Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 3, 268, 5.1 musalālātanārācatomarāsiparaśvadhaiḥ /
MBh, 3, 274, 22.1 tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān /
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 54, 3.2 prāsān paraśvadhāṃścaiva mudgarānmusalān api /
MBh, 6, 72, 5.2 bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ //
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 92, 51.1 apakṛttāśca patitā musalāni gurūṇi ca /
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 7, 29, 17.1 sakampanarṣṭinakharā musalāni paraśvadhāḥ /
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 113, 20.1 suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 14, 33.2 ayaskuśāntān patitān musalāni gurūṇi ca //
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 8, 16, 9.2 musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān //
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 68, 26.1 sahemapaṭṭāḥ parighāḥ paraśvadhāḥ kaḍaṅgarāyomusalāni paṭṭiśāḥ /
MBh, 9, 13, 28.2 musalaṃ pāṇḍuputrāya cikṣepa parighopamam //
MBh, 9, 13, 30.1 sa chinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ /
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 12, 9, 22.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 12, 269, 9.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 129, 53.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 35.1 tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam /
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
MBh, 16, 4, 42.2 musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ //
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //