Occurrences

Mahābhārata
Manusmṛti
Kumārasaṃbhava
Liṅgapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 149, 31.1 aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ /
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
Manusmṛti
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 12, 124.1 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 26.2 nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ //
Liṅgapurāṇa
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
Narasiṃhapurāṇa
NarasiṃPur, 1, 31.2 tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ //
Viṣṇupurāṇa
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 27.1 manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ /
Skandapurāṇa
SkPur, 13, 114.2 saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ //
Haribhaktivilāsa
HBhVil, 5, 96.1 smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 40.1 saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //