Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
Kauśikasūtra
KauśS, 8, 2, 21.0 vanaspatir iti musalam ucchrayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 3, 4, 1, 21.1 saidhrakaṃ musalam ādāya pauṃścaleyaḥ paścād anveti //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 2.1 aparimitaṃ musalam //
ĀpŚS, 16, 26, 4.1 tad viṣṇoḥ paramaṃ padam iti musalam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 10.1 atha musalamādatte /
Carakasaṃhitā
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 47.4 dvāre ca musalaṃ dehalīmanu tiraścīnaṃ nyaset /
Mahābhārata
MBh, 9, 13, 28.2 musalaṃ pāṇḍuputrāya cikṣepa parighopamam //
MBh, 9, 13, 30.1 sa chinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 42.2 musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ //
Manusmṛti
ManuS, 8, 315.1 skandhenādāya musalaṃ laguḍaṃ vāpi khādiram /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
Rāmāyaṇa
Rām, Bā, 26, 12.2 kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam //
Rām, Bā, 55, 10.2 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā //
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Kūrmapurāṇa
KūPur, 2, 32, 5.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam /
Liṅgapurāṇa
LiPur, 1, 102, 35.1 rudrāś ca śūlamādityā muśalaṃ vasavas tathā /
Matsyapurāṇa
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
Viṣṇupurāṇa
ViPur, 5, 36, 13.2 musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
ViPur, 5, 36, 18.1 āpatanmusalaṃ cāsau samullaṅghya plavaṃgamaḥ /
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 11.1 tadugraseno musalamayaścūrṇamakārayat /
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
Viṣṇusmṛti
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
BhāgPur, 11, 1, 17.2 sāmbasya dadṛśus tasmin musalaṃ khalv ayasmayam //
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //
BhāgPur, 11, 1, 20.1 śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa /
BhāgPur, 11, 1, 21.1 tac cūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ /
Bhāratamañjarī
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
Garuḍapurāṇa
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
Kṛṣiparāśara
KṛṣiPar, 1, 91.1 saṃmārjanīṃ ca musalamucchiṣṭaṃ goniketane /
Skandapurāṇa
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.1 karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 40.2 śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ //