Occurrences

Kauṣītakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Carakasaṃhitā
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Mahābhārata
MBh, 1, 17, 16.1 parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 1, 181, 23.4 ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ /
MBh, 3, 40, 43.2 muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 154, 55.1 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ /
MBh, 3, 163, 38.1 vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau /
MBh, 3, 264, 31.2 ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ //
MBh, 5, 37, 1.3 vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ //
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 7, 152, 44.2 muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ //
MBh, 8, 19, 62.1 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi /
MBh, 9, 22, 85.1 kecit padātayaḥ padbhir muṣṭibhiśca parasparam /
Rāmāyaṇa
Rām, Ki, 12, 18.1 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ /
Rām, Su, 11, 32.2 śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca //
Rām, Su, 46, 50.1 hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ /
Rām, Su, 56, 130.2 tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ //
Rām, Yu, 21, 8.1 jānubhir muṣṭibhir dantaistalaiścābhihato bhṛśam /
Rām, Yu, 32, 8.1 te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṃgamāḥ /
Rām, Yu, 42, 16.2 muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ //
Rām, Yu, 46, 12.1 vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam /
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 55, 18.1 śailair vṛkṣaistalaiḥ pādair muṣṭibhiśca mahābalāḥ /
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 73, 22.2 muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ //
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 20.1 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam /
Kirātārjunīya
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kūrmapurāṇa
KūPur, 2, 37, 38.2 tāḍayāṃcakrire daṇḍair loṣṭibhir muṣṭibhir dvijāḥ //
Matsyapurāṇa
MPur, 16, 23.1 agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ /
MPur, 150, 36.2 apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca //
MPur, 150, 38.1 kāṃścidutthāya muṣṭibhirjaghne kiṃkarasaṃśrayān /
MPur, 150, 46.1 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ /
Viṣṇupurāṇa
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
Śatakatraya
ŚTr, 2, 53.2 ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 22.2 vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ //
BhāgPur, 3, 19, 25.1 taṃ muṣṭibhir vinighnantaṃ vajrasārair adhokṣajaḥ /
Kathāsaritsāgara
KSS, 3, 4, 149.2 vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ //
KSS, 3, 6, 125.2 saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpyatāḍayat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.2 karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ /