Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Smaradīpikā
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 10, 1.1 iyaṃ yā musalāhatā dṛṣatpiṣṭā viṣāsutā /
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 15.1 yāny ulūkhalamusalāni grāvāṇa eva te //
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 11, 3, 3.1 cakṣur musalaṃ kāma ulūkhalam //
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 11, 22.1 sannamusale vyaṅgāre nivṛttaśarāvasaṃpāte bhikṣeta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 16.0 viṣṇave svāhā viṣṇave svāhety ulūkhalamusale //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 16, 2.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam //
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
Gobhilagṛhyasūtra
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 4, 1, 23.0 trapusamusalakhadiratārṣṭāghānām ādadhāti //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 21.0 vanaspatir iti musalam ucchrayati //
KauśS, 11, 2, 13.0 aṣṭhīvator ulūkhalamusalam //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 40.0 sidhrakamusalenainaṃ hanti //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Taittirīyasaṃhitā
TS, 1, 6, 8, 18.0 sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
Vaitānasūtra
VaitS, 1, 4, 9.2 tṛtīyam ulūkhale musale iti //
VaitS, 5, 2, 2.1 viṣṇoḥ karmāṇīty ulūkhalamusalaṃ nidhīyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 10, 8.1 vidhūme sannamusale //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 1, 3, 7, 14.1 ulūkhale musale yat kapāla upalāyāṃ dṛṣadi dhārayiṣyati /
VārŚS, 2, 1, 6, 37.0 audumbaram ulūkhalamusalaṃ prādeśamātraṃ catuḥsrakti //
VārŚS, 3, 4, 1, 21.1 saidhrakaṃ musalam ādāya pauṃścaleyaḥ paścād anveti //
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 15.0 ekam ulūkhalaṃ musalaṃ pratibījaṃ vā //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 26, 2.1 aparimitaṃ musalam //
ĀpŚS, 16, 26, 4.1 tad viṣṇoḥ paramaṃ padam iti musalam //
ĀpŚS, 20, 3, 8.1 saidhrakaṃ musalam //
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 14.0 ulūkhalamusale jaṅghayoḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 10.1 atha musalamādatte /
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 2, 2, 2, 1.4 ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Arthaśāstra
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
Carakasaṃhitā
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 47.4 dvāre ca musalaṃ dehalīmanu tiraścīnaṃ nyaset /
Ca, Indr., 12, 19.2 mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam //
Mahābhārata
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 3, 268, 5.1 musalālātanārācatomarāsiparaśvadhaiḥ /
MBh, 3, 274, 22.1 tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān /
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 54, 3.2 prāsān paraśvadhāṃścaiva mudgarānmusalān api /
MBh, 6, 72, 5.2 bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ //
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 92, 51.1 apakṛttāśca patitā musalāni gurūṇi ca /
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 7, 29, 17.1 sakampanarṣṭinakharā musalāni paraśvadhāḥ /
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 113, 20.1 suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 14, 33.2 ayaskuśāntān patitān musalāni gurūṇi ca //
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 8, 16, 9.2 musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān //
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 68, 26.1 sahemapaṭṭāḥ parighāḥ paraśvadhāḥ kaḍaṅgarāyomusalāni paṭṭiśāḥ /
MBh, 9, 13, 28.2 musalaṃ pāṇḍuputrāya cikṣepa parighopamam //
MBh, 9, 13, 30.1 sa chinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ /
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 12, 9, 22.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 12, 269, 9.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 129, 53.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 35.1 tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam /
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
MBh, 16, 4, 42.2 musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ //
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
Manusmṛti
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 5, 117.2 sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca //
ManuS, 6, 56.1 vidhūme sannamusale vyaṅgāre bhuktavajjane /
ManuS, 8, 315.1 skandhenādāya musalaṃ laguḍaṃ vāpi khādiram /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
Rāmāyaṇa
Rām, Bā, 26, 12.2 kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam //
Rām, Bā, 55, 10.2 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā //
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Su, 3, 30.2 dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān /
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 41, 24.2 gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam //
Rām, Yu, 46, 3.1 khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca /
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 46, 44.1 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ /
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 83, 24.1 asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ /
Rām, Yu, 85, 17.2 āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam //
Rām, Yu, 88, 3.1 tataḥ śūlāni niścerur gadāśca musalāni ca /
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Yu, 95, 17.1 gadāśca parighāṃścaiva cakrāṇi musalāni ca /
Rām, Yu, 96, 15.1 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ /
Rām, Yu, 96, 29.2 gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe //
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 15, 6.2 musalenorasi krodhāt tāḍito na ca kampitaḥ //
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 23, 38.1 musalāni vicitrāṇi tato bhallaśatāni ca /
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Rām, Utt, 32, 42.1 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ /
Rām, Utt, 32, 43.1 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ /
Rām, Utt, 32, 44.1 ādhāvamānaṃ musalaṃ kārtavīryastadārjunaḥ /
Rām, Utt, 32, 68.2 musalāni ca śūlāni utsasarjustadārjune //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 2.0 tathā musalakarma hastasaṃyogācca //
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
VaiśSū, 5, 1, 4.0 tathātmasaṃyogo hastamusalakarmaṇi //
VaiśSū, 5, 1, 5.0 musalābhighātāttu musalasaṃyogāddhaste karma //
VaiśSū, 5, 1, 5.0 musalābhighātāttu musalasaṃyogāddhaste karma //
Agnipurāṇa
AgniPur, 15, 3.2 sa vipraśāpavyājena muṣalenāharat kulam //
Amarakośa
AKośa, 2, 612.1 ayograṃ musalo 'strī syādudūkhalamulūkhalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 9.2 kārpāsabusasīsāsthikapālamusalopalam //
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
Daśakumāracarita
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kūrmapurāṇa
KūPur, 2, 29, 5.1 vidhūme sannamusale vyaṅgāre bhuktavajjane /
KūPur, 2, 32, 5.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam /
KūPur, 2, 32, 6.1 skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
Liṅgapurāṇa
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
LiPur, 1, 84, 40.1 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ /
LiPur, 1, 89, 62.1 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca /
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 1, 102, 35.1 rudrāś ca śūlamādityā muśalaṃ vasavas tathā /
Matsyapurāṇa
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 140, 14.1 gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhānām /
MPur, 148, 89.1 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ /
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 152, 2.1 paṭṭiśairmuśalaiḥ pāśairgadābhiḥ kuṇapairapi /
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 173, 28.1 te gadāparighairugraiḥ śilāmusalapāṇayaḥ /
MPur, 175, 5.1 kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Suśrutasaṃhitā
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 3, 31.1 musalenotkṣipet kakṣāmaṃsasandhau visaṃhate /
Su, Cik., 3, 36.1 sannamunnamayet svinnamakṣakaṃ musalena tu /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 1.0 ulūkhalābhighāto musalasyotpatanakarmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
Viṣṇupurāṇa
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 5, 22, 7.2 manasābhimataṃ vipra saunandaṃ musalaṃ tathā //
ViPur, 5, 33, 30.1 ākṛṣya lāṅgalāgreṇa musalenāvapothitam /
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
ViPur, 5, 36, 17.1 cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā /
ViPur, 5, 36, 18.1 āpatanmusalaṃ cāsau samullaṅghya plavaṃgamaḥ /
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 11.1 tadugraseno musalamayaścūrṇamakārayat /
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
ViPur, 5, 37, 63.2 musalāvaśeṣalohaikasāyakanyastatomaraḥ //
Viṣṇusmṛti
ViSmṛ, 23, 11.1 sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena //
ViSmṛ, 43, 38.1 kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit /
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.1 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
Abhidhānacintāmaṇi
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
BhāgPur, 11, 1, 17.2 sāmbasya dadṛśus tasmin musalaṃ khalv ayasmayam //
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //
BhāgPur, 11, 1, 20.1 śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa /
BhāgPur, 11, 1, 21.1 tac cūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ /
Bhāratamañjarī
BhāMañj, 16, 5.1 musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
BhāMañj, 16, 18.1 prāktasmādvajramusalātprajātairvallarīcayaiḥ /
Garuḍapurāṇa
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 31, 22.17 oṃ musalāya namaḥ /
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 52, 9.2 suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ //
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
Kṛṣiparāśara
KṛṣiPar, 1, 91.1 saṃmārjanīṃ ca musalamucchiṣṭaṃ goniketane /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
Rasamañjarī
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Rasaratnākara
RRĀ, Ras.kh., 7, 58.1 vardhate hastamātraṃ tatsthaulyena musalopamam /
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
Rasendracintāmaṇi
RCint, 8, 161.2 kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //
Rasārṇava
RArṇ, 4, 3.2 mṛnmayāni ca yantrāṇi musalolūkhalāni ca //
Skandapurāṇa
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
SkPur, 21, 34.2 haline musalaghnāya mahāhāsāya vai namaḥ //
Smaradīpikā
Smaradīpikā, 1, 55.3 musalaṃ raṅgavīraṃ ca dvividhaṃ dhvajalakṣaṇam /
Smaradīpikā, 1, 55.4 sthūlaṃ musalam ity āhur dīrghaṃ tad raṅgavīrakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 57.2, 5.0 kūrcanaṃ jarjarīkaraṇasādhanaṃ śilāputrakamusalādi //
Haribhaktivilāsa
HBhVil, 2, 212.1 nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.1 karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Rasakāmadhenu
RKDh, 1, 1, 5.2 vaṃśanālī lohanālī mūsalolūkhalāni ca //
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 45.2, 1.0 lohapārayā lohamusalena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 40.2 śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 102.1 jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam /
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.2 saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 2.0 dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya //
ŚāṅkhŚS, 4, 14, 32.0 ūrvor aṣṭhīvatoś colūkhalamusale //