Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 197, 29.15 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ /
Amarakośa
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
Kūrmapurāṇa
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
KūPur, 1, 21, 35.2 ārādhanaṃ paro dharmo murārer amitaujasaḥ //
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
Matsyapurāṇa
MPur, 54, 19.1 buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ /
MPur, 54, 31.2 kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām //
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 57, 13.1 śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine /
MPur, 80, 14.2 sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ //
MPur, 92, 33.2 dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ //
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
Bhāratamañjarī
BhāMañj, 1, 1322.1 murāriṇā sahottīrya praviśyodyānamandiram /
BhāMañj, 1, 1341.1 murārerapi dordaṇḍakhaṇḍasya dṛḍhakarmaṭham /
BhāMañj, 5, 40.1 tato murārervacasā purohitam analbaṇam /
BhāMañj, 13, 1344.1 iti devavratenokte murārirdharmajanmanā /
Garuḍapurāṇa
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
Gītagovinda
GītGov, 1, 44.2 murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām //
GītGov, 5, 21.1 urasi murāreḥ upahitahāre ghane iva taralabalāke /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
Hitopadeśa
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 3, 4, 21.1 nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
KSS, 6, 1, 143.1 yāvatprāptatathābhūtatadvaraḥ sa murāriṇā /
Mukundamālā
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Rasaratnākara
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Haṃsadūta
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 88.1 murāre kālindīsalilacaladindīvara ruce mukunda śrīvṛndāvanamadanavṛndārakamaṇe /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Kokilasaṃdeśa
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //