Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
Mahābhārata
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.93 vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 2, 3, 12.4 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ //
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 31, 32.1 anyathā paridṛṣṭāni munibhir vedadarśibhiḥ /
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 103, 10.1 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ /
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 5, 9, 51.3 amantrayanta te sarve munibhiḥ saha bhārata //
MBh, 5, 17, 11.2 tato vivadamānaḥ sa munibhiḥ saha vāsava /
MBh, 5, 68, 14.2 evaṃvidho dharmanityo bhagavānmunibhiḥ saha /
MBh, 5, 187, 11.1 tato mahendraṃ saha tair munibhir bhṛgusattamaḥ /
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 62, 30.1 vārito 'si purā tāta munibhir vedapāragaiḥ /
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 9, 36, 61.2 tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam //
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 12, 1, 9.2 vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 280, 17.1 kṛtāni yāni karmāṇi daivatair munibhistathā /
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 18, 45.3 proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ //
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam /
MBh, 13, 27, 46.1 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ /
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
Rāmāyaṇa
Rām, Bā, 49, 14.2 yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha //
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 10, 27.1 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Utt, 50, 5.2 pādyena phalamūlaiśca so 'pyāste munibhiḥ saha //
Rām, Utt, 58, 14.1 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 1.2 śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ //
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Agnipurāṇa
AgniPur, 1, 7.3 brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam //
AgniPur, 1, 8.3 yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //
AgniPur, 1, 11.2 munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ //
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kūrmapurāṇa
KūPur, 1, 1, 16.1 anyānyupapurāṇāni munibhiḥ kathitāni tu /
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 15, 22.1 sa yācito devavarairmunibhiśca munīśvarāḥ /
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 2, 11, 141.2 pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane //
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 34, 2.3 kathitāni purāṇeṣu munibhirbrahmavādibhiḥ //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 39, 1.3 munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā //
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 42, 7.2 yatra māheśvarā dharmā munibhiḥ sampravartitāḥ //
KūPur, 2, 43, 6.2 nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 44, 23.2 gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 6.2 sampūjyamāno munibhiḥ sukhāsīno varāsane //
LiPur, 1, 21, 64.2 manyave gītaśīlāya munibhir gāyate namaḥ //
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 42, 11.3 tapasā cāvatārārthaṃ munibhiś ca surottamaiḥ //
LiPur, 1, 43, 21.2 devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ //
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 54, 23.2 aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān //
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 76, 24.2 mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram //
LiPur, 1, 81, 4.1 munibhiś ca mahābhāgairanuṣṭhitamanuttamam /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 165.2 alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha //
LiPur, 1, 98, 189.1 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam /
LiPur, 1, 102, 49.2 sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
Matsyapurāṇa
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 12, 6.1 marīcimiśrair munibhir yathoddiṣṭam abhūt tathā /
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 5, 18, 42.1 sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
Śatakatraya
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 28.2 saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā //
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 3, 13, 47.2 ity upasthīyamāno 'sau munibhir brahmavādibhiḥ /
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 33, 34.1 siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ /
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 16, 3.2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi //
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 19, 4.2 upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ //
BhāgPur, 10, 2, 25.1 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ /
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
Bhāratamañjarī
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1568.2 munibhirdāpito hema tasmātpāpādamucyata //
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 14, 120.1 munibhistarpite vahnau dhaumyena ca purodhasā /
BhāMañj, 17, 30.1 pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
Garuḍapurāṇa
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
Kathāsaritsāgara
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
Kṛṣiparāśara
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.3 ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Rasahṛdayatantra
RHT, 9, 14.1 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /
Rasamañjarī
RMañj, 2, 37.2 vināpi svarṇarājena munibhiḥ parikīrtitam //
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
Rasaratnākara
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
Rasendracūḍāmaṇi
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
Ratnadīpikā
Ratnadīpikā, 4, 14.1 tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam /
Rājanighaṇṭu
RājNigh, Śālm., 82.2 ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ //
RājNigh, Kar., 14.2 caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
Skandapurāṇa
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 19, 23.1 atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ /
Tantrāloka
TĀ, 8, 271.2 gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
Ānandakanda
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.2 tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 94.3 tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam //
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 63.1 tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ /
Haribhaktivilāsa
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.2 vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 48.1 parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 160, 1.3 sevitaṃ devagandharvairmunibhiśca tapodhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 104.3 kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām //