Occurrences

Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Smaradīpikā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śukasaptati
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 11.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 9.2 śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
Taittirīyasaṃhitā
TS, 7, 1, 6, 4.4 sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.5 tasmāj jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurvīta /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
Vasiṣṭhadharmasūtra
VasDhS, 3, 6.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
VasDhS, 3, 9.1 yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ /
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 29, 12.1 vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān /
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Mahābhārata
MBh, 1, 65, 18.4 sa pāpenāvṛto mūrkhastena ātmāpahārakaḥ /
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 69, 13.1 sukhaṃ jīvantyadoṣajñā mūrkhā doṣānudarśinaḥ /
MBh, 1, 138, 28.2 rājyalubdhena mūrkheṇa durmantrisahitena ca /
MBh, 2, 5, 24.1 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam /
MBh, 2, 38, 5.1 avaliptasya mūrkhasya keśavaṃ stotum icchataḥ /
MBh, 2, 39, 6.1 yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase /
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 3, 188, 32.2 parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ /
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 39, 36.1 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca /
MBh, 5, 133, 7.1 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 11, 4, 13.1 mūrkhān iti parān āha nātmānaṃ samavekṣate /
MBh, 12, 26, 6.2 mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ //
MBh, 12, 37, 42.2 śatrur arthaharo mūrkho na lokān prāptum arhati //
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 112, 58.2 mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ /
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 149, 39.1 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 173, 47.1 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ /
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 279, 25.1 rāgī muktaḥ pacamāno ''tmahetor mūrkho vaktā nṛpahīnaṃ ca rāṣṭram /
MBh, 13, 95, 6.3 alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ //
MBh, 13, 96, 52.2 na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ //
MBh, 13, 125, 23.1 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam /
Manusmṛti
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
Rāmāyaṇa
Rām, Bā, 14, 20.2 rākṣaso rāvaṇo mūrkho vīryotsekena bādhate //
Rām, Ay, 94, 17.1 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam /
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ār, 34, 11.1 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ /
Rām, Ār, 38, 4.2 pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ //
Rām, Ki, 29, 37.2 mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanān mama //
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 31, 58.2 śakyaṃ mūrkhasahāyena pāpenāvijitātmanā //
Bodhicaryāvatāra
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 18, 44.1 pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ /
Daśakumāracarita
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 438.3 mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //
Kūrmapurāṇa
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 11, 117.1 mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
KūPur, 2, 12, 40.1 yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
Liṅgapurāṇa
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 2, 46, 1.3 mūrkhāṇām api mokṣārthamasmākaṃ romaharṣaṇa //
Matsyapurāṇa
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 14, 4.2 dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi /
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
TAkhy, 2, 160.2 mūrkhasya diśaḥ śūnyāḥ sarvaṃ śūnyaṃ daridrasya //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 5, 6, 39.2 sadvākyavādo mūrkhāṇāṃ pragalbhābhirivoktibhiḥ //
Viṣṇusmṛti
ViSmṛ, 71, 2.1 na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset //
Śatakatraya
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 1, 5.2 kvacid api paryaṭan śaśaviṣāṇam āsādayet na tu pratiniviṣṭamūrkhacittam ārādhayet //
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 14.2 na mūrkhajanasamparkaḥ surendrabhavaneṣv api //
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
Amaraughaśāsana
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
BhāgPur, 11, 5, 6.1 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 1, 602.2 cikṣepāmbhasi mūrkhāṇāṃ doṣāya prabhaviṣṇutā //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
BhāMañj, 5, 149.1 dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ /
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 265.2 mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ //
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 13, 73.1 ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam /
BhāMañj, 13, 116.2 yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā //
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 438.2 truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ //
BhāMañj, 13, 857.2 upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam //
BhāMañj, 13, 863.1 mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ /
BhāMañj, 13, 967.2 alaso dīrghadarśī ca mūrkhairiti viḍambyate //
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si vā /
Garuḍapurāṇa
GarPur, 1, 108, 4.1 mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
GarPur, 1, 109, 10.2 mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 115, 41.2 balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam //
Hitopadeśa
Hitop, 0, 13.1 ajātamṛtamūrkhāṇāṃ varam ādyau na cāntimaḥ /
Hitop, 0, 18.2 varam eko guṇī putro na ca mūrkhaśatair api /
Hitop, 0, 40.5 tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
Hitop, 1, 1.4 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 121.3 mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā //
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 91.3 nṛpate kiṃkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ //
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 25.4 pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati /
Hitop, 3, 33.7 kintu deva svabhāva eṣa mūrkhānām /
Hitop, 3, 33.10 vinā hetum api dvandvam etan mūrkhasya lakṣaṇam //
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 3, 49.2 sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate /
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 139.2 akālasaham atyalpaṃ mūrkhavyasanināyakam /
Hitop, 4, 11.15 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Hitop, 4, 112.9 mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam //
Kathāsaritsāgara
KSS, 1, 2, 47.2 astīha mūrkho varṣākhyo vipra ityavadajjanaḥ //
KSS, 1, 2, 55.1 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 59.2 mūrkhabhāvakṛtenāntarmanyunā paryatapyata //
KSS, 1, 5, 52.1 yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 117.2 na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ //
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 1, 7, 43.2 te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ //
KSS, 1, 7, 48.1 putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
KSS, 3, 6, 9.1 ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
KSS, 3, 6, 13.1 agnidattasuto bhūtvā śūdravanmūrkha ceṣṭase /
Kālikāpurāṇa
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
Kṛṣiparāśara
KṛṣiPar, 1, 196.3 na kṛtaṃ yena mūrkhena tasya kā śasyavāsanā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
Narmamālā
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.2 daridro vyādhito mūrkhaḥ kulahīnaśca jāyate //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
Smaradīpikā
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
Tantrāloka
TĀ, 6, 16.1 tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām /
Vetālapañcaviṃśatikā
VetPV, Intro, 60.3 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
Śukasaptati
Śusa, 4, 2.10 sā vidagdhā govindastu mūrkhaḥ laghuvayāśca /
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Śusa, 6, 4.3 daridro vyādhito mūrkhaḥ pravāsī nityasevakaḥ //
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śusa, 11, 23.9 patirapi mūrkho dṛṣṭvā yayau /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Śusa, 28, 2.15 tena mūrkheṇa jñātam satyamidam /
Mugdhāvabodhinī
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
ParDhSmṛti, 4, 16.1 daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 37.1 aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 71.2 mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam //
SkPur (Rkh), Revākhaṇḍa, 67, 8.1 mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate /
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 128.2 mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā //
SkPur (Rkh), Revākhaṇḍa, 133, 36.2 daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān //
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 37.1 apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca /