Occurrences

Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā

Kirātārjunīya
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kumārasaṃbhava
KumSaṃ, 2, 7.1 strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā /
KumSaṃ, 5, 54.2 imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ //
KumSaṃ, 7, 92.2 śāpāvasāne pratipannamūrter yayācire pañcaśarasya sevām //
Liṅgapurāṇa
LiPur, 1, 99, 6.2 sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā //
LiPur, 2, 12, 39.1 īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
LiPur, 2, 46, 2.2 pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā //
LiPur, 2, 47, 5.2 pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ /
Suśrutasaṃhitā
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Viṣṇupurāṇa
ViPur, 4, 1, 61.2 ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 29.1 bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
Bhāratamañjarī
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
Āryāsaptaśatī
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //