthāna, 12, 36.2 adhanaśchattrapādatrarahito munivartanaḥ //
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
AHS, Utt., 39, 39.1 ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ /
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
Bhallaṭaśataka
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 2, 6.1 ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 5, 8.1 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
BoCA, 6, 122.2 tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām //
BoCA, 6, 124.2 tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām //
BoCA, 7, 40.1 kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau /
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 8, 130.2 svārthārthinaśca bālasya muneścānyārthakāriṇaḥ //
BoCA, 8, 156.2 drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ //
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 3, 106.1 abhivādya tatas tatra kāśyapapramukhān munīn /
BKŚS, 3, 106.2 harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim //
BKŚS, 4, 8.1 anākhyāne muneḥ śāpo mahāpātakam anyathā /
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 9, 78.1 vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ /
BKŚS, 9, 82.2 śikhare kauśiko nāma munis tulyāśmakāñcanaḥ //
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 18, 523.2 vrīḍāmantharam āha sma smitveti munipuṃgavaḥ //
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
BKŚS, 18, 571.1 ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ /
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 620.2 smaranti hi tiraskārān munayo 'pi garīyasaḥ //
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 50.2 rājāpi munivākyam aṅgīkṛtyātiṣṭhat //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
DKCar, 1, 4, 9.2 tatastau kasyacidāśrame munerasthāpayam /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 4, 39.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 5, 11.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 11, 64.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 12, 394.2 dharmaśāṭapraticchanno dharmaṃ saṃcarate muniḥ //
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 17, 45.1 tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ /
Divyāv, 19, 79.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 19, 102.1 anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ /
Harivaṃśa
HV, 2, 21.1 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ /
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 3, 33.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
HV, 7, 22.1 vedabāhur yadudhraś ca munir vedaśirās tathā /
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 19.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave /
HV, 10, 20.2 abhiṣicya ca rājye ca yājayāmāsa taṃ muniḥ /
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 69.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 16, 29.1 sumanā muniḥ suvāk śuddhaḥ pañcamaś chidradarśanaḥ /
HV, 20, 28.1 tasya tat prāpya duṣprāpyam aiśvaryaṃ munisatkṛtam /
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
HV, 23, 51.1 bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ /
HV, 23, 92.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ //
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 2, 56.2 dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ //
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 3, 4.2 hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe //
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 3, 28.2 samācarācāram upāttaśastro japopavāsābhiṣavair munīnām //
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ /
Kir, 10, 5.2 abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kir, 10, 36.1 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya /
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kir, 11, 2.1 munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ /
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 12, 25.1 munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ /
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 12, 53.1 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kir, 13, 38.2 rājase munir apīha kārayann ādhipatyam iva śātamanyavam //
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 14, 43.1 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare /
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 14, 56.1 samujhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ /
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 15, 13.1 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ /
Kir, 15, 30.1 munīṣudahanātaptāṃllajjayā nivivṛtsataḥ /
Kir, 15, 53.2 aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ //
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 9.1 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā /
Kir, 18, 29.1 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
KumSaṃ, 3, 24.1 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 19.1 klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata /
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
KumSaṃ, 6, 12.1 tām agauravabhedena munīṃś cāpaśyad īśvaraḥ /
KumSaṃ, 6, 15.1 atha te munayaḥ sarve mānayitvā jagadgurum /
KumSaṃ, 6, 35.1 tataḥ paramam ity uktvā pratasthe munimaṇḍalam /
KumSaṃ, 6, 47.1 atha te munayo divyāḥ prekṣya haimavataṃ puram /
KumSaṃ, 6, 49.2 toyāntar bhāskarālīva reje muniparamparā //
KumSaṃ, 6, 88.2 arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā //
Kāvyālaṃkāra
KāvyAl, 2, 13.2 munīnapi harantyete ramaṇī yeṣu saṅgatā //
KāvyAl, 5, 43.1 adyārabhya nivatsyāmi munivad vacanāditi /
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
Kūrmapurāṇa
KūPur, 1, 1, 5.2 munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā //
KūPur, 1, 1, 8.1 munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ /
KūPur, 1, 1, 16.1 anyānyupapurāṇāni munibhiḥ kathitāni tu /
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 43.3 saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān //
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 1, 64.1 ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
KūPur, 1, 1, 80.1 spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ /
KūPur, 1, 1, 99.3 yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ //
KūPur, 1, 1, 115.1 dṛṣṭamātro bhagavatā brahmaṇārcirmayo muniḥ /
KūPur, 1, 2, 4.2 tato me sahasotpannaḥ prasādo munipuṅgavāḥ //
KūPur, 1, 2, 6.1 ātmano muniśārdūlāstatra devo maheśvaraḥ /
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 2, 32.2 adharmo muniśārdūlāḥ svadharmapratibandhakaḥ //
KūPur, 1, 2, 40.2 gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 4, 2.1 munaya ūcuḥ /
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 7, 22.1 taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
KūPur, 1, 7, 36.1 pulastyaṃ ca tathodānād vyānācca pulahaṃ munim /
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 8, 18.1 bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 8, 29.2 saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavāḥ //
KūPur, 1, 11, 14.2 vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ //
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 18.1 teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ /
KūPur, 1, 11, 26.2 adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ //
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 11, 277.1 śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
KūPur, 1, 12, 6.2 kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam //
KūPur, 1, 12, 20.2 te ubhe brahmavādinyau yoginyau munisattamāḥ //
KūPur, 1, 13, 13.2 taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam //
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 15, 22.1 sa yācito devavarairmunibhiśca munīśvarāḥ /
KūPur, 1, 15, 22.1 sa yācito devavarairmunibhiśca munīśvarāḥ /
KūPur, 1, 15, 23.1 saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
KūPur, 1, 15, 73.1 sa bādhayāmāsa surān raṇe jitvā munīnapi /
KūPur, 1, 15, 91.1 purā dāruvane puṇye munayo gṛhamedhinaḥ /
KūPur, 1, 15, 93.1 sametya sarve munayo gautamaṃ tapasāṃ nidhim /
KūPur, 1, 15, 96.1 tataḥ sarve munivarāḥ samāmantrya parasparam /
KūPur, 1, 15, 100.1 sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ /
KūPur, 1, 15, 100.2 na paśyati sma sahasā tādṛśaṃ munayo 'bruvan //
KūPur, 1, 15, 103.1 sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ /
KūPur, 1, 15, 186.1 astuvan munayaḥ siddhā jagur gandharvakiṃnarāḥ /
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 18, 20.2 ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ //
KūPur, 1, 19, 48.2 kandamūlaphalāhāro munyannairayajat surān //
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 1, 21, 65.2 kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ //
KūPur, 1, 21, 73.1 etāvaduktvā bhagavān viśvāmitro mahāmuniḥ /
KūPur, 1, 22, 18.2 gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim //
KūPur, 1, 22, 44.2 yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ //
KūPur, 1, 23, 14.2 dudrāva mahatāviṣṭo bhayena munipuṅgavāḥ //
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 23, 85.1 tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ /
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 24, 7.2 ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā //
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 24, 17.2 amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ //
KūPur, 1, 24, 21.1 nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 35.1 iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 24, 49.1 sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 20.1 adṛṣṭvā tatra govindaṃ praṇamya śirasā munim /
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
KūPur, 1, 25, 47.2 tarpayāmāsa deveśo devān munigaṇān pitṝn //
KūPur, 1, 25, 49.2 bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca //
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 101.1 evamuktvā mahādevo brahmāṇaṃ munisattama /
KūPur, 1, 25, 109.1 evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
KūPur, 1, 25, 110.1 praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
KūPur, 1, 26, 7.2 kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ //
KūPur, 1, 27, 3.2 apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim //
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 27, 7.2 upaviśya nadītīre śiṣyaiḥ parivṛto muniḥ //
KūPur, 1, 27, 14.1 tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
KūPur, 1, 28, 56.2 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ //
KūPur, 1, 28, 64.2 pārāśaryāya munaye vyāsāyāmitatejase //
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 1.2 prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 29, 3.1 tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai /
KūPur, 1, 29, 3.2 pūjayāṃcakrire vyāsaṃ munayo munipuṅgavam //
KūPur, 1, 29, 3.2 pūjayāṃcakrire vyāsaṃ munayo munipuṅgavam //
KūPur, 1, 29, 6.1 teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
KūPur, 1, 29, 6.1 teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
KūPur, 1, 29, 11.1 kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
KūPur, 1, 29, 12.1 śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 1, 30, 1.2 sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
KūPur, 1, 30, 2.1 tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 30, 2.2 provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām //
KūPur, 1, 30, 14.1 evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
KūPur, 1, 30, 19.1 atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ /
KūPur, 1, 30, 19.1 atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ /
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 31, 1.2 samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
KūPur, 1, 31, 3.1 tatrāścaryamapaśyaṃste munayo guruṇā saha /
KūPur, 1, 31, 6.2 jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān //
KūPur, 1, 31, 20.1 taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
KūPur, 1, 31, 24.2 na dṛṣṭaṃ tanmayā ghoraṃ yamasya vadanaṃ mune //
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 32, 2.2 nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ //
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 32, 9.1 dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim /
KūPur, 1, 32, 10.1 ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
KūPur, 1, 32, 11.1 ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 33, 20.2 upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ //
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 9.2 adya me pitarastuṣṭāstvayi tuṣṭe mahāmune //
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 1, 34, 12.1 tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
KūPur, 1, 34, 13.2 asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava //
KūPur, 1, 34, 32.2 īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ //
KūPur, 1, 34, 37.2 brahmalokamavāpnoti vadanti munipuṅgavāḥ //
KūPur, 1, 34, 38.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 36, 8.1 svargataḥ śakraloke 'sau munigandharvasevitaḥ /
KūPur, 1, 37, 15.1 evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
KūPur, 1, 37, 16.2 pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ //
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 39, 40.2 trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ //
KūPur, 1, 40, 5.1 jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
KūPur, 1, 40, 18.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
KūPur, 1, 42, 19.1 suparṇena muniśreṣṭhāstathā vāsukinā śubham /
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 43, 39.1 vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 44, 8.1 tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
KūPur, 1, 44, 9.1 teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
KūPur, 1, 46, 31.1 anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ /
KūPur, 1, 46, 41.3 paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ //
KūPur, 1, 46, 54.2 sanandanādayo yatra vasanti munipuṅgavāḥ //
KūPur, 1, 46, 58.1 sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ /
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 1, 47, 10.2 teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ //
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
KūPur, 1, 49, 44.1 yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 50, 9.1 saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ /
KūPur, 1, 50, 12.3 pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ //
KūPur, 1, 50, 13.1 ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 50, 25.2 avedaṃ ca vijānāti pārāśaryo mahāmuniḥ //
KūPur, 1, 51, 11.2 śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ //
KūPur, 1, 51, 16.2 kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ //
KūPur, 2, 1, 5.1 śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 1, 6.2 ājagāma muniśreṣṭhā yatra satraṃ samāsate //
KūPur, 2, 1, 9.1 pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
KūPur, 2, 1, 11.1 tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
KūPur, 2, 1, 11.2 jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi //
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 13.2 munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā //
KūPur, 2, 1, 14.1 śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
KūPur, 2, 1, 17.1 kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 1, 33.2 jayāśeṣamunīśāna tapasābhiprapūjita //
KūPur, 2, 1, 37.1 kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 1, 40.1 yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
KūPur, 2, 1, 41.2 tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya //
KūPur, 2, 1, 42.1 evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
KūPur, 2, 1, 52.1 provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ /
KūPur, 2, 2, 13.1 paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
KūPur, 2, 2, 23.1 tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 4, 5.1 na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
KūPur, 2, 5, 22.1 munaya ūcuḥ /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 6, 7.1 ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
KūPur, 2, 7, 7.1 munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ /
KūPur, 2, 7, 7.2 vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ //
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 10, 4.1 anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
KūPur, 2, 11, 11.2 samādhiśca muniśreṣṭhā yamo niyama āsanam //
KūPur, 2, 11, 122.2 pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ //
KūPur, 2, 11, 126.1 sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 11, 139.1 kathayasva muniśreṣṭha karmayogamanuttamam /
KūPur, 2, 11, 141.2 pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane //
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 12, 5.1 daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 16, 38.2 na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ //
KūPur, 2, 17, 3.1 brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 20, 44.2 ānantyāyaiva kalpante munyannāni ca sarvaśaḥ //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 27, 7.2 munyannair vividhairmedhyaiḥ śākamūlaphalena vā //
KūPur, 2, 27, 10.1 vāsantaiḥ śāradairmedhyair munyannaiḥ svayamāhṛtaiḥ /
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
KūPur, 2, 28, 25.1 putreṣu vātha nivasan brahmacārī yatirmuniḥ /
KūPur, 2, 29, 45.2 pitāmahena vibhunā munīnāṃ pūrvamīritam //
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 33, 148.2 sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ //
KūPur, 2, 33, 153.2 samāśvāsya munīn sūtaṃ jagāma ca yathāgatam //
KūPur, 2, 34, 2.3 kathitāni purāṇeṣu munibhirbrahmavādibhiḥ //
KūPur, 2, 34, 3.2 ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam //
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 47.1 prajajvālātha tapasā munirmaṅkaṇakastadā /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
KūPur, 2, 34, 52.1 ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
KūPur, 2, 34, 55.2 dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
KūPur, 2, 34, 58.2 vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 36, 50.1 mohayitvā munīn sarvān punastaiḥ samprapūjitaḥ /
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 37, 2.3 saputradārā munayastapaśceruḥ sahasraśaḥ //
KūPur, 2, 37, 17.1 pade nipetuḥ smitamācaranti gāyanti gītāni munīśaputrāḥ /
KūPur, 2, 37, 21.2 mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam //
KūPur, 2, 37, 26.1 tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
KūPur, 2, 37, 33.1 so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ /
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
KūPur, 2, 37, 58.1 vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
KūPur, 2, 37, 86.1 munaya ūcuḥ /
KūPur, 2, 37, 123.1 tataste munayaḥ sarve saṃstūya ca maheśvaram /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //
KūPur, 2, 37, 151.1 sametya te mahātmāno munayo brahmavādinaḥ /
KūPur, 2, 37, 156.2 paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ //
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 39, 1.3 munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā //
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 39, 60.1 yatra nārāyaṇo devo munīnāṃ bhāvitātmanām /
KūPur, 2, 41, 25.2 munibhyo darśayāmāsa ye tadāśramavāsinaḥ //
KūPur, 2, 42, 7.2 yatra māheśvarā dharmā munibhiḥ sampravartitāḥ //
KūPur, 2, 43, 1.3 kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum //
KūPur, 2, 43, 2.1 munaya ūcuḥ /
KūPur, 2, 43, 6.2 nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 44, 23.2 gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ //
KūPur, 2, 44, 43.1 eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
KūPur, 2, 44, 46.2 atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
KūPur, 2, 44, 51.2 indradyumnāya munaye kathitaṃ yanmayā purā //
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //
KūPur, 2, 44, 54.1 munaya ūcuḥ /
KūPur, 2, 44, 73.2 hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ //
KūPur, 2, 44, 75.2 mukhyādisargakathanaṃ munisargastathāparaḥ //
KūPur, 2, 44, 90.2 tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ //
KūPur, 2, 44, 90.2 tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ //
KūPur, 2, 44, 99.1 tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
KūPur, 2, 44, 100.1 mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
KūPur, 2, 44, 101.2 brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ //
KūPur, 2, 44, 106.2 pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ //
KūPur, 2, 44, 112.2 avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ //
KūPur, 2, 44, 121.1 devāśca sarve munayaḥ svāni sthānāni bhejire /
KūPur, 2, 44, 142.1 parāśaro 'pi bhagavān gaṅgādvāre munīśvarāḥ /
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
KūPur, 2, 44, 145.1 sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
Laṅkāvatārasūtra
LAS, 1, 2.2 pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune //
LAS, 1, 18.2 ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune //
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
LAS, 2, 56.1 kāśyapaḥ ṛkuchandaśca konākamunirapyaham /
LAS, 2, 56.2 bhāṣase jinaputrāṇāṃ vada kasmānmahāmune //
Liṅgapurāṇa
LiPur, 1, 1, 4.2 śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ //
LiPur, 1, 1, 6.1 so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam /
LiPur, 1, 1, 6.2 sampūjyamāno munibhiḥ sukhāsīno varāsane //
LiPur, 1, 1, 11.3 tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ //
LiPur, 1, 1, 14.1 kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ /
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 1, 18.3 munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham //
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 3, 10.1 paramātmā munirbrahma nityabuddhasvabhāvataḥ /
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 4, 46.1 uśikaḥ kuśikaścaiva gāndhāro munisattamāḥ /
LiPur, 1, 4, 49.2 koṭikoṭisahasrāṇi kalpānāṃ munisattamāḥ //
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 5, 9.2 sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param //
LiPur, 1, 5, 14.2 vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām //
LiPur, 1, 5, 15.1 samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca /
LiPur, 1, 5, 24.2 sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ //
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 5, 41.2 kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamāḥ //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 5, 47.1 satyanetro munirbhavyo mūrtirāpaḥ śanaiścaraḥ /
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 7, 15.2 mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ //
LiPur, 1, 7, 16.1 sārasvatastridhāmā ca trivṛto munipuṃgavaḥ /
LiPur, 1, 7, 18.1 vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ /
LiPur, 1, 7, 18.2 tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ //
LiPur, 1, 7, 19.1 jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ /
LiPur, 1, 7, 32.1 suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ /
LiPur, 1, 7, 33.1 ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ /
LiPur, 1, 7, 35.1 mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam /
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 7, 41.2 suvāhano muniśreṣṭho meghavāho mahādyutiḥ //
LiPur, 1, 7, 42.1 kapilaścāsuriścaiva tathā pañcaśikho muniḥ /
LiPur, 1, 8, 55.2 evamabhyasyamānastu muneḥ prāṇo vinirdahet //
LiPur, 1, 8, 70.1 visvaro visvarībhāvo dvaṃdvānāṃ munisattamāḥ /
LiPur, 1, 9, 3.1 daśadhābhiprajāyante muneryogāntarāyakāḥ /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 39.1 caturviṃśātmakaṃ hyetattaijasaṃ munipuṅgavāḥ /
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ //
LiPur, 1, 9, 61.1 utpadyante muniśreṣṭhā munestasya mahātmanaḥ /
LiPur, 1, 9, 61.1 utpadyante muniśreṣṭhā munestasya mahātmanaḥ /
LiPur, 1, 9, 67.2 yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ //
LiPur, 1, 10, 34.1 māsopavāsaiścānyairvā bhaktirmunivarottamāḥ /
LiPur, 1, 10, 37.1 bhaktyā eva munīnāṃ ca balasaubhāgyameva ca /
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 13, 18.2 dharmayogabalopetā munīnāṃ dīrghasattriṇām //
LiPur, 1, 16, 1.2 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ /
LiPur, 1, 21, 64.2 manyave gītaśīlāya munibhir gāyate namaḥ //
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 41.2 kapilaścāsuriścaiva tathā pañcaśikho muniḥ //
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 55.1 dvādaśe parivarte tu śatatejā yadā muniḥ /
LiPur, 1, 24, 60.1 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ /
LiPur, 1, 24, 86.1 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ /
LiPur, 1, 24, 91.1 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ /
LiPur, 1, 24, 95.1 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ /
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 24, 107.2 parivarte trayoviṃśe tṛṇabinduryadā muniḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 26, 9.1 munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ /
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 31.2 akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ //
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 28, 32.1 yathā dāruvane rudraṃ vinindya munayaḥ purā /
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 29, 23.2 atīva paruṣaṃ vākyaṃ jajalpuste munīśvarāḥ //
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 29, 34.2 śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ //
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 1, 29, 44.1 sudarśanena muninā kālamṛtyurapi svayam /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 58.1 gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ /
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 29, 72.1 vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ /
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ vā varṣamātram athāpi vā //
LiPur, 1, 30, 2.2 śveto nāma muniḥ śrīmān gatāyurgirigahvare /
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 30, 10.2 hā rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 32.2 na dānena muniśreṣṭhāstapasā ca na vidyayā /
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 30, 37.1 śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu /
LiPur, 1, 31, 31.2 tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ //
LiPur, 1, 31, 33.1 munayaste tathā vāgbhir īśvaraṃ cedam abruvan /
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 19.1 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ /
LiPur, 1, 33, 20.1 tataste munayaḥ sarve praṇipatya maheśvaram /
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 34, 25.2 te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ //
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
LiPur, 1, 35, 8.2 śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ //
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 35, 22.2 viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune //
LiPur, 1, 35, 22.2 viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune //
LiPur, 1, 35, 28.1 evamārādhya deveśaṃ dadhīco munisattamaḥ /
LiPur, 1, 36, 44.1 evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ /
LiPur, 1, 36, 45.2 śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ //
LiPur, 1, 36, 46.1 tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ /
LiPur, 1, 36, 46.2 cakramudyamya bhagavāndidhakṣurmunisattamam //
LiPur, 1, 36, 55.2 āyudhāni samastāni praṇemus triśikhaṃ mune //
LiPur, 1, 36, 57.2 tāni sarvāṇi sahasā dadāha munisattamaḥ //
LiPur, 1, 36, 61.2 aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ //
LiPur, 1, 36, 64.1 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ /
LiPur, 1, 36, 68.2 jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim //
LiPur, 1, 36, 69.1 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram /
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 36, 78.2 prabhāvaś ca dadhīcasya bhavasya ca mahāmune //
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 37, 4.2 provāca muniśārdūla kṛtāñjalipuṭo harim //
LiPur, 1, 37, 7.2 pitāmaho'pi bhagavānkimutānye mahāmune //
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 39, 5.2 ādyaṃ kṛtayugaṃ viddhi tatastretāyugaṃ mune /
LiPur, 1, 39, 12.1 triśatī dviśatī saṃdhyā tathā caikaśatī mune /
LiPur, 1, 39, 52.2 dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune //
LiPur, 1, 40, 81.1 manvantarādhikāreṣu tiṣṭhanti munayastu vai /
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 28.2 nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune //
LiPur, 1, 42, 3.1 valmīkenāvṛtāṅgaś ca lakṣyaḥ kīṭagaṇairmuniḥ /
LiPur, 1, 42, 5.1 yadā spṛṣṭo munistena kareṇa ca smarāriṇā /
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 42, 11.3 tapasā cāvatārārthaṃ munibhiś ca surottamaiḥ //
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 20.1 ṛṣayo muniśārdūla ṛgyajuḥsāmasaṃbhavaiḥ /
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 42, 25.2 śilādo'pi munirdṛṣṭvā pitā me tādṛśaṃ tadā //
LiPur, 1, 42, 36.1 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ /
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 43, 2.1 yadāgato'hamuṭajaṃ śilādasya mahāmune /
LiPur, 1, 43, 6.1 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune /
LiPur, 1, 43, 7.2 sampūrṇe saptame varṣe tato'tha munisattamau //
LiPur, 1, 43, 21.2 devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ //
LiPur, 1, 43, 44.2 meghāṃbhasā cābhyaṣiñcacchilādanam atho mune //
LiPur, 1, 44, 31.2 munayo bhagavānbrahmā navabrahmāṇa eva ca //
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 45, 16.1 suvarṇena muniśreṣṭhās tathā vāsukinā śubham /
LiPur, 1, 46, 9.2 aniruddhaṃ muniśreṣṭhāḥ śaṅkhacakragadādharam //
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 48, 20.1 siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ /
LiPur, 1, 49, 37.2 mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ //
LiPur, 1, 49, 38.1 yatra krīḍanti munayaḥ parvateṣu vaneṣu ca /
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 50, 11.1 śvetodare muniśreṣṭhāḥ suparṇasya mahātmanaḥ /
LiPur, 1, 50, 14.2 mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ //
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 52, 32.2 teṣāṃ ca yugakarmāṇi nānyatra munipuṅgavāḥ //
LiPur, 1, 53, 17.2 udayo raivataścāpi śyāmako munisattamāḥ //
LiPur, 1, 53, 36.1 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ /
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 54, 23.2 aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 54, 45.2 tridhā teṣāmihotpattirabhrāṇāṃ munipuṅgavāḥ //
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 19.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
LiPur, 1, 55, 30.1 hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ /
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
LiPur, 1, 55, 67.2 grathitaiḥ svairvacobhistu stuvanti munayo ravim //
LiPur, 1, 55, 79.2 kathitaṃ muniśārdūlā devadevasya dhīmataḥ //
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 1.2 etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ /
LiPur, 1, 61, 40.2 vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ //
LiPur, 1, 61, 62.2 cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ //
LiPur, 1, 62, 13.1 pituraṅke samāsīnaṃ mātā māṃ surucirmune /
LiPur, 1, 62, 15.2 tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune //
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 63, 6.1 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ /
LiPur, 1, 63, 39.2 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā //
LiPur, 1, 64, 5.2 arundhatyā saha muniḥ papāta bhuvi duḥkhitaḥ //
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 23.2 vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 33.2 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 35.2 mayā yadi muniśreṣṭhas trātuṃ vai niścitaṃ svakam /
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 41.1 aho mamātra kāṭhinyaṃ manaso munipuṅgava /
LiPur, 1, 64, 45.1 sā garbhaṃ pālayāmāsa kathaṃcinmunipuṅgavāḥ /
LiPur, 1, 64, 49.2 rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ //
LiPur, 1, 64, 52.2 āśramasthāś ca munayaḥ samūhurharṣasaṃtatim //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 59.1 atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 64, 75.2 kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau //
LiPur, 1, 64, 88.2 dadau ca darśanaṃ tasmai muniputrāya dhīmate //
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 64, 112.2 evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ //
LiPur, 1, 64, 113.2 tataḥ prītaś ca bhagavānvasiṣṭho munisattamaḥ //
LiPur, 1, 64, 115.1 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ /
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 65, 20.2 mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ //
LiPur, 1, 65, 33.1 tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā /
LiPur, 1, 65, 54.1 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān /
LiPur, 1, 65, 91.1 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk /
LiPur, 1, 65, 91.1 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk /
LiPur, 1, 65, 111.2 prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ //
LiPur, 1, 66, 9.1 rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ /
LiPur, 1, 66, 56.1 uttare yamunātīre prayāge munisevite /
LiPur, 1, 66, 75.2 indretir nāma vikhyāto yo 'sau munirudāradhīḥ //
LiPur, 1, 69, 62.2 prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ //
LiPur, 1, 69, 73.2 vyāghrapādasya ca munergatvā caivāśramottamam //
LiPur, 1, 69, 79.1 bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ /
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
LiPur, 1, 71, 32.1 pativratābhiḥ sarvatra sevitaṃ munipuṅgavāḥ /
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 71, 79.2 praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot //
LiPur, 1, 71, 82.2 muniḥ śiṣyaiḥ praśiṣyaiś ca saṃvṛtaḥ sarvataḥ svayam //
LiPur, 1, 71, 84.2 adyāpi gauravāttasya nāradasya kalau muneḥ //
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 139.2 apatanmunayaścānye devāś ca dharaṇītale //
LiPur, 1, 71, 140.1 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ /
LiPur, 1, 71, 142.1 tataḥ kapardī nandīśo mahādevapriyo muniḥ /
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 72, 178.2 sureśvarā munīśvarā gaṇeśvarāś ca bhāskarāḥ //
LiPur, 1, 73, 8.2 pitaro munayaścāpi piśācāḥ kinnarādayaḥ //
LiPur, 1, 73, 22.1 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam /
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 74, 14.2 dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ //
LiPur, 1, 75, 4.2 guruprakāśakaṃ jñānamityanye munayo dvijāḥ //
LiPur, 1, 75, 6.1 vadanti munayaḥ kecitkarmaṇā tasya saṃgatim /
LiPur, 1, 75, 19.2 bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ //
LiPur, 1, 75, 33.1 sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ /
LiPur, 1, 76, 24.2 mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram //
LiPur, 1, 77, 21.2 jñānaṃ vicāritaṃ rudraiḥ samprāpya munipuṅgavāḥ //
LiPur, 1, 77, 28.2 tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ //
LiPur, 1, 77, 29.2 prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ //
LiPur, 1, 77, 30.2 aśaktaścenmuniśreṣṭhāḥ prāsādaṃ kartumuttamam //
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 54.2 prātaḥ snātvā muniśreṣṭhāḥ śivatīrtheṣu mānavaḥ //
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 78, 2.2 aphenā muniśārdūlā nādeyāś ca viśeṣataḥ //
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 79, 32.1 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ /
LiPur, 1, 80, 56.1 upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ /
LiPur, 1, 81, 4.1 munibhiś ca mahābhāgairanuṣṭhitamanuttamam /
LiPur, 1, 81, 16.1 puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ /
LiPur, 1, 81, 49.2 kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ //
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 83, 19.1 sa yāti muniśārdūla vāhneyaṃ lokamuttamam /
LiPur, 1, 83, 28.1 goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret /
LiPur, 1, 84, 1.3 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 71.2 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 86, 3.1 teṣāṃ tadvacanaṃ śrutvā munīnāṃ dīrghasattriṇām /
LiPur, 1, 86, 5.1 munayaḥ saṃśitātmānaḥ praṇemustaṃ guhāśrayam /
LiPur, 1, 86, 37.2 svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ //
LiPur, 1, 86, 41.1 vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ //
LiPur, 1, 86, 65.2 daśaprāṇavahā nāḍyaḥ pratyekaṃ munipuṅgavāḥ //
LiPur, 1, 86, 75.2 rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca //
LiPur, 1, 86, 76.2 tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ //
LiPur, 1, 86, 154.1 saṃsārakālakūṭākhyānmucyate munipuṅgavāḥ /
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 88, 30.2 evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ //
LiPur, 1, 89, 3.1 udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam /
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 57.2 cailavacchaucamākhyātaṃ brahmavidbhir munīśvaraiḥ //
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 1, 92, 60.1 raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ /
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 165.2 alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha //
LiPur, 1, 93, 13.2 nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ //
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
LiPur, 1, 98, 108.1 aṅgirā munirātreyo vimalo viśvavāhanaḥ /
LiPur, 1, 98, 152.1 vedyo vedārthavidgoptā sarvācāro munīśvaraḥ /
LiPur, 1, 98, 189.1 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam /
LiPur, 1, 99, 19.2 viṣṇunā lokapālāṃś ca śaśāpa ca munīśvaraḥ //
LiPur, 1, 100, 2.3 dadāha bhagavān rudraḥ sarvān munigaṇān api //
LiPur, 1, 100, 12.2 saṃparkādeva dakṣādya munīndevān pinākinā //
LiPur, 1, 100, 13.1 dagdhuṃ saṃpreṣitaś cāhaṃ bhavantaṃ samunīśvaraiḥ /
LiPur, 1, 100, 22.1 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān /
LiPur, 1, 100, 36.1 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram /
LiPur, 1, 100, 36.2 munim aṅgirasaṃ caiva kṛṣṇāśvaṃ ca mahābalaḥ //
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 33.1 yamo'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ /
LiPur, 1, 102, 49.2 sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum //
LiPur, 1, 102, 58.1 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ /
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 103, 46.1 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ /
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 1, 103, 65.1 bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 107, 3.1 upamanyuriti khyāto muniś ca dvijasattamāḥ /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 29.2 praṇamya śirasā prāha munirmunivarāḥ svayam //
LiPur, 1, 107, 29.2 praṇamya śirasā prāha munirmunivarāḥ svayam //
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 34.1 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ /
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 108, 4.2 āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim //
LiPur, 1, 108, 6.1 tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ /
LiPur, 1, 108, 8.2 muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ //
LiPur, 1, 108, 10.1 tadāprabhṛti taṃ kṛṣṇaṃ munayaḥ saṃśitavratāḥ /
LiPur, 2, 1, 2.2 purā pṛṣṭo mahātejā mārkaṇḍeyo mahāmuniḥ /
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 1, 42.2 kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ //
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
LiPur, 2, 1, 72.2 tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ //
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
LiPur, 2, 1, 76.2 nārado 'tha munirdṛṣṭvā tuṃbaroḥ satkriyāṃ hareḥ //
LiPur, 2, 1, 80.1 iti saṃcintayan viprastapa āsthitavānmuniḥ /
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
LiPur, 2, 3, 1.3 gānavidyāṃ mahābhāga nārado bhagavānmuniḥ //
LiPur, 2, 3, 5.2 athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ //
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 53.2 ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune //
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 58.1 tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 3, 69.2 svarāṇāṃ bhedayogena jñātavānmunisattamaḥ //
LiPur, 2, 3, 70.2 muninā saha saṃyuktāḥ prītiyuktā bhavanti te //
LiPur, 2, 3, 71.1 gānabandhuṃ muniḥ prāha prāpya gānamanuttamam /
LiPur, 2, 3, 73.1 tatas trailokyasamplāvo bhaviṣyati mahāmune /
LiPur, 2, 3, 74.1 manasā dhyāyitaṃ me syāddakṣiṇā munisattama /
LiPur, 2, 3, 82.2 tato muniḥ praṇamyainaṃ tathātiśayasaṃyutam //
LiPur, 2, 3, 88.2 brahmaṇā ca mahātejāḥ pūjito munisattamaḥ //
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 3, 92.2 śramayogena saṃyukto nārado'pi mahāmuniḥ //
LiPur, 2, 3, 94.1 tato raivatake kṛṣṇaṃ praṇipatya mahāmuniḥ /
LiPur, 2, 3, 96.1 etaṃ munivaraṃ bhadre śikṣayasva yathāvidhi /
LiPur, 2, 3, 97.1 prahasantī yathāyogaṃ śikṣayāmāsa taṃ munim /
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 100.2 aṅganābhistatastābhirdāsībhirmunisattamaḥ //
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 102.1 śikṣito'sau tadā devyā rukmiṇyāpi jagau muniḥ /
LiPur, 2, 3, 102.2 tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ //
LiPur, 2, 3, 103.1 āhūya kṛṣṇo bhagavān svayameva mahāmunim /
LiPur, 2, 3, 104.1 tato 'tiśayamāpannas tumbaror munisattamaḥ /
LiPur, 2, 3, 105.1 uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
LiPur, 2, 3, 107.1 evamukto munistatra yathāyogaṃ cacāra saḥ /
LiPur, 2, 3, 108.2 rukmiṇyā saha satyā ca jāṃbavatyā mahāmuniḥ //
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 4, 3.2 aṃbarīṣeṇa vai pṛṣṭo mārkaṇḍeyaḥ purā muniḥ /
LiPur, 2, 5, 5.2 śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ /
LiPur, 2, 5, 21.2 pitaryuparate śrīmānabhiṣikto mahāmuniḥ //
LiPur, 2, 5, 53.1 tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 58.2 parvato'pi munistāṃ vai cakame munisattamāḥ //
LiPur, 2, 5, 58.2 parvato'pi munistāṃ vai cakame munisattamāḥ //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 65.1 viṣṇulokaṃ tato gatvā nārado munisattamaḥ /
LiPur, 2, 5, 67.1 tataḥ prahasya govindaḥ sarvānutsārya taṃ munim /
LiPur, 2, 5, 67.2 brūhītyāha ca viśvātmā munirāha ca keśavam //
LiPur, 2, 5, 69.2 parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ //
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 76.1 gate munivare tasminparvato 'pi mahāmuniḥ /
LiPur, 2, 5, 76.1 gate munivare tasminparvato 'pi mahāmuniḥ /
LiPur, 2, 5, 79.2 tato rājā samājñāya prāptau munivarau tadā //
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 5, 89.2 samāsīnau mahātmānau kanyārthaṃ munisattamau //
LiPur, 2, 5, 93.2 vīkṣamāṇā muniśreṣṭhau nāradaṃ parvataṃ tathā //
LiPur, 2, 5, 97.1 muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 107.2 evamuktau muniśreṣṭhau parasparamanuttamau //
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 5, 120.2 muniśreṣṭhau samāyātau gūha svātmānamatra vai //
LiPur, 2, 5, 124.1 kāmavānapi bhāvo'yaṃ munivṛttiraho kila /
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 5, 129.2 tac chrutvā vāsudevo 'sau prāha tau munisattamau //
LiPur, 2, 5, 130.2 tatra sā śrīmatī nūnam adṛṣṭvā munisattamau //
LiPur, 2, 5, 133.2 ityuktvā jagmatustasmānmunīnāradaparvatau //
LiPur, 2, 5, 138.1 tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī /
LiPur, 2, 5, 143.1 aṃbarīṣaśca madbhaktastathaitau munisattamau /
LiPur, 2, 5, 149.1 muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
LiPur, 2, 5, 150.2 muniśreṣṭhau bhayānmuktau praṇipatya janārdanam //
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 5, 155.1 munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
LiPur, 2, 5, 155.1 munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
LiPur, 2, 6, 9.1 lokaṃ cacāra hṛṣṭātmā tayā saha munistadā /
LiPur, 2, 6, 12.1 tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ /
LiPur, 2, 6, 13.2 yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ //
LiPur, 2, 6, 14.2 praṇipatya mahātmānaṃ duḥsaho munimabravīt //
LiPur, 2, 6, 30.3 yasminpraveśo yogyo me tadbrūhi munisattama //
LiPur, 2, 6, 74.3 ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā //
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 81.1 adyāpi ca vinirmagno muniḥ sa jalasaṃstare /
LiPur, 2, 6, 90.2 tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ //
LiPur, 2, 7, 14.2 anyacca devadevasya śṛṇvantu munisattamāḥ //
LiPur, 2, 8, 5.1 mantrairetairdvijaśreṣṭhā munayaśca yajanti tam /
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
LiPur, 2, 8, 16.2 rudre muhūrte mandena vīkṣite munisattamāḥ //
LiPur, 2, 8, 22.1 anenaiva muniśreṣṭhā dhaundhumūkena durmadāt /
LiPur, 2, 8, 28.1 dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam /
LiPur, 2, 9, 6.1 merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam /
LiPur, 2, 9, 6.2 māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ //
LiPur, 2, 9, 31.1 tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 11, 37.2 mānavā munayaścaiva sarve liṅgaṃ yajanti ca //
LiPur, 2, 12, 7.2 sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ //
LiPur, 2, 12, 42.2 pañcabhūtāni candrārkāvātmeti munipuṅgavāḥ //
LiPur, 2, 12, 44.2 dīkṣitaṃ brāhmaṇaṃ prāhurātmānaṃ ca munīśvarāḥ //
LiPur, 2, 13, 36.1 tadarcanaṃ paraṃ prāhuraṣṭamūrtermunīśvarāḥ /
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 14, 21.2 ākāśajanakaṃ prāhurmunivṛndārakaprajāḥ //
LiPur, 2, 14, 22.2 samīrajanakaṃ prāhurbhagavantaṃ munīśvarāḥ //
LiPur, 2, 14, 26.1 ākāśātmānam īśānam ādidevaṃ munīśvarāḥ /
LiPur, 2, 14, 29.2 jagatsaṃjīvanatvena kathitaṃ munayo viduḥ //
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 15, 2.3 bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ //
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 10.2 samaṣṭiṃ viduravyaktaṃ vyaṣṭiṃ vyaktaṃ munīśvarāḥ //
LiPur, 2, 15, 19.2 vidyeti ca tamevāhuravidyeti munīśvarāḥ //
LiPur, 2, 15, 21.1 avāpurmunayo yogātkecidāgamavedinaḥ /
LiPur, 2, 16, 1.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 16, 2.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 25.2 śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ //
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 19, 1.3 apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ //
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
LiPur, 2, 19, 6.2 devāśca munayaḥ sarve vidyutkoṭisamaprabham //
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 20, 5.1 te devā munayaḥ sarve śivamuddiśya śaṅkaram /
LiPur, 2, 20, 6.1 jagmur yathāgataṃ devā munayaśca tapodhanāḥ /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 20, 14.2 kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ //
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 69.2 uddhāre prokṣaṇe caiva tāḍane ca mahāmune //
LiPur, 2, 22, 75.2 daśaivāhutayo deyā bāṣkalena mahāmune //
LiPur, 2, 25, 27.2 ṣaḍaṅgulaparīṇāhaṃ daṇḍamūlaṃ mahāmune //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 28, 11.2 miśreṇa ca kramādeva kṣaṇājjñānena vai mune //
LiPur, 2, 28, 36.2 śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune //
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
LiPur, 2, 30, 2.2 daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune //
LiPur, 2, 30, 6.1 caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ /
LiPur, 2, 30, 9.2 homaśca pūrvavat prokto yathāvanmunisattamāḥ //
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
LiPur, 2, 45, 94.2 muniputrāya dātavyaṃ na cābhaktāya suvratāḥ //
LiPur, 2, 46, 11.2 babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ //
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
LiPur, 2, 47, 3.1 śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ /
LiPur, 2, 48, 38.1 pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ /
LiPur, 2, 48, 47.1 umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
LiPur, 2, 49, 2.3 pratiṣṭhāliṅgavidhinā nānyathā munipuṅgavāḥ //
LiPur, 2, 51, 18.5 anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ //
LiPur, 2, 55, 3.3 merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ //
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //
LiPur, 2, 55, 37.2 atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ //
Matsyapurāṇa
MPur, 1, 4.2 munayo dīrghasattrānte papracchur dīrghasaṃhitām //
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 19.2 devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ //
MPur, 24, 62.1 yajato dīrghasattrairme śāpāccośanaso muneḥ /
MPur, 25, 9.1 jigīṣayā tato devā vavrurāṅgirasaṃ munim /
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 40, 8.2 katisvid devamunayo maunāni kati cāpyuta /
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 40, 12.1 anagniraniketaś cāpyagotracaraṇo muniḥ /
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 44, 13.2 so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ //
MPur, 47, 40.1 munaya ūcuḥ /
MPur, 48, 30.1 munaya ūcuḥ /
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 40.1 munaya ūcuḥ /
MPur, 50, 68.1 munaya ūcuḥ /
MPur, 53, 1.1 munaya ūcuḥ /
MPur, 53, 7.2 śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ //
MPur, 53, 12.1 nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ /
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 53, 40.1 mānavasya prasaṅgena kalpasya munisattamāḥ /
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 61, 16.1 tasmādekena vapuṣā munirūpeṇa mānuṣe /
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 61, 31.3 prakṣiptamatha saṃjātau dvāveva munisattamau //
MPur, 61, 33.1 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam /
MPur, 61, 33.2 videhastvaṃ bhavasveti tatastenāpyasau muniḥ //
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 75, 1.2 viśokasaptamīṃ tadvadvakṣyāmi munipuṃgava /
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 36.2 viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune //
MPur, 86, 3.1 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 88, 3.1 dhānyaparvatavatsarvamāsādya munipuṃgava /
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 26.1 evamāvāhayedetānamarānmunisattama /
MPur, 93, 55.2 ṛṣayo munayo gāvo devamātara eva ca //
MPur, 93, 84.1 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca /
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 93, 107.2 bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ //
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 96, 2.1 mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam /
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
MPur, 96, 22.3 vratamasti muniśreṣṭha yadanantaphalapradam //
MPur, 96, 23.2 bhavanti cūrṇyamāneṣu phaleṣu munisattama /
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 99, 14.1 daśāvatārarūpāṇi pratimāsaṃ kramānmune /
MPur, 99, 16.0 śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām //
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 100, 35.2 yathākathaṃcit kamalairdvādaśa dvādaśīr mune //
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 103, 18.3 yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim //
MPur, 103, 20.2 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune /
MPur, 103, 23.1 tato yudhiṣṭhiro rājā praṇamya śirasā munim /
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 112, 4.1 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ /
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 134, 15.2 kathayasva muniśreṣṭha prapannasya tu nārada //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 146, 2.3 idaṃ mune samākhyāhi mahābuddhe manogatam //
MPur, 146, 9.2 vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune //
MPur, 147, 23.1 jepurjapyaṃ munivarā nedurvyālamṛgā api /
MPur, 147, 29.1 sa tu prāpya mahārājyaṃ tārako munisattamāḥ /
MPur, 148, 30.2 kṛtānto 'gresarastasya babhūvurmunisattamāḥ //
MPur, 154, 77.2 kṣāntirmunīnāmakṣobhyā dayā niyamināmiti //
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 120.2 vandito himaśailena nirgatena puro muniḥ //
MPur, 154, 122.1 mahāsane munivaro niṣasādātuladyutiḥ /
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 123.2 gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā //
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 131.2 himaśailasya mahiṣī menā munididṛkṣayā //
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 161.2 anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune //
MPur, 154, 168.1 carācare bhūtasarge yadadyāpi ca no mune /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 174.2 muhyāmi muniśārdūla hṛdayaṃ dīryatīva me //
MPur, 154, 179.1 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 154, 199.1 ānandadivasāhāri hṛdayaṃ me'dhunā mune /
MPur, 154, 200.1 bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune /
MPur, 154, 200.2 tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 205.1 tato'bhirūpe sa munirupaviṣṭo mahāsane /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 310.2 te samāgamya munayaḥ sarve samuditāstataḥ //
MPur, 154, 314.1 ūcurāgatya munayastāmatho madhurākṣaram /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 329.1 munaya ūcuḥ /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 371.1 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 378.2 ityuktvā pūjitā yātā munayo girikanyayā //
MPur, 154, 382.2 sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 390.1 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ /
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
MPur, 154, 395.1 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā /
MPur, 154, 396.1 munaya ūcuḥ /
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 410.1 munaya ūcuḥ /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 154, 413.2 duhitustānmunīṃścaiva caraṇāśrayam arthavit //
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 418.1 munaya ūcuḥ /
MPur, 154, 422.1 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam /
MPur, 154, 434.1 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ /
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 582.1 saṃdhyābaddhāñjalipuṭā munayo'bhimukhā ravim /
MPur, 161, 25.1 āśrameṣu mahābhāgānsa munīñchaṃsitavratān /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 167, 14.1 gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ /
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 33.1 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ /
MPur, 167, 37.2 mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ //
MPur, 167, 41.2 evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 167, 66.1 vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim /
MPur, 167, 66.2 tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ //
MPur, 174, 48.1 tamanvayurdevagaṇā munayaśca samāhitāḥ /
MPur, 175, 53.1 etasminnantare brahmā munimūrvaṃ sabhājayan /
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
MPur, 175, 71.1 evamastviti tāṃ gṛhya praṇamya munipuṃgavam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
NarasiṃPur, 1, 7.2 ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ //
NarasiṃPur, 1, 12.1 kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām /
NarasiṃPur, 1, 14.3 sa papraccha bharadvājo munīnām agratas tadā //
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Nāṭyaśāstra
NāṭŚ, 1, 3.1 munayaḥ paryupāsyainam ātreyapramukhāḥ purā /
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 2, 1.1 bharatasya vacaḥ śrutvā papracchurmunayastataḥ /
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 3, 7.2 vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn //
NāṭŚ, 3, 38.2 viśvedevāḥ sagandharvā munayo madhupāyasaiḥ //
NāṭŚ, 3, 44.1 nānāmūlaphalaiś cāpi munīnsampratipūjayet /
NāṭŚ, 6, 1.2 bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ //
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 3, 3, 5.2 doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
Suśrutasaṃhitā
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Ka., 8, 91.1 kupitasya munestasya lalāṭāt svedabindavaḥ /
Su, Ka., 8, 93.1 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ /
Su, Utt., 18, 3.2 vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ //
Sāṃkhyakārikā
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sūryasiddhānta
SūrSiddh, 2, 18.1 śūnyalocanapañcaikāś chidrarūpamunīndavaḥ /
SūrSiddh, 2, 19.1 muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ /
SūrSiddh, 2, 23.1 munayo randhrayamalā rasaṣaṭkā munīśvarāḥ /
SūrSiddh, 2, 23.1 munayo randhrayamalā rasaṣaṭkā munīśvarāḥ /
Sūryaśataka
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Tantrākhyāyikā
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṃśatikākārikā
ViṃKār, 1, 9.3 dvividhāyatanatvena te tasyā munirabravīt //
Viṣṇupurāṇa
ViPur, 1, 1, 1.1 parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam /
ViPur, 1, 1, 3.1 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam /
ViPur, 1, 1, 7.1 sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama /
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 1, 11.2 yenāham etaj jānīyāṃ tvatprasādān mahāmune //
ViPur, 1, 1, 22.1 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ /
ViPur, 1, 2, 8.1 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
ViPur, 1, 2, 33.1 guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune /
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 3, 8.1 kāṣṭhā pañcadaśākhyātā nimeṣā munisattama /
ViPur, 1, 3, 14.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama /
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 3, 20.2 saptaṣaṣṭis tathānyāni niyutāni mahāmune //
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 5, 19.1 ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama /
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 5, 27.3 vistarācchrotum icchāmi tvatto munivarottama //
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 10.1 svargāpavargau mānuṣyāt prāpnuvanti narā mune /
ViPur, 1, 6, 11.2 samyakśraddhāḥ samācārapravaṇā munisattama //
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 6, 25.2 tathā veṇuyavāḥ proktās tadvan markaṭakā mune //
ViPur, 1, 6, 28.1 ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama /
ViPur, 1, 6, 36.1 aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām /
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 24.2 khyātyādyā jagṛhuḥ kanyā munayo munisattama //
ViPur, 1, 7, 24.2 khyātyādyā jagṛhuḥ kanyā munayo munisattama //
ViPur, 1, 7, 32.1 raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja /
ViPur, 1, 7, 41.1 bhūtāny anudinaṃ yatra jāyante munisattama /
ViPur, 1, 8, 1.2 kathitas tāmasaḥ sargo brahmaṇas te mahāmune /
ViPur, 1, 8, 20.1 patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ /
ViPur, 1, 9, 8.2 ādāyāmararājāya cikṣeponmattavan muniḥ //
ViPur, 1, 9, 11.1 tataś cukrodha bhagavān durvāsā munisattamaḥ /
ViPur, 1, 9, 18.3 prasādayāmāsa muniṃ durvāsasam akalmaṣam //
ViPur, 1, 9, 19.2 pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ //
ViPur, 1, 9, 20.3 anye te munayaḥ śakra durvāsasam avehi mām //
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 9, 111.2 jyotīṃṣi ca yathāmārgaṃ prayayur munisattama //
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 11, 30.1 sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ /
ViPur, 1, 11, 36.3 tan niśamya tataḥ procur munayas te parasparam //
ViPur, 1, 11, 41.2 sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ //
ViPur, 1, 12, 6.1 marīcimiśrair munibhir yathoddiṣṭam abhūt tathā /
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 12, 13.1 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.3 yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
ViPur, 1, 13, 27.1 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ /
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 13, 30.1 tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija /
ViPur, 1, 13, 32.1 teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ /
ViPur, 1, 13, 33.1 tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ /
ViPur, 1, 13, 36.2 niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ //
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 1, 13, 91.1 tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ /
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 19.2 nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe //
ViPur, 1, 14, 21.3 cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 22.2 proktā praṇayabhaṅgārtivedinī na jahau munim //
ViPur, 1, 15, 24.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 1, 15, 28.1 munir uvāca /
ViPur, 1, 15, 35.2 niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ /
ViPur, 1, 15, 36.1 munir uvāca /
ViPur, 1, 15, 45.2 gaccha gaccheti sakrodham uvāca munisattamaḥ //
ViPur, 1, 15, 54.2 brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam /
ViPur, 1, 15, 79.3 kathaṃ prācetaso bhūyaḥ sa sambhūto mahāmune //
ViPur, 1, 15, 82.1 yuge yuge bhavanty ete dakṣādyā munisattama /
ViPur, 1, 15, 97.1 anyonyam ūcus te sarve samyag āha mahāmuniḥ /
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 1, 16, 1.2 kathito bhavatā vaṃśo mānavānāṃ mahāmune /
ViPur, 1, 16, 5.1 tasya prabhāvam atulaṃ viṣṇor bhaktimato mune /
ViPur, 1, 16, 6.1 kiṃnimittam asau śastrair vikṣato ditijair mune /
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 16, 16.1 tad etat kathyatāṃ sarvaṃ vistarān munisattama /
ViPur, 1, 17, 5.1 devāḥ svargaṃ parityajya tattrāsān munisattama /
ViPur, 1, 18, 43.3 daityarājāya sakalam ācacakṣur mahāmune //
ViPur, 1, 19, 57.2 hiraṇyakaśipurdaityān idamāha mahāmune //
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 1, 21, 32.1 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ /
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 1, 22, 41.2 catuṣprakāratāṃ tasya brahmabhūtasya vai mune /
ViPur, 1, 22, 44.2 sa bhedaḥ prathamas tasya jñānabhūtasya vai mune //
ViPur, 1, 22, 45.2 tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
ViPur, 1, 22, 47.1 jñānatrayasya caitasya viśeṣo yo mahāmune /
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 78.1 bhūrloko 'tha bhuvarlokaḥ svarloko munisattama /
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 1, 2.2 tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama //
ViPur, 2, 1, 10.1 nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune /
ViPur, 2, 1, 11.1 priyavrato dadau teṣāṃ saptānāṃ munisattama /
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 33.2 yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune //
ViPur, 2, 1, 39.2 śatajid rajasas tasya jajñe putraśataṃ mune //
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 2, 2, 3.2 saṃsthānam asya ca mune yathāvad vaktum arhasi //
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 2, 34.2 prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
ViPur, 2, 2, 36.2 atītyottaram ambhodhiṃ samabhyeti mahāmune //
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 2, 44.2 śītādyāś ca mune teṣām atīva hi manoramāḥ /
ViPur, 2, 2, 45.2 lakṣmīviṣṇvagnisūryādidevānāṃ munisattama /
ViPur, 2, 2, 47.1 bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune /
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 3, 4.2 tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune //
ViPur, 2, 3, 10.2 vedasmṛtimukhāścānyāḥ pāriyātrodbhavā mune //
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
ViPur, 2, 3, 22.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune /
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 17.2 viprakṣatriyavaiśyās te śūdrāśca munisattama //
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 38.2 daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune //
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 53.1 puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune /
ViPur, 2, 4, 58.2 krauñcadvīpasya vistārāddviguṇena mahāmune //
ViPur, 2, 4, 66.1 anyāstvayutaśas tatra kṣudranadyo mahāmune /
ViPur, 2, 4, 70.1 śākadvīpe tu tairviṣṇuḥ sūryarūpadharo mune /
ViPur, 2, 4, 76.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune //
ViPur, 2, 4, 84.3 puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
ViPur, 2, 4, 89.2 tathenduvṛddhau salilam ambhodhau munisattama //
ViPur, 2, 4, 91.2 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune //
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 2, 5, 2.1 daśasāhasramekaikaṃ pātālaṃ munisattama /
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 45.1 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune /
ViPur, 2, 7, 1.3 bhuvarlokādikāṃllokāñśrotumicchāmyahaṃ mune //
ViPur, 2, 7, 11.1 trailokyam etatkathitam utsedhena mahāmune /
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 7, 17.2 bhuvarlokastu so 'pyukto dvitīyo munisattama //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 7, 33.2 te 'pi tallakṣaṇadravyakāraṇānugatā mune //
ViPur, 2, 7, 38.2 prarohahetusāmagrīmāsādya munisattama //
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 2, 8, 51.2 tato dvijottamāstoyaṃ yatkṣipanti mahāmune //
ViPur, 2, 8, 76.2 viśākhānāṃ caturthe 'ṃśe mune tiṣṭhatyasaṃśayam //
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 9, 11.2 catuṣprakārā bhagavānādatte savitā mune //
ViPur, 2, 9, 17.2 ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune //
ViPur, 2, 9, 22.2 sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama //
ViPur, 2, 9, 23.1 ādhārabhūtaḥ saviturdhruvo munivarottama /
ViPur, 2, 10, 18.2 viśvāmitrastathā rakṣo yajñopeto mahāmune //
ViPur, 2, 10, 20.1 stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ /
ViPur, 2, 10, 23.1 so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 16.1 stuvanti taṃ vai munayo gandharvairgīyate puraḥ /
ViPur, 2, 12, 3.2 kalpamekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ //
ViPur, 2, 12, 12.2 sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
ViPur, 2, 12, 29.2 saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama //
ViPur, 2, 13, 19.2 poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune //
ViPur, 2, 13, 28.1 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ /
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 2, 15, 16.1 taṃ bhuktavantamicchāto miṣṭamannaṃ mahāmunim /
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 1, 22.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ViPur, 3, 1, 23.2 narendrāḥ sumahāvīryā babhūvurmunisattama //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 10.2 jājvalyamānamapatattadbhūmau munisattama //
ViPur, 3, 2, 16.2 saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama //
ViPur, 3, 2, 25.1 daśamo brahmasāvarṇirbhaviṣyati mune manuḥ /
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 2, 40.2 dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ /
ViPur, 3, 2, 45.2 kathitā muniśārdūla pālayiṣyanti ye mahīm //
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 5.1 dvāpare dvāpare viṣṇurvyāsarūpī mahāmune /
ViPur, 3, 3, 8.2 yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune //
ViPur, 3, 3, 18.2 tasmādasmatpitā śaktirvyāsas tasmādahaṃ mune //
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 3, 4, 8.1 ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
ViPur, 3, 4, 10.1 romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ /
ViPur, 3, 4, 12.1 ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ /
ViPur, 3, 4, 13.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ /
ViPur, 3, 4, 18.2 pratiśākhāstu śākhāyāstasyāste jagṛhurmune //
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 3, 4, 23.2 niruktamakarottadvaccaturthaṃ munisattama //
ViPur, 3, 4, 24.1 krauñco vaitālakistadvadbalākaśca mahāmuniḥ /
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 5, 12.3 chardayitvā dadau tasmai yayau ca svecchayā muniḥ //
ViPur, 3, 5, 14.2 carakādhvaryavaste tu caraṇānmunisattama //
ViPur, 3, 6, 2.2 adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī //
ViPur, 3, 6, 8.3 atharvavedaṃ sa muniḥ sumanturamitadyutiḥ //
ViPur, 3, 6, 10.2 śaulkāyaniḥ pippalādastathānyo munisattama //
ViPur, 3, 6, 16.2 purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
ViPur, 3, 6, 19.1 catuṣṭayenāpyetena saṃhitānām idaṃ mune //
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 3, 7, 4.1 aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama /
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
ViPur, 3, 7, 9.3 māmuvāca sa pṛṣṭo vai mayā jātismaro muniḥ //
ViPur, 3, 7, 12.2 prāha kāliṅgako vipraḥ smṛtvā tasya munervacaḥ //
ViPur, 3, 8, 2.2 yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune //
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 3, 9, 9.2 annairmunīṃśca svādhyāyairapatyena prajāpatim //
ViPur, 3, 9, 19.2 bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa //
ViPur, 3, 9, 23.1 yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 11, 1.2 gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune /
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 20.1 aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ //
ViPur, 4, 6, 3.2 śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ /
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 24, 103.2 ete vaṃśeṣu bhūpālāḥ kathitā munisattama //
ViPur, 4, 24, 126.2 yān āha dharmadhvajine janakāyāsito muniḥ //
ViPur, 5, 1, 3.2 aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada //
ViPur, 5, 1, 5.1 devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 1, 67.2 bhaviṣyatītyācacakṣe bhagavānnārado muniḥ //
ViPur, 5, 3, 15.2 ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
ViPur, 5, 7, 24.2 yaśodā ca mahābhāgā babhūva munisattama //
ViPur, 5, 9, 27.2 sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 11.1 kroḍena vatsānākramya tasthuranyā mahāmune /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 18, 42.1 sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ /
ViPur, 5, 18, 46.2 saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
ViPur, 5, 19, 29.3 nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ //
ViPur, 5, 22, 5.2 āyudhānāṃ purāṇānāmādāne munisattama //
ViPur, 5, 22, 9.1 jite tasmin sudurvṛtte jarāsaṃdhe mahāmune /
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 27, 2.3 mamaiṣa hanteti mune hṛtavānkālaśambaraḥ //
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 29, 30.3 ratnāni narakāvāsājjagrāha munisattama //
ViPur, 5, 29, 31.2 śatādhikāni dadṛśe sahasrāṇi mahāmune //
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 34, 34.1 tāmavekṣya janastrāsavicalallocano mune /
ViPur, 5, 34, 39.2 viṣṇucakrapratihataprabhāvā munisattama //
ViPur, 5, 35, 35.3 niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
ViPur, 5, 37, 8.1 prasṛtāstānmunīnūcuḥ praṇipātapuraḥsaram /
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 38, 12.2 cakāra vāsaṃ sarvasya janasya munisattama //
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
ViPur, 5, 38, 28.2 jagmurādāya te mlecchāḥ samastā munisattama //
ViPur, 5, 38, 36.1 taṃ vandamānaṃ caraṇāvavalokya muniściram /
ViPur, 5, 38, 44.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva //
ViPur, 5, 38, 51.1 strīsahasrāṇy anekāni mannāthāni mahāmune /
ViPur, 5, 38, 74.1 ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 5, 38, 80.2 tāḥ śaśāpa muniḥ kopamavāpya kurunandana //
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
ViPur, 5, 38, 84.1 evaṃ tasya muneḥ śāpādaṣṭāvakrasya keśavam /
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
ViPur, 6, 1, 54.2 śyālādyā hāribhāryāś ca suhṛdo munisattama //
ViPur, 6, 2, 2.2 munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
ViPur, 6, 2, 3.1 saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim /
ViPur, 6, 2, 3.2 yayus te saṃśayaṃ praṣṭuṃ maitreya munipuṃgavāḥ //
ViPur, 6, 2, 4.1 dadṛśus te muniṃ tatra jāhnavīsalile dvija /
ViPur, 6, 2, 6.3 teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
ViPur, 6, 2, 9.2 upatasthur mahābhāgā munayas te sutaṃ mama //
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 2, 32.1 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ /
ViPur, 6, 2, 35.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ /
ViPur, 6, 3, 12.1 sa kalpas tatra manavaś caturdaśa mahāmune /
ViPur, 6, 3, 15.2 kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt //
ViPur, 6, 3, 17.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattama //
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
ViPur, 6, 4, 1.2 saptarṣisthānam ākramya sthite 'mbhasi mahāmune /
ViPur, 6, 4, 12.1 anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune /
ViPur, 6, 4, 34.1 guṇasāmyam anudriktam anyūnaṃ ca mahāmune /
ViPur, 6, 4, 48.2 tatra sthite niśā cānyā tatpramāṇā mahāmune //
ViPur, 6, 5, 9.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattama //
ViPur, 6, 5, 16.2 vijñānabhraṃśam āpnoti jātaś ca munisattama //
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 63.1 manur apy āha vedārthaṃ smṛtvā yan munisattama /
ViPur, 6, 5, 73.2 netā gamayitā sraṣṭā gakārārthas tathā mune //
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 6, 16.2 sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune //
ViPur, 6, 6, 18.1 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune /
ViPur, 6, 6, 19.2 tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
ViPur, 6, 7, 23.2 śabdodrekādikān dharmāṃs tat karoti yathā mune //
ViPur, 6, 7, 27.3 yatra sthito na cyavate prāpya brahmalayaṃ muniḥ //
ViPur, 6, 7, 29.1 viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ /
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
ViPur, 6, 8, 15.1 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /
ViPur, 6, 8, 28.2 sakalaṃ tad avāpnoti śrutvaitan munisattama //
ViPur, 6, 8, 33.1 yamunāsalile snātaḥ puruṣo munisattama /
ViPur, 6, 8, 47.1 pātālaṃ samanuprāptas tato vedaśirā muniḥ /
Viṣṇusmṛti
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
ViSmṛ, 51, 77.1 phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 1, 181.2 gṛhe 'pi nivasan vipro munir māṃsavivarjanāt //
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā /
YāSmṛ, 3, 186.1 tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ /
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 49.2 kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye //
AbhCint, 1, 76.1 vācaṃyamo vratī sādhuranagāra ṛṣimuniḥ /
Acintyastava
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Aṣṭāvakragīta, 18, 64.1 sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ /
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 250.2 agastiko munināmā kumbhayoniś ca sa smṛtaḥ //
AṣṭNigh, 1, 322.2 damanaḥ pāṇḍurāgaḥ syāttathā gandhotkaṭo muniḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.1 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ /
BhāgPur, 1, 1, 7.2 anye ca munayaḥ sūta parāvaravido viduḥ //
BhāgPur, 1, 1, 15.1 yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 2, 12.1 tacchraddadhānā munayo jñānavairāgyayuktayā /
BhāgPur, 1, 2, 25.1 bhejire munayo 'thāgre bhagavantam adhokṣajam /
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 1, 4, 3.2 kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ //
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 7.1 kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha /
BhāgPur, 1, 4, 18.1 durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 4, 33.1 tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 1, 5, 28.2 saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā //
BhāgPur, 1, 6, 4.1 prākkalpaviṣayām etāṃ smṛtiṃ te munisattama /
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 1, 6, 38.3 āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ //
BhāgPur, 1, 7, 8.2 śukam adhyāpayāmāsa nivṛttinirataṃ muniḥ //
BhāgPur, 1, 7, 9.2 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ /
BhāgPur, 1, 7, 10.2 ātmārāmāśca munayo nirgranthā apyurukrame /
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 1, 8, 20.1 tathā paramahaṃsānāṃ munīnām amalātmanām /
BhāgPur, 1, 9, 8.1 anye ca munayo brahman brahmarātādayo 'malāḥ /
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 9, 47.1 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
BhāgPur, 1, 12, 29.1 jijñāsitātmayāthārthyo munervyāsasutādasau /
BhāgPur, 1, 15, 42.1 tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ /
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 1, 18, 49.1 iti putrakṛtāghena so 'nutapto mahāmuniḥ /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 1, 19, 28.2 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam //
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 2, 1, 7.1 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ /
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 2, 20.1 nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ /
BhāgPur, 2, 6, 12.1 ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ /
BhāgPur, 2, 6, 40.1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
BhāgPur, 2, 8, 24.2 tattvato 'rhasyudāhartuṃ prapannāya mahāmune //
BhāgPur, 2, 9, 41.1 māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ /
BhāgPur, 2, 9, 44.1 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa /
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 3, 3, 24.2 kopitā munayaḥ śepur bhagavanmatakovidāḥ //
BhāgPur, 3, 4, 10.1 tasyānuraktasya muner mukundaḥ pramodabhāvānatakaṃdharasya /
BhāgPur, 3, 4, 35.4 prāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ //
BhāgPur, 3, 5, 12.1 munir vivakṣur bhagavadguṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ /
BhāgPur, 3, 5, 17.2 sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 3, 7, 42.2 sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ /
BhāgPur, 3, 8, 3.2 vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan //
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 10, 3.2 evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ /
BhāgPur, 3, 12, 4.2 sanatkumāraṃ ca munīn niṣkriyān ūrdhvaretasaḥ //
BhāgPur, 3, 12, 29.2 marīcimukhyā munayo viśrambhāt pratyabodhayan //
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
BhāgPur, 3, 13, 25.2 janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma //
BhāgPur, 3, 13, 47.2 ity upasthīyamāno 'sau munibhir brahmavādibhiḥ /
BhāgPur, 3, 14, 2.2 tenaiva tu muniśreṣṭha hariṇā yajñamūrtinā /
BhāgPur, 3, 14, 6.1 yayottānapadaḥ putro muninā gītayārbhakaḥ /
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 15, 29.2 sarvatra te 'viṣamayā munayaḥ svadṛṣṭyā ye saṃcaranty avihatā vigatābhiśaṅkāḥ //
BhāgPur, 3, 15, 32.1 munaya ūcuḥ /
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 16, 1.2 iti tad gṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām /
BhāgPur, 3, 16, 3.2 sa evānumato 'smābhir munayo devahelanāt //
BhāgPur, 3, 16, 27.2 atha te munayo dṛṣṭvā nayanānandabhājanam /
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 3, 21, 32.1 sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune /
BhāgPur, 3, 21, 37.2 upāyād āśramapadaṃ muneḥ śāntavratasya tat //
BhāgPur, 3, 21, 45.2 dadarśa munim āsīnaṃ tasmin hutahutāśanam //
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
BhāgPur, 3, 22, 1.2 evam āviṣkṛtāśeṣaguṇakarmodayo munim /
BhāgPur, 3, 22, 8.2 śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune //
BhāgPur, 3, 22, 26.1 āmantrya taṃ munivaram anujñātaḥ sahānugaḥ /
BhāgPur, 3, 22, 34.1 niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum /
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 24, 1.2 nirvedavādinīm evaṃ manor duhitaraṃ muniḥ /
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
BhāgPur, 3, 24, 35.3 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune //
BhāgPur, 3, 24, 42.1 vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ /
BhāgPur, 3, 27, 8.1 yadṛcchayopalabdhena saṃtuṣṭo mitabhuṅ muniḥ /
BhāgPur, 3, 27, 27.2 sarvatra jātavairāgya ābrahmabhuvanān muniḥ //
BhāgPur, 3, 28, 20.2 vilakṣyaikatra saṃyuñjyād aṅge bhagavato muniḥ //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 3, 33, 34.1 siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 1, 22.1 apsaromunigandharvasiddhavidyādharoragaiḥ /
BhāgPur, 4, 1, 23.1 tatprādurbhāvasaṃyoga vidyotitamanā muniḥ /
BhāgPur, 4, 1, 25.2 tadrociṣā pratihate nimīlya munir akṣiṇī //
BhāgPur, 4, 1, 45.1 mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ /
BhāgPur, 4, 1, 46.1 ta ete munayaḥ kṣattar lokān sargair abhāvayan /
BhāgPur, 4, 1, 53.2 munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 5, 16.1 abādhanta munīn anye eke patnīr atarjayan /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 4, 8, 63.1 tapovanaṃ gate tasmin praviṣṭo 'ntaḥpuraṃ muniḥ /
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 10, 29.2 niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ //
BhāgPur, 4, 10, 30.1 munaya ūcuḥ /
BhāgPur, 4, 12, 28.3 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat //
BhāgPur, 4, 12, 35.1 trilokīṃ devayānena so 'tivrajya munīnapi /
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 14, 1.2 bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ /
BhāgPur, 4, 14, 7.1 venasyāvekṣya munayo durvṛttasya viceṣṭitam /
BhāgPur, 4, 14, 13.2 evamadhyavasāyainaṃ munayo gūḍhamanyavaḥ /
BhāgPur, 4, 14, 14.1 munaya ūcuḥ /
BhāgPur, 4, 14, 36.1 ekadā munayaste tu sarasvatsalilāplutāḥ /
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 16, 3.2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi //
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 19, 4.2 upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ //
BhāgPur, 4, 22, 1.3 tatropajagmurmunayaścatvāraḥ sūryavarcasaḥ //
BhāgPur, 4, 23, 6.1 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 4, 24, 17.2 durlabho munayo dadhyurasaṅgādyamabhīpsitam //
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 4, 24, 71.1 yogādeśamupāsādya dhārayanto munivratāḥ /
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 27, 22.2 sthātumarhasi naikatra madyācñāvimukho mune //
BhāgPur, 8, 7, 20.1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
BhāgPur, 10, 2, 25.1 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ /
BhāgPur, 10, 3, 7.1 mumucurmunayo devāḥ sumanāṃsi mudānvitāḥ /
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 1, 16.1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
BhāgPur, 11, 2, 20.1 navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 7, 44.2 muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ //
BhāgPur, 11, 8, 5.1 muniḥ prasannagambhīro durvigāhyo duratyayaḥ /
BhāgPur, 11, 8, 6.1 samṛddhakāmo hīno vā nārāyaṇaparo muniḥ /
BhāgPur, 11, 8, 9.2 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ //
BhāgPur, 11, 9, 14.2 alakṣyamāṇa ācārair munir eko 'lpabhāṣaṇaḥ //
BhāgPur, 11, 11, 15.2 vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅ muniḥ //
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
BhāgPur, 11, 11, 29.2 anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
BhāgPur, 11, 13, 41.1 iti me chinnasaṃdehā munayaḥ sanakādayaḥ /
BhāgPur, 11, 14, 16.1 nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
BhāgPur, 11, 15, 29.1 agnyādibhir na hanyeta muner yogamayaṃ vapuḥ /
BhāgPur, 11, 15, 31.1 upāsakasya mām evaṃ yogadhāraṇayā muneḥ /
BhāgPur, 11, 15, 32.1 jitendriyasya dāntasya jitaśvāsātmano muneḥ /
BhāgPur, 11, 16, 25.2 nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām //
BhāgPur, 11, 18, 8.2 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ //
BhāgPur, 11, 18, 9.1 evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ /
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
BhāgPur, 11, 18, 21.2 ātmānaṃ cintayed ekam abhedena mayā muniḥ //
BhāgPur, 11, 18, 23.1 tasmān niyamya ṣaḍvargaṃ madbhāvena caren muniḥ /
BhāgPur, 11, 18, 35.2 tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ //
BhāgPur, 11, 18, 38.2 ajjñāsitamaddharmo muniṃ gurum upavrajet //
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
BhāgPur, 11, 20, 29.1 proktena bhaktiyogena bhajato māsakṛn muneḥ /
Bhāratamañjarī
BhāMañj, 1, 20.1 tataḥ prabhṛti puṇyaṃ tanmunīnāṃ vacasā kila /
BhāMañj, 1, 27.1 tacchrutvā cakito gatvā muniṃ vavre purohitam /
BhāMañj, 1, 28.1 atrāntare lohadanto dhaumyo nāma mahāmuniḥ /
BhāMañj, 1, 31.2 muniruddālaka iti prathitastena so 'bhavat //
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 131.2 abhajyata munivyāptā cañcvādāya sa tāṃ yayau //
BhāMañj, 1, 168.1 maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim /
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 173.1 muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā /
BhāMañj, 1, 182.2 dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ //
BhāMañj, 1, 211.1 aparibhraṣṭakaumārā gandhakālī munervarāt /
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 226.2 vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 239.2 mama janmakathā pūrvaṃ kathitā muninā yathā //
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 247.1 viśvāmitramunerjātā menakāyāṃ taponidheḥ /
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 330.2 jagrāha nāhuṣo loke munīnāṃ hi girā sthitiḥ //
BhāMañj, 1, 351.2 pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ //
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 466.1 autathyenāpi muninā balervasumatīpateḥ /
BhāMañj, 1, 467.2 muniḥ kukṣivadādīn sa munīnekādaśātmajān //
BhāMañj, 1, 467.2 muniḥ kukṣivadādīn sa munīnekādaśātmajān //
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 473.1 bhrāturvicitravīryasya kṣetre madvacanānmune /
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 1, 477.1 tatsakāśādathāyātaṃ satyā munimabhāṣata /
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 481.1 tataḥ satyāṃ samabhyetya punaḥ pṛṣṭo 'bravīnmuniḥ /
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 485.1 tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam /
BhāMañj, 1, 488.1 munayastaṃ khagā bhūtvā śūlasthamavadañśucā /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 493.1 karmaṇastasya pāko 'yaṃ tadākarṇyāvadanmuniḥ /
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 503.1 durvāsaso munivarātprayatnārādhitātsatī /
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 546.1 ārādhitānmayā pūrvaṃ prāpto durvāsaso muneḥ /
BhāMañj, 1, 547.2 yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ //
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 588.2 kuntīṃ saputrāṃ munayo ninyuste hastināpuram //
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 607.2 sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat //
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 613.2 agniveśānmuneḥ prāpa yo 'stramāgneyamuttamam //
BhāMañj, 1, 810.2 māsena punareṣyāmītyuktvā tānprayayau muniḥ //
BhāMañj, 1, 862.2 vāñchansa jāhnavītīre siṣeve praṇato munim //
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 943.2 svaniścitāṃ samādāya muniḥ kanyāṃ nyavedayat //
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 955.2 viśvāmitro munivara yayāce nicayair gavām //
BhāMañj, 1, 956.2 arthināṃ na dadau hotā kāmadhenuṃ mahāmuniḥ //
BhāMañj, 1, 957.2 dīnāvalokinīṃ tyaktāṃ munīndreṇa kṣamāvatā //
BhāMañj, 1, 963.2 munisūnuṃ krudhā nyastaṃ prādravadyātudhānavat //
BhāMañj, 1, 964.1 ruṣā prahārābhihato munisūnuḥ śaśāpa tam /
BhāMañj, 1, 965.2 māsabhuktiṃ sa muninā yācito 'ntaḥpuraṃ yayau //
BhāMañj, 1, 975.1 tatastapovanaṃ dṛṣṭvā putrairvirahitaṃ muniḥ /
BhāMañj, 1, 981.2 tataḥ sa maraṇāyāsādvirarāma munīśvaraḥ //
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 1, 990.1 iti kalmāṣapādena saudāsenārthito muniḥ /
BhāMañj, 1, 991.1 sā munergarbhamāsādya sthitaṃ dvādaśavatsaram /
BhāMañj, 1, 1004.1 aurvābhidhānaḥ sa munirbālaḥ śrutvā hatānbhṛgūn /
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 1, 1012.1 uktvocakābhidhe tīrthe devalasyānujo muniḥ /
BhāMañj, 1, 1016.2 pārāśaryaṃ munivaraṃ dadṛśuḥ śreyasāṃ nidhim //
BhāMañj, 1, 1021.1 tato munivarairjuṣṭaṃ svayaṃ kautukibhiḥ sadaḥ /
BhāMañj, 1, 1039.1 mānanīyānmunīnkṛṣṇe praṇamya jagatībhujām /
BhāMañj, 1, 1121.2 samastasaṃśayacchettā muniḥ satyavatīsutaḥ //
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 1, 1146.1 atha yāte munivare yoge puṣyendupūjite /
BhāMañj, 1, 1202.2 svayaṃ yudhiṣṭhiraṃ draṣṭum āyayau nārado muniḥ //
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 1, 1212.2 śakraḥ sahasranetraśca munayaśca śatānanāḥ //
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 1, 1389.1 khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ /
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 82.1 kopānmahāmunestasya śāpena patito 'tha saḥ /
BhāMañj, 5, 251.1 vidureṇeti kathite pārāśaryaḥ svayaṃ muniḥ /
BhāMañj, 5, 254.2 ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ //
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 5, 374.1 jāmadagnyavacaḥ śrutvā kaṇvo 'pi munirabravīt /
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 418.1 tatastamabravīttārkṣyo māmāruhya mune diśaḥ /
BhāMañj, 5, 426.2 evaṃvidhā munivadhūryogyā brahmaniketane /
BhāMañj, 5, 430.1 taṃ vrajantaṃ pathi munirviśvāmitro yadṛcchayā /
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /
BhāMañj, 5, 440.1 atha tasmātsamādāya yayātitanayāṃ muniḥ /
BhāMañj, 5, 441.1 pratardanābhidheyasya jāte putre punarmuniḥ /
BhāMañj, 5, 443.1 iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ /
BhāMañj, 5, 467.2 darśayitvā munīnsarvānsamāmantrya viniryayau //
BhāMañj, 5, 599.2 munīnyayāce pravrajyāṃ svavṛttāntaṃ nivedya tam //
BhāMañj, 5, 603.2 yadṛcchayā samabhyāyāttaṃ deśaṃ munisevitam //
BhāMañj, 5, 606.1 taṃ pūjitaṃ munivaraiḥ praṇamyālaṃkṛtāsanam /
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 6, 7.1 atrāntare samabhyetya pārāśaryo munīśvaraḥ /
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 18.1 ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
BhāMañj, 6, 122.2 na tattvenāmaragaṇā munayo vā vidanti mām //
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 319.1 purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
BhāMañj, 6, 484.1 tamevārthaṃ samabhyetya munayo bhīṣmamabruvan /
BhāMañj, 6, 489.2 sevyamāno munijanairbhīṣmo jalamayācata //
BhāMañj, 7, 729.1 munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
BhāMañj, 7, 752.1 na nāma munivatpārtha kṣattriyo vaktumarhasi /
BhāMañj, 7, 790.2 sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma //
BhāMañj, 7, 792.1 pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ /
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 38.2 munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām //
BhāMañj, 10, 39.1 saptasārasvataṃ prāyādyatra caṅkaṇako muniḥ /
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
BhāMañj, 10, 43.2 yatra jaṅghāgrahānmukto munirghorānmahodaraḥ //
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
BhāMañj, 10, 51.2 yatra sarvagataṃ brahma devalāya jagau muniḥ //
BhāMañj, 10, 53.1 dadhīcasya munestena putraṃ lebhe sarasvatī /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 10, 105.2 munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam //
BhāMañj, 11, 78.2 muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ //
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 11, 90.2 tvamapi pratiśāpena mune nityaṃ bhaviṣyasi //
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 2.2 munayo 'bhyāyayurdraṣṭuṃ nāradādyā yudhiṣṭhiram //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 59.1 nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ /
BhāMañj, 13, 95.1 muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt /
BhāMañj, 13, 97.2 bhrātarau prāṅmunivarau śrutismṛtiviśāradau //
BhāMañj, 13, 125.1 aśmakeneti kathitaṃ kathayitvā munīśvaraḥ /
BhāMañj, 13, 165.1 munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ /
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 191.1 atrāntare tridaṇḍāṅkas triśikhaḥ kapaṭo muniḥ /
BhāMañj, 13, 222.1 asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ /
BhāMañj, 13, 280.1 caturvargaphale śāstre bhāgairātte munīśvaraiḥ /
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 13, 288.1 sa daṇḍanītimāsādya śaśāsa muniśāsanāt /
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 344.2 muniḥ kālakavṛkṣīyo yadṛcchābhyāgato 'vasat //
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 357.1 yauvanāśvaṃ narapatiṃ prāgutathyo 'vadanmuniḥ /
BhāMañj, 13, 362.1 uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ /
BhāMañj, 13, 389.1 muniḥ kālakavṛkṣīyaḥ kṣmābhujā kṣemadarśinā /
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 396.1 tasya satyavato bhāvamupalabhya munistataḥ /
BhāMañj, 13, 397.1 saṃdhāya munivākyena vaidehaḥ kṣemadarśinā /
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 452.1 apadhvastastatastena muninā huṃkṛtena saḥ /
BhāMañj, 13, 460.1 sa munibhyo dadau te 'pi dikpatibhyo kṣupāya te /
BhāMañj, 13, 464.2 ityariṣṭena pṛṣṭaḥ prāṅmuniḥ kāmardako 'bravīt //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 499.2 munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ //
BhāMañj, 13, 501.1 tanurnāma munistatra prāṃśuḥ kṛśatarākṛtiḥ /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 595.1 kṣutkṣāmakukṣistatrāpi munirbhikṣāmayācata /
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 13, 660.1 papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ /
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 710.2 munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam //
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 760.2 apātayatkṛśataraṃ muniṃ vartmani kaśyapam //
BhāMañj, 13, 763.2 mune yadujjvalācāro nātmānaṃ bahu manyase //
BhāMañj, 13, 776.2 bhāradvājena muninā pṛṣṭo bhṛgurabhāṣata //
BhāMañj, 13, 924.1 iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit /
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /
BhāMañj, 13, 966.2 uvāca cirakārīti babhūvāṅgiraso muniḥ //
BhāMañj, 13, 971.1 cirakārī vimarśena rarakṣeti svayaṃ muniḥ /
BhāMañj, 13, 1005.1 ityuktvā dānavapatiryadṛcchopagatānmuneḥ /
BhāMañj, 13, 1078.1 śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1121.1 tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam /
BhāMañj, 13, 1127.2 mantripraveśitastasthau pūjito 'ntaḥpure muniḥ //
BhāMañj, 13, 1134.2 guṇatrayavinirmukto muniścarati nirmamaḥ //
BhāMañj, 13, 1142.1 atrāntare suramunirnārado draṣṭumāyayau /
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
BhāMañj, 13, 1196.1 iti śrutvā munirabhūttaccittastatparāyaṇaḥ /
BhāMañj, 13, 1201.2 taṃ viśvavyāpinaṃ dṛṣṭvā kṛtakṛtyo yayau muniḥ //
BhāMañj, 13, 1210.2 tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam //
BhāMañj, 13, 1274.1 ṛcīkastāṃ munivaraḥ śulkalabhyāmavāptavān /
BhāMañj, 13, 1275.1 sa tayā śīlaśālinyā yatnādārādhito muniḥ /
BhāMañj, 13, 1276.2 caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ //
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1279.1 tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ /
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 13, 1308.1 śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ /
BhāMañj, 13, 1314.2 vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham //
BhāMañj, 13, 1347.1 athāruhya gireḥ śaṅke purā munitapovanam /
BhāMañj, 13, 1368.1 taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā /
BhāMañj, 13, 1372.2 sahasrasaṃkhyaiḥ sa munistuṣṭāva śaśiśekharam //
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1375.2 munayo manasā devaṃ nīlakaṇṭhaṃ vavandire //
BhāMañj, 13, 1377.1 aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām /
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
BhāMañj, 13, 1390.2 gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
BhāMañj, 13, 1395.2 muniṃ śītāpadeśena nibiḍaṃ pariṣasvaje //
BhāMañj, 13, 1403.2 ityarthamāno 'pi tayā nābhyanandatsa tāṃ muniḥ //
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1420.1 gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ /
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 13, 1444.2 pratardano muniṃ prāha muñcainamiti durmadaḥ //
BhāMañj, 13, 1471.1 devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ /
BhāMañj, 13, 1476.2 abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ //
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1491.2 vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim //
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1505.1 munīndreṇa gṛhītāyāṃ vidhivad gavi dhīvarāḥ /
BhāMañj, 13, 1509.2 bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ //
BhāMañj, 13, 1511.1 tato muniḥ samutthāya maunī gatvā manojavaḥ /
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 13, 1519.2 svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ //
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 13, 1547.1 uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ /
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1568.2 munibhirdāpito hema tasmātpāpādamucyata //
BhāMañj, 13, 1586.2 munayaste kṣudhākrāntāḥ sthālyāṃ paktuṃ samudyayuḥ //
BhāMañj, 13, 1587.2 vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ //
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1594.2 kṛtyāmutpādya bhayadāmādideśa munikṣaye //
BhāMañj, 13, 1595.1 atrāntare te munayaścarantaḥ kānane sukham /
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
BhāMañj, 13, 1599.1 ityuktvā tena saṃjātasauhārdā munayo vane /
BhāMañj, 13, 1602.1 etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt /
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 13, 1658.1 sa pūjito munivarairbhīṣmeṇa vidureṇa ca /
BhāMañj, 13, 1695.1 etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata /
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
BhāMañj, 13, 1707.2 muniprāpyamanāyāsalīlayā sattvaśālinaḥ //
BhāMañj, 13, 1708.2 ityuktvā munimāmantrya jagāma munipuṃgavaḥ //
BhāMañj, 13, 1708.2 ityuktvā munimāmantrya jagāma munipuṃgavaḥ //
BhāMañj, 13, 1726.2 purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ //
BhāMañj, 13, 1736.1 athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ /
BhāMañj, 13, 1739.1 etacchrutvā munivaco dvārakāmetya keśavaḥ /
BhāMañj, 13, 1741.2 ūce munisabhāmadhye śanakairdharmanandanaḥ //
BhāMañj, 13, 1745.2 nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye //
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //
BhāMañj, 14, 14.1 mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 14, 51.2 antardadhe tamāmantrya sarvaṃ tanmunimaṇḍalam //
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
BhāMañj, 14, 97.1 nirbandhātkururājasya rādheyamunivartinaḥ /
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
BhāMañj, 14, 107.1 saṃnidhiṃ te vidhāsyāmi sarvataḥ smaraṇānmune /
BhāMañj, 14, 108.1 tataḥ kadācitsa munirjalārthī marudhanvasu /
BhāMañj, 14, 109.1 gṛhāṇetyasakṛttena prārthito 'pi muniryadā /
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 120.1 munibhistarpite vahnau dhaumyena ca purodhasā /
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
BhāMañj, 14, 212.1 krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ /
BhāMañj, 15, 22.2 tadā satyavatīsūnurmuniḥ svayamupāyayau //
BhāMañj, 15, 58.2 yāti kāle suramunirnāradaḥ samupāyayau //
BhāMañj, 15, 61.1 tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
BhāMañj, 16, 2.2 ṣaḍviṃśe 'bde mahābhāgā dvārakāṃ munayo yayuḥ //
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 16, 68.1 tamabravījjñānanidhirmunirāśvāsya mūrchitam /
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
BhāMañj, 16, 71.1 ityukto muninā pārthaḥ prayayau hastināpuram /
BhāMañj, 17, 30.1 pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
BhāMañj, 19, 2.1 muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /
BhāMañj, 19, 11.2 tadā nigṛhyātibalaṃ munayastamapātayan //
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
BhāMañj, 19, 37.2 muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 173.3 sthūlā toyaphalā caiva hastidantaphalā muniḥ //
DhanvNigh, 1, 178.2 ḍāṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ //
DhanvNigh, Candanādivarga, 63.1 damanaḥ pāṇḍurāgaḥ syāt dāntaḥ gandhotkaṭo muniḥ /
Garuḍapurāṇa
GarPur, 1, 1, 5.2 munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ //
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 31, 26.2 munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave //
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 58, 20.2 stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ //
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 87, 10.2 rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ //
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 88, 28.1 muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ /
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 89, 66.3 tasyāṃ ca putro bhavitā bhavato munisattama //
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 117, 3.2 plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune //
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 141, 3.1 pāriplavaśca munayo medhāvī ca nṛpañjayaḥ /
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
GarPur, 1, 146, 1.3 ātreyādyairmunivarairyathā pūrvamudīritam //
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
Gītagovinda
GītGov, 1, 23.2 munijanamānasahaṃsa jaya jayadeva hare //
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
Hitopadeśa
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.3 asti gautamasya maharṣes tapovane mahātapā nāma muniḥ /
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Hitop, 4, 16.7 tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.11 sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ /
Hitop, 4, 16.12 atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Kathāsaritsāgara
KSS, 1, 2, 31.1 munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 5, 136.2 yāvannādyāpyahaṃkāraḥ parityaktastvayā mune //
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 1, 5, 139.1 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
KSS, 1, 6, 100.1 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 1, 7, 16.1 tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 2, 1, 9.2 abhūcchāṇḍilyamuninā samaṃ paricayo vane //
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
KSS, 2, 1, 62.1 tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 2, 75.2 ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ //
KSS, 2, 2, 78.1 taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
KSS, 2, 2, 205.1 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 77.2 sthūlakeśena muninā vardhitāmāśrame nije //
KSS, 2, 6, 85.2 ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ //
KSS, 3, 1, 127.2 akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ //
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 3, 2, 37.2 ādideśa muniṃ sāpi yatnenopacacāra tam //
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 2, 40.1 atitaptena cānnena jvalantīm iva tāṃ muniḥ /
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 3, 2, 42.2 tena tuṣṭo munirbhuktvā dadau tasyāstato varam //
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 13.2 jagāma devarājasya nikaṭaṃ nārado muniḥ //
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 139.2 tacca prabhāvato buddhvā tatrāgādgautamo muniḥ //
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
KSS, 4, 1, 17.2 rājānam āsthānagataṃ nārado munir abhyagāt //
KSS, 4, 1, 23.1 tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
KSS, 4, 1, 24.1 sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
KSS, 4, 2, 139.2 pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ //
KSS, 4, 2, 142.1 ityahaṃ muninā śaptaḥ siṃhībhūya himācale /
KSS, 5, 2, 14.2 sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata //
KSS, 5, 2, 16.1 praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
KSS, 5, 2, 16.2 tenāpyatithisatkārair muninā so 'bhyanandyata //
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 22.1 tataḥ krameṇa jñātārthaḥ sa munistam abhāṣata /
KSS, 5, 2, 27.1 tatra taṃ dīrghatapasaṃ munim āśramavartinam /
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 282.2 āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ //
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
KSS, 5, 3, 57.1 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
KSS, 5, 3, 58.1 atinirbandhinīstāśca muniḥ kruddhaḥ śaśāpa saḥ /
KSS, 5, 3, 60.2 martyabhāvena sarvāsām ādideśa mahāmuniḥ //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
KSS, 6, 1, 104.1 kanyāyāṃ mayi cābhyāgād ekastatrātithir muniḥ /
KSS, 6, 2, 29.1 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
KSS, 6, 2, 31.1 dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ /
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
KṛṣiPar, 1, 80.1 atha cānye munayaḥ /
KṛṣiPar, 1, 119.1 iyaṃ hi halasāmagrī parāśaramunermatā /
KṛṣiPar, 1, 244.1 iti parāśaramuniviracitaṃ kṛṣiparāśaranāma pustakaṃ samāptam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
KAM, 1, 81.1 vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām /
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.1 bījaṃ śrutīnāṃ sudhanam munīnāṃ jīvañjaḍānām mahadādikānām /
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 1, 15.1 upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ /
MṛgT, Vidyāpāda, 10, 25.2 sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.2 ādityā vasavo rudrā munayaś ca mahaujasaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.1 yathāha mahābhāratādau bhagavān vyāsamuniḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.1 tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 17.1 na sā yajñasahasreṇa prāpyate munipuṃgaveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 3.0 atra muniḥ satkāryavādam asahamānaḥ praśnayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 2.0 athātra muniḥ sāṃkhyacchāyayā praśnayati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 116.0 na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti //
NŚVi zu NāṭŚ, 6, 32.2, 117.0 nāpi liṅgamatrārthe munerupalabhyate //
NŚVi zu NāṭŚ, 6, 72.2, 32.0 muninā tu sukhasaṃgrahāya yathāsthānaṃ niveśitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.3 ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Rasahṛdayatantra
RHT, 1, 32.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RHT, 9, 14.1 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 2, 37.2 vināpi svarṇarājena munibhiḥ parikīrtitam //
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 42.2 kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ //
RMañj, 6, 101.2 phalatrayakaṣāyeṇa munipuṣparasena ca //
RMañj, 6, 238.2 dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //
RMañj, 9, 1.1 karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu /
Rasaprakāśasudhākara
RPSudh, 6, 18.2 munipatrarasenāpi śṛṅgaverarasena vā //
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
RRS, 1, 59.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RRS, 4, 42.2 brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //
RRS, 5, 158.1 śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
RRS, 6, 53.2 bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ //
RRS, 9, 63.1 nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 11, 98.1 munipattrarasaṃ caiva śālmalīvṛntavāri ca /
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasaratnākara
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 7, 31.2 karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu //
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, V.kh., 1, 69.1 bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ /
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 2, 29.1 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 12, 40.1 apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /
RRĀ, V.kh., 12, 77.1 munir ārdrakavarṣābhūmeghanādāpāmārgakam /
RRĀ, V.kh., 14, 46.1 unmattamunipatrāṇi rajanī kākamācikā /
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
RRĀ, V.kh., 17, 16.1 saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
RRĀ, V.kh., 18, 1.1 drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /
Rasendracintāmaṇi
RCint, 6, 13.1 ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
RCint, 7, 58.3 munisaṃkhyair gajapuṭairmriyate hyavicāritam //
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
RCint, 8, 104.1 mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
RCint, 8, 192.1 muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
Rasendracūḍāmaṇi
RCūM, 5, 61.1 nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
Rasendrasārasaṃgraha
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
Rasādhyāya
RAdhy, 1, 141.2 śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
Rasārṇava
RArṇ, 6, 28.1 ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 11, 31.2 kākamācī ca mīnākṣī apāmārgo munistathā //
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Ratnadīpikā, 1, 4.1 vyāsāgastyavarāhādimunayo ratnasāgare /
Ratnadīpikā, 4, 14.1 tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam /
Rājanighaṇṭu
RājNigh, Parp., 142.2 bahupattrā mṛtājīvī mṛtasaṃjīvanī muniḥ //
RājNigh, Pipp., 33.2 dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram //
RājNigh, Pipp., 204.2 nīlā dravarasā caiva pittārir munibhūhvayā //
RājNigh, Pipp., 245.2 aṅgāragranthiko granthī granthilo munisaṃjñakaḥ //
RājNigh, Pipp., 249.2 suvarcikaḥ suvarcī ca sukhavarcā munihvayaḥ //
RājNigh, Śat., 21.2 kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ //
RājNigh, Mūl., 12.1 cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ /
RājNigh, Mūl., 160.2 suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ //
RājNigh, Mūl., 197.2 ḍaṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ //
RājNigh, Mūl., 205.2 bahuphalā kośaphalā sā tundilaphalā muniḥ //
RājNigh, Mūl., 207.2 sthūlā toyaphalā caiva hastidantaphalā muniḥ //
RājNigh, Śālm., 82.2 ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ //
RājNigh, Kar., 14.2 caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ //
RājNigh, Kar., 123.2 kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ //
RājNigh, Kar., 144.1 atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ /
RājNigh, Āmr, 19.3 vanejyo manmathānando madanecchāphalo muniḥ //
RājNigh, Āmr, 147.2 pūrako rocanaphalo dvidevamunisaṃmitaḥ //
RājNigh, Āmr, 207.2 avignaḥ pāṇimardaś ca kṛṣṇapākaphalo muniḥ //
RājNigh, Āmr, 233.2 valkatarur dṛḍhavalkaś cikkaṇaś ca munir mataḥ //
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 12, 100.2 karevaraḥ kṛtrimako lepano munibhūhvayaḥ //
RājNigh, 12, 143.2 vikasā māṃsarohī ca jñeyā māṃsaruhā muniḥ //
RājNigh, 13, 15.2 kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //
RājNigh, 13, 96.2 sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
RājNigh, Siṃhādivarga, 157.1 dvīpavāsī muniścaiva cāturmāsyavidarśanaḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 4.1 maṇḍūkī brahmajā śaṅkhapuṣpī jyotiṣmatī muniḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 12.2 munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 6.1 tathā ca muniḥ na matsyān payasā sahābhyavahriyāt /
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 29, 8.1 tathā ca muniḥ /
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 15, 1.2, 23.0 vasumuniviratiś cenmālinī nau mayau yaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 11.0 ādigrahaṇād odanādayo munyuktā gṛhyante //
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
SarvSund zu AHS, Utt., 39, 5.2, 1.0 munayo rasāyanānāṃ prayogaṃ dviprakāraṃ jānanti //
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
SkPur, 1, 7.1 sa praṇamya ca tānsarvānsūtastān munipuṃgavān /
SkPur, 1, 8.1 tamāsīnamapṛcchanta munayastapasaidhitāḥ /
SkPur, 1, 12.1 ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
SkPur, 1, 14.1 śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam /
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 1, 20.1 dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
SkPur, 1, 23.1 śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ /
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
SkPur, 8, 36.2 viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 13, 68.2 devanadyo mahānadyaḥ siddhā munaya eva ca //
SkPur, 13, 113.2 samucchritānyaviralairhaimānīva babhurmune //
SkPur, 13, 126.2 himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 16, 9.2 tvatsamaḥ sarvavedajñastvadīyo munipuṃgava //
SkPur, 17, 5.3 nājñāpayattadā sūdaṃ tasyārthe munisattama //
SkPur, 17, 20.2 śatānalasamaprakhyamapaśyanmunisattamam //
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 4.3 śatadrūriti tāṃ prāhurmunayaḥ saṃśitavratāḥ //
SkPur, 18, 12.3 kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāv āśramaṃ muniḥ //
SkPur, 18, 14.1 abhidravantaṃ vegena mantrairastambhayanmuniḥ /
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 18, 34.1 devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
SkPur, 19, 17.1 munirapyāha tatrāsau viśvāmitraḥ pratāpavān /
SkPur, 19, 21.1 taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam /
SkPur, 19, 23.1 atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ /
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
SkPur, 20, 1.3 tanme sarvamaśeṣeṇa kathayasva mahāmune //
SkPur, 20, 27.1 taiḥ praśastastataścaiva kālena munisattama /
SkPur, 20, 49.4 prayuktavantau samyaktu nāśiṣaṃ munisattamau //
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 25, 45.2 namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 5.0 śrīmadvyāsamunināpi mātāpitṛmayo bālye iti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Tantrāloka
TĀ, 1, 236.2 yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ //
TĀ, 4, 243.2 avikalpena bhāvena munayo 'pi tathābhavan //
TĀ, 8, 150.1 mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ /
TĀ, 8, 271.2 gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ //
TĀ, 8, 326.1 pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ /
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 438.1 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 16, 130.2 aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
Ānandakanda
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 2, 171.2 siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ //
ĀK, 1, 3, 37.2 chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ //
ĀK, 1, 4, 106.2 apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ //
ĀK, 1, 4, 125.2 apāmārgastālamūlī vidārī taṇḍulī muniḥ //
ĀK, 1, 7, 145.1 arundhatīmukhair divyamunidāraiśca saṃyutā /
ĀK, 1, 7, 170.2 amlavargo vaṭajaṭā kārpāsamuniśigrukam //
ĀK, 1, 15, 123.1 kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 16, 52.2 muṇḍikā meghanādaśca viṣṇukrāntā munistathā //
ĀK, 2, 1, 285.2 sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //
ĀK, 2, 3, 14.1 kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet /
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
ĀK, 2, 8, 80.2 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam //
ĀK, 2, 8, 173.1 snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
Āryāsaptaśatī
Āsapt, 2, 533.2 sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 7.0 mananājjñānaprakarṣaśālitvān muniḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
ŚivaPur, Dharmasaṃhitā, 4, 1.2 vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam //
ŚivaPur, Dharmasaṃhitā, 4, 4.1 teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm /
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Śukasaptati
Śusa, 1, 4.1 sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.2 tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide //
Śyainikaśāstra, 2, 24.2 yājñavalkyena muninā tathānyairnāradādibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
Abhinavacintāmaṇi
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
Bhāvaprakāśa
BhPr, 6, 2, 127.2 mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ //
BhPr, 6, Karpūrādivarga, 94.3 tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam //
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
Caurapañcaśikā
CauP, 1, 41.1 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
Gheraṇḍasaṃhitā
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 3, 45.2 śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 1, 4.2 abhivādya munīn sarvān śaunakādīṃs tapodhanān //
GokPurS, 1, 7.1 anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām /
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
GokPurS, 1, 78.2 muniputra gṛhāṇedaṃ liṅgaratnaṃ muhūrtakam //
GokPurS, 2, 52.1 tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ /
GokPurS, 3, 25.2 yathākāmaṃ sa gokarṇe sthitavān munisattamaḥ //
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 6, 1.2 bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ /
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 6, 16.1 āvirbhūtaṃ munir dṛṣṭvā 'bhayaṃ tuṣṭāva śaṃkaram /
GokPurS, 6, 17.1 tato 'bravīn mahādevo mṛkaṇḍutanayaṃ munim /
GokPurS, 6, 25.2 mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ /
GokPurS, 6, 59.1 iti tadbhāṣitaṃ śrutvā praṇipatya mahāmunim /
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
GokPurS, 7, 28.3 brahmaṇo mānasaḥ putro vasiṣṭho munipuṅgavaḥ //
GokPurS, 7, 30.1 śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ /
GokPurS, 7, 36.1 cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha /
GokPurS, 7, 36.2 mune tvaṃ gaccha gokarṇe tapovanam anuttamam //
GokPurS, 7, 37.1 mitrāvaruṇanāmānau munī tatra tapasyataḥ /
GokPurS, 7, 42.1 tato maheśvarāt prāpya yogasiddhiṃ tadā muniḥ /
GokPurS, 7, 45.2 sapatnīkaṃ sutaṃ dṛṣṭvā uvāca svasnuṣāṃ muniḥ //
GokPurS, 7, 50.3 putro me muniśārdūla brāhmaṇācāravān bhavet //
GokPurS, 7, 59.1 kāmadhenur iyaṃ rājño mama yogyā munīśvara /
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 7, 62.1 yayau svanagarīṃ gantuṃ dhenur āha muniṃ tadā /
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 7, 66.1 jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ /
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 7, 67.1 rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva /
GokPurS, 7, 70.2 varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune //
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 7, 79.2 vighneśvaraṃ pūjayitvā sumitraṃ munim āgaman //
GokPurS, 7, 80.1 munaya ūcuḥ /
GokPurS, 7, 82.1 iti teṣāṃ vacaḥ śrutvā muniḥ sampūjya śāmbhavam /
GokPurS, 7, 85.1 gaṅgādhāreti tām āhur munayas tattvadarśinaḥ /
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 9, 63.1 tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ /
GokPurS, 10, 28.2 haranetrāgninā dagdhe manmathe munayo nṛpa /
GokPurS, 10, 54.2 durvāsā vai muniśreṣṭho dattātreyeṇa saṃyutaḥ //
GokPurS, 10, 69.1 gautamo 'pi muniśreṣṭhas tyaktvāhalyāṃ tato vane /
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
GokPurS, 10, 72.1 viśvedevāś ca vasavo grahendrāś ca bhṛgur muniḥ /
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 11, 45.1 muniḥ satyatapā nāma jahnor āśramam āgamat /
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 47.2 kaśyapādyair munivarair gaditaṃ tatra vai śrutam //
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 12, 59.2 saṃvartakaḥ api viprendro nāradān munipuṅgavāt /
GokPurS, 12, 61.2 vaivasvatamanoḥ kāle dvāpare munipuṅgava /
Gorakṣaśataka
GorŚ, 1, 92.2 yogino munayaś caiva tato vāyuṃ nirodhayet //
Haribhaktivilāsa
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 1, 225.3 kīṭādibrahmaparyantaṃ govindānugrahān mune //
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 367.3 na teṣāṃ narakakleśanistāro munisattama //
HBhVil, 5, 33.2 haṃsapātreṇa sarvāṇi cepsitāni labhen mune /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.1 dakṣiṇe cāsya muninikaraṃ smaret /
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 246.2 kramoditena vidhinā tasya tuṣyāmy ahaṃ mune //
HBhVil, 5, 458.3 tiṣṭhate muniśārdūla vardhante tatra sampadaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.2 vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ //
HYP, Caturthopadeśaḥ, 82.1 karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
Janmamaraṇavicāra
JanMVic, 1, 44.0 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā //
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 99.1 muniḥ pārāśaryo 'pi āha /
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 134.1 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ /
JanMVic, 1, 141.1 ityādinā vyāsamunināpi etad uktam //
JanMVic, 1, 146.1 munipraṇītād dviguṇaṃ tad eva parikīrtitam /
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
ParDhSmṛti, 1, 10.1 tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 1, 15.1 kātyāyanakṛtāś caiva tathā prācetasān muneḥ /
ParDhSmṛti, 1, 18.2 vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ //
ParDhSmṛti, 1, 19.2 śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //
ParDhSmṛti, 1, 34.1 yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam /
ParDhSmṛti, 6, 35.1 munivaktrodgatān dharmān gāyanto vedapāragāḥ /
ParDhSmṛti, 8, 13.1 munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
ParDhSmṛti, 11, 48.1 parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ /
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
Rasakāmadhenu
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 2, 43.8 nāgārjuno munīndraḥ śasāsa yallohaśāstram atigahanam /
RKDh, 1, 2, 44.3 mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 29.1 na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ /
SDhPS, 7, 16.2 abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 26.2 smṛtvā jagāda ca munīnprati devaścaturmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 27.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.2 vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 37.1 evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.1 dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.1 pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 8, 41.2 diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama //
SkPur (Rkh), Revākhaṇḍa, 10, 23.1 ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune /
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 7.1 tataḥ prabhāte munayo mitha ūcurmudanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 24.1 āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām /
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 48.1 sa me putraḥ samutpanno yathokto me mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 45.1 kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 52.1 svāgataṃ te muniśreṣṭha sadaiva kalahapriya /
SkPur (Rkh), Revākhaṇḍa, 26, 75.2 sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 26, 86.1 dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam /
SkPur (Rkh), Revākhaṇḍa, 27, 6.2 tato rājñī ca sā prāha nāradaṃ munipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 29, 4.2 yathā dharmaprasaṅge tu mune dharmo 'pi jāyate //
SkPur (Rkh), Revākhaṇḍa, 30, 2.2 ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune /
SkPur (Rkh), Revākhaṇḍa, 31, 10.1 saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 53.2 bhāvayitvā tataḥ sarve munayaścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 13.1 prātar anveṣayāmāsa munirvastramitastataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 16.1 tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 31.2 kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 42, 53.1 tataḥ sa munirudvigno nirāśo jīvite nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 51, 17.2 triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 16.1 abhivādayate nityaṃ bhaktimān muniputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 17.1 krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 1.2 āśrame vasatas tasya sa dīrghatapaso muneḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 39.3 kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 54, 17.2 cukopa sa munistatra citrasenāya bhūbhṛte //
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 54, 26.1 na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune /
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 37.1 sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā /
SkPur (Rkh), Revākhaṇḍa, 54, 39.1 pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 54, 73.3 svargaṃ jagāma sasutas tato dīrghatapā muniḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 34.1 dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, 56, 34.2 dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 52.1 munīnāṃ vacanaṃ śrutvā mudā paramayā yayau /
SkPur (Rkh), Revākhaṇḍa, 56, 68.1 devanadyāstaṭe ramye munisaṅghaiḥ samākule /
SkPur (Rkh), Revākhaṇḍa, 67, 34.1 harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 37.1 bho nārada muniśreṣṭha jānīṣe keśavaṃ kvacit /
SkPur (Rkh), Revākhaṇḍa, 67, 41.2 gatvā tu keśavaṃ devaṃ nivedaya mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 52.2 svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 67, 57.1 nāradasya vacaḥ śrutvā jagāma samunirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 2.2 nāradena muniśreṣṭha kasmāttīrthaṃ vinirmitam /
SkPur (Rkh), Revākhaṇḍa, 78, 3.2 parameṣṭhisutaḥ pārtha nārado munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 84, 37.1 yathā godāvarīyātrā kartavyā muniśāsanāt /
SkPur (Rkh), Revākhaṇḍa, 84, 45.2 anumantrya munīṃllokāndevatāśca nijaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 85, 30.2 sa hatastena saṅgena kaṇvena munisattama //
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 3.2 cakratīrthaṃ samācakṣva munisaṃghaiś ca vanditam /
SkPur (Rkh), Revākhaṇḍa, 96, 2.1 kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 57.2 vepamānā tato bālā jagāma śaraṇaṃ muneḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 58.1 rakṣa rakṣa muniśreṣṭha parāśara mahāmate /
SkPur (Rkh), Revākhaṇḍa, 97, 73.1 rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 75.2 virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 90.1 putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 97.2 tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim //
SkPur (Rkh), Revākhaṇḍa, 97, 98.2 parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 113.1 satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune /
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 185.1 ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 23.2 vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 44.3 prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 104, 2.1 samantācchatapātena munisaṅghaiḥ purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 108, 19.1 stūyamānā munigaṇaistatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 121, 3.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 10.2 ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 3.2 gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara //
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 139, 10.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.2 tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara /
SkPur (Rkh), Revākhaṇḍa, 142, 73.2 devasya vacanaṃ śrutvā munayo vākyam abruvan //
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 25.2 agastirmitrāvaruṇau viśvāmitro munīśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 27.1 anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 151, 5.2 matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama /
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 158, 17.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 1.3 sevitaṃ devagandharvairmunibhiśca tapodhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //
SkPur (Rkh), Revākhaṇḍa, 168, 5.1 dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 37.1 atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 45.2 paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 7.1 bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 10.1 pātālaṃ tu tato muktvā kapilo munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.1 divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 23.2 tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 187, 4.1 devarṣimunisiddheṣu viśvāsaparameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 190, 4.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu vā mune //
SkPur (Rkh), Revākhaṇḍa, 192, 36.2 tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī //
SkPur (Rkh), Revākhaṇḍa, 192, 45.2 praṇamya bhagavantau tau tuṣṭuvur munisattamau //
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 195, 2.2 pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi /
SkPur (Rkh), Revākhaṇḍa, 197, 6.1 samāgame munīnāṃ tu śaṅkarācchaśiśekharāt /
SkPur (Rkh), Revākhaṇḍa, 198, 16.1 tataste śūlamāropya taṃ muniṃ rakṣiṇastadā /
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 21.1 darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 198, 22.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 198, 23.1 evamuktvā tataḥ sarvān ācacakṣe tato muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 23.2 munayaśca tato rājñe dvitīye 'hni nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 27.1 avatīryamāṇastu muniḥ śūle māṃsatvam āgate /
SkPur (Rkh), Revākhaṇḍa, 198, 81.2 vedamātā sarasvatyāṃ pārā pārātaṭe mune //
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 5.1 dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
SkPur (Rkh), Revākhaṇḍa, 209, 104.3 kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām //
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 6.1 uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 7.2 tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 10.1 kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 11.2 mohanānmunipatnīnāṃ svaṃ dīkṣya vimalaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 227, 53.2 yojanasya pramāṇaṃ me vada tvaṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 228, 1.3 kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.2 ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.1 mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.1 samāsenaiva munayastathāhaṃ kathayāmi vaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 29.2 māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.2 svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 5.2 bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 6.2 dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 11.1 mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 16.1 aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.2 sahasrayajñatīrthāni trīṇyeva munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 25.2 luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 28.1 aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 28.2 teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 32.3 yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 36.2 śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 40.2 devagrāme sahasraṃ ca tīrthānāṃ munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 45.2 skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān //
SkPur (Rkh), Revākhaṇḍa, 231, 50.2 tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 54.3 daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 9.2 na tulāṃ yānti revāyāstāśca manye munīśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 42.1 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ /
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 58.2 prathamaṃ madhyamaṃ śreṣṭhaṃ kramaśaḥ śṛṇu tan mune //
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
SātT, 9, 30.2 sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 5.2 vātsyāyanena muninā proktaṃ yogam anuttamam //
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //