Occurrences

Aṣṭādhyāyī
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 77.0 mūrtau ghanaḥ //
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
Garuḍapurāṇa
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
Mātṛkābhedatantra
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
Rasaratnasamuccaya
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 48.1 ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 29.2 dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ //