Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //