Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
Rāmāyaṇa
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Yu, 41, 24.2 gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 83, 24.1 asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ /
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Liṅgapurāṇa
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
Matsyapurāṇa
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 152, 2.1 paṭṭiśairmuśalaiḥ pāśairgadābhiḥ kuṇapairapi /
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 175, 5.1 kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ /
Viṣṇusmṛti
ViSmṛ, 43, 38.1 kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /