Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 1, 6.0 viśo viśo vo atithim iti puṣṭikāmaḥ //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 2, 13.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 12.0 sarvān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 7, 5.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 18.0 tasya yat suparṇarūpaṃ tad asya kāmānām abhyāptyai //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 3, 2, 6.2 tenāham viśvam āpyāsaṃ sarvān kāmān duhāṃ mahat //