Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Buddhacarita
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
Mahābhārata
MBh, 1, 100, 21.6 munau yāte 'mbikā putraṃ mahābhāgam asūyata /
Rāmāyaṇa
Rām, Bā, 35, 1.1 uktavākye munau tasminn ubhau rāghavalakṣmaṇau /
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Ay, 49, 7.1 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Saundarānanda
SaundĀ, 1, 34.1 tataḥ kadācitte vīrāstasmin pratigate munau /
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
Kirātārjunīya
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Matsyapurāṇa
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
Viṣṇupurāṇa
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
Bhāratamañjarī
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 10, 105.2 munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam //
Kathāsaritsāgara
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //