Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 29, 12.32 teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 37, 119.2 pīḍayedvāpyadho nābherbalenottaramuṣṭinā //
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //