Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi vā /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 7, 51.3 ity uktvā prayayau so 'pi yathākāmaṃ svam āśramam //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 85.1 tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt /
GokPurS, 9, 30.1 tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame /
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 9, 45.2 harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 9, 54.1 kāma uvāca /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 57.2 kāmo gokarṇam āsādya koṭitīrthasya pūrvataḥ //
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 42.2 pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt //
GokPurS, 10, 54.1 tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt /
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
GokPurS, 10, 86.2 mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt //
GokPurS, 12, 22.1 sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate /
GokPurS, 12, 98.2 yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
GokPurS, 12, 102.1 āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt /
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //