Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 22, 81.1 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu /
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 22, 83.1 ahno muhūrtā vikhyātā daśa pañca ca sarvadā /
MPur, 22, 83.2 tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //
MPur, 22, 87.1 ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam /
MPur, 22, 87.1 ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam /
MPur, 22, 87.2 muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate //
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 124, 41.1 triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati /
MPur, 124, 71.1 sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane /
MPur, 124, 72.1 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran /
MPur, 124, 74.1 sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane /
MPur, 124, 74.3 muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran //
MPur, 124, 76.1 muhūrtaistriṃśatā tāvadahorātraṃ bhuvo bhraman /
MPur, 124, 86.1 triṃśatkalo muhūrtastu ahaste daśa pañca ca /
MPur, 124, 87.1 saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte /
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 124, 88.2 tasmātprātargatātkālānmuhūrtāḥ saṃgavas trayaḥ //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 91.1 daśa pañca muhūrtāhno muhūrtās traya eva ca /
MPur, 124, 91.1 daśa pañca muhūrtāhno muhūrtās traya eva ca /
MPur, 124, 91.2 daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam //
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 138, 22.2 kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
MPur, 150, 22.1 tato muhūrtamātreṇa grasanaḥ prāpya cetanām /
MPur, 150, 82.2 tato muhūrtādasvastho dānavo dāruṇākṛtiḥ //
MPur, 150, 125.2 sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ //
MPur, 150, 188.1 jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam /
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 12.2 sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā //
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 161, 7.2 nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ //
MPur, 166, 9.1 lokamāyā bhagavatā muhūrtena vināśitā /