Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Spandakārikānirṇaya
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 2, 168.2 pārāśaryeṇa muninā saṃcintya droṇaparvaṇi //
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 184, 1.3 pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā //
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 21, 2.1 anujñātā ca muninā sā strī tena mahātmanā /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 91, 1.3 bhṛgvaṅgirasake kāle muninā katareṇa vā //
MBh, 13, 141, 13.1 advitīyena muninā japatā carmavāsasā /
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //
Rāmāyaṇa
Rām, Bā, 4, 20.1 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Ār, 10, 11.2 nirmitaṃ tapasā rāma muninā māṇḍakarṇinā //
Rām, Ār, 10, 64.1 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā /
Rām, Ār, 10, 68.1 samyak pratigṛhītas tu muninā tena rāghavaḥ /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 12.1 yathākhyātam agastyena muninā bhāvitātmanā /
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Utt, 50, 17.1 etad vaco mayā tatra muninā vyāhṛtaṃ purā /
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Saundarānanda
SaundĀ, 1, 27.1 tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ /
Agnipurāṇa
AgniPur, 4, 15.1 śrānto nimantrito 'raṇye muninā jamadagninā /
AgniPur, 5, 7.1 rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
Bodhicaryāvatāra
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Kirātārjunīya
Kir, 10, 36.1 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya /
Kir, 18, 9.1 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā /
Kūrmapurāṇa
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
Liṅgapurāṇa
LiPur, 1, 29, 44.1 sudarśanena muninā kālamṛtyurapi svayam /
LiPur, 2, 3, 70.2 muninā saha saṃyuktāḥ prītiyuktā bhavanti te //
Matsyapurāṇa
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 7.1 kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha /
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 3, 14, 6.1 yayottānapadaḥ putro muninā gītayārbhakaḥ /
Bhāratamañjarī
BhāMañj, 1, 239.2 mama janmakathā pūrvaṃ kathitā muninā yathā //
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 466.1 autathyenāpi muninā balervasumatīpateḥ /
BhāMañj, 1, 965.2 māsabhuktiṃ sa muninā yācito 'ntaḥpuraṃ yayau //
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /
BhāMañj, 5, 443.1 iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ /
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 452.1 apadhvastastatastena muninā huṃkṛtena saḥ /
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 776.2 bhāradvājena muninā pṛṣṭo bhṛgurabhāṣata //
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
BhāMañj, 16, 71.1 ityukto muninā pārthaḥ prayayau hastināpuram /
Hitopadeśa
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.11 sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Kathāsaritsāgara
KSS, 2, 1, 9.2 abhūcchāṇḍilyamuninā samaṃ paricayo vane //
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 6, 77.2 sthūlakeśena muninā vardhitāmāśrame nije //
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 4, 2, 142.1 ityahaṃ muninā śaptaḥ siṃhībhūya himācale /
KSS, 5, 2, 16.2 tenāpyatithisatkārair muninā so 'bhyanandyata //
KSS, 5, 2, 21.1 iti tenāpi muninā gaditaḥ sa viṣādavān /
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.1 tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 32.0 muninā tu sukhasaṃgrahāya yathāsthānaṃ niveśitāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 5.0 śrīmadvyāsamunināpi mātāpitṛmayo bālye iti //
Śyainikaśāstra
Śyainikaśāstra, 2, 24.2 yājñavalkyena muninā tathānyairnāradādibhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
Janmamaraṇavicāra
JanMVic, 1, 134.1 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ /
JanMVic, 1, 141.1 ityādinā vyāsamunināpi etad uktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.1 mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 25.2 luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 50.2 tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 5.2 vātsyāyanena muninā proktaṃ yogam anuttamam //