Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Ānandakanda
Haribhaktivilāsa

Mahābhārata
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 43, 20.1 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ /
MBh, 1, 212, 1.262 maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi /
MBh, 12, 149, 15.2 bahurūpo muhūrtaśca jīvetāpi kadācana //
MBh, 12, 224, 12.2 triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt //
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
MBh, 14, 90, 12.2 muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ //
Manusmṛti
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
Rāmāyaṇa
Rām, Ār, 64, 13.1 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Amarakośa
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
Liṅgapurāṇa
LiPur, 1, 4, 9.2 kalātriṃśatiko viprā muhūrta iti kalpitaḥ //
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
Matsyapurāṇa
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 22, 83.2 tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //
MPur, 124, 86.1 triṃśatkalo muhūrtastu ahaste daśa pañca ca /
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Cik., 38, 5.3 nirūhapratyāgamanakālastu muhūrto bhavati //
Viṣṇupurāṇa
ViPur, 1, 8, 28.2 kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 62.1 tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 6, 3, 9.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Abhidhānacintāmaṇi
AbhCint, 2, 51.2 sā dhārikā ca ghaṭikā muhūrtastaddvayena ca //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām //
Ānandakanda
ĀK, 1, 19, 9.2 nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ //
Haribhaktivilāsa
HBhVil, 3, 104.2 rātres tu paścime yāme muhūrto brāhmya ucyate //