Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 2, 1, 27.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt //
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 30.1 kāmāt pāraśava iti putrāḥ //
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
BaudhDhS, 2, 16, 1.1 prajākāmasyopadeśaḥ //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 7, 4.1 ayonau retaḥ siktvānyatra svapnād arepā vā pavitrakāmaḥ //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 8, 29.1 yaṃ kāmaṃ kāmayate tam etenāpnoti //
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //