Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
GobhGS, 4, 5, 15.0 prāktūleṣu brahmavarcasakāmaḥ //
GobhGS, 4, 5, 16.0 udaktūleṣu putrapaśukāmaḥ //
GobhGS, 4, 5, 17.0 ubhayeṣūbhayakāmaḥ //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 5, 32.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
GobhGS, 4, 7, 9.0 darbhasaṃmitaṃ brahmavarcasakāmasya //
GobhGS, 4, 7, 10.0 bṛhattṛṇair balakāmasya //
GobhGS, 4, 7, 11.0 mṛdutṛṇaiḥ paśukāmasya //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 7, 16.0 udagdvāraṃ putrapaśukāmaḥ //
GobhGS, 4, 7, 17.0 dakṣiṇādvāraṃ sarvakāmaḥ //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
GobhGS, 4, 8, 12.0 āyasān vadhakāmaḥ //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 8, 25.0 yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām //
GobhGS, 4, 9, 1.0 puruṣādhipatyakāmo 'ṣṭarātram abhuktvā //
GobhGS, 4, 9, 6.0 goṣṭhe paśukāmaḥ //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 14.0 avimithunayoḥ kṣudrapaśukāmaḥ //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //