Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 1, 6.0 viśo viśo vo atithim iti puṣṭikāmaḥ //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 2, 13.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 12.0 sarvān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 7, 5.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 18.0 tasya yat suparṇarūpaṃ tad asya kāmānām abhyāptyai //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 3, 2, 6.2 tenāham viśvam āpyāsaṃ sarvān kāmān duhāṃ mahat //
Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 5, 7.0 anuṣṭubhau svargakāmaḥ kurvīta //
AB, 1, 5, 10.0 bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta //
AB, 1, 5, 13.0 paṅktī yajñakāmaḥ kurvīta //
AB, 1, 5, 16.0 triṣṭubhau vīryakāmaḥ kurvīta //
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 22.0 virājāv annādyakāmaḥ kurvīta //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 3, 2.0 tiṣṭhet paśukāmasya //
AB, 2, 3, 5.0 anupraharet svargakāmasya //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 10.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 20, 24.0 tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai //
AB, 2, 20, 25.0 etān kāmān avarunddhe ya evaṃ veda //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 11.0 iti nv abhicarata itarathā tv eva svargakāmasya //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 6.0 tā ubhayīr gataśriyaḥ prajātikāmasya saṃnirvapet //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 20, 20.0 tārkṣye svargakāmasya rohet //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 4.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 18, 16.0 putrakāmā hāpy ākhyāpayeraṃl labhante ha putrāṃl labhante ha putrān //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
Atharvaveda (Paippalāda)
AVP, 1, 7, 5.1 yāḥ klandās tamiṣīcayo akṣakāmā manomuhaḥ /
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 30, 1.2 sa kāma kāmena bṛhatā sayonī rāyaspoṣaṃ yajamānāya dhehi //
AVP, 1, 30, 1.2 sa kāma kāmena bṛhatā sayonī rāyaspoṣaṃ yajamānāya dhehi //
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 30, 3.2 āsmā aśṛṇvann āśāḥ kāmenājanayan svaḥ //
AVP, 1, 30, 4.1 kāmena mā kāma āgan hṛdayād dhṛdayaṃ pari /
AVP, 1, 30, 4.1 kāmena mā kāma āgan hṛdayād dhṛdayaṃ pari /
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 37, 3.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 37, 5.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 43, 3.1 ekārka ekakāmāya yasmai kāmāya khāyase /
AVP, 1, 43, 3.1 ekārka ekakāmāya yasmai kāmāya khāyase /
AVP, 1, 77, 3.2 idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ //
AVP, 4, 4, 6.1 ā rabhasva jātavedo hṛdaḥ kāmāya randhaya /
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 10, 5, 1.1 audumbareṇa maṇinā puṣṭikāmāya vedhasā /
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 5.1 yāḥ klandās tamiṣīcayo 'kṣakāmā manomuhaḥ /
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 10, 13.2 kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 2.1 ādhīparṇāṃ kāmaśalyām iṣuṃ saṃkalpakulmalām /
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 3.1 yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 29, 2.1 sarvān kāmān pūrayaty ābhavan prabhavan bhavan /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 4, 39, 2.2 sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 4.2 sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 11, 2.1 na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje /
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 6, 9, 1.2 akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu //
AVŚ, 6, 36, 3.1 agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya /
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 5.2 evā kāmasya vicchinnaṃ saṃ dhehi vīryāvati //
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 116, 1.2 namaḥ śītāya pūrvakāmakṛtvane //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 1, 9.2 te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ //
AVŚ, 9, 2, 1.1 sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena /
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 2, 3.1 duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim /
AVŚ, 9, 2, 3.1 duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim /
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 9, 2, 8.1 idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam /
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.1 jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo /
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 8, 8.1 yadi kāmād apakāmāddhṛdayāj jāyate pari /
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 3, 3.1 cakṣur musalaṃ kāma ulūkhalam //
AVŚ, 11, 7, 13.2 ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ //
AVŚ, 11, 7, 13.2 ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ //
AVŚ, 12, 3, 36.1 sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān /
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 26.1 agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca /
AVŚ, 12, 4, 35.2 sāsmai sarvān kāmān vaśā pradaduṣe duhe //
AVŚ, 12, 4, 36.1 sarvān kāmān yamarājye vaśā pradaduṣe duhe /
AVŚ, 13, 1, 5.2 tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātām iha śakvarībhiḥ //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 17.2 vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā //
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
AVŚ, 18, 1, 8.1 yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya /
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 2, 1, 27.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt //
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 30.1 kāmāt pāraśava iti putrāḥ //
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
BaudhDhS, 2, 16, 1.1 prajākāmasyopadeśaḥ //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 7, 4.1 ayonau retaḥ siktvānyatra svapnād arepā vā pavitrakāmaḥ //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 8, 29.1 yaṃ kāmaṃ kāmayate tam etenāpnoti //
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.2 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 5, 31.2 saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 2, 1, 9.0 svargakāmo darśapūrṇamāsābhyāṃ yakṣya iti darśapūrṇamāsayoḥ //
BaudhŚS, 2, 1, 10.0 svargakāmaś cāturmāsyair yakṣya iti cāturmāsyeṣu //
BaudhŚS, 2, 1, 11.0 svargakāmaḥ paśunā yakṣya iti paśubandhe //
BaudhŚS, 2, 1, 12.0 svargakāmaḥ somena yakṣya iti some //
BaudhŚS, 2, 1, 13.0 svargakāmo 'gniṃ ceṣya ity agnicaye //
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe vā yathākāmo yatkāmo vā yajate //
BaudhŚS, 2, 1, 15.0 tan ma ṛdhyatāṃ tan me samṛdhyatāṃ tan me saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 12, 10.0 samāptaḥ saṃvatsarakāmaḥ //
BaudhŚS, 16, 24, 1.0 svargakāmo dvirātrāya dīkṣate //
BaudhŚS, 16, 28, 7.0 etān kāmān avarurutsamānaś catūrātrāya dīkṣate //
BaudhŚS, 16, 28, 12.0 puṣṭikāmaś catūrātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 31, 1.0 paśukāmaḥ saptarātrāya dīkṣate //
BaudhŚS, 16, 31, 5.0 brahmavarcasakāmo 'ṣṭarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 32, 1.0 prajākāmā ekādaśarātrāya dīkṣante //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 14, 18.0 sa eṣa pañcadaśa indrastud indriyakāmasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
BhārGS, 3, 13, 6.0 kāmāya svāheti śayanadeśe //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
BhārŚS, 7, 1, 7.0 sa nityakāmaḥ //
BhārŚS, 7, 1, 9.4 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.13 yaṃ kāmaṃ kāmayet tam /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 4, 17.4 etāvān vai kāmaḥ /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 2, 7.2 sa kāmenātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 7.3 manasā hi kāmān kāmayate //
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.3 ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 3, 1.4 sa ha kāmapraśnam eva vavre /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.8 kāmamaya evāyaṃ puruṣa iti /
BĀU, 4, 4, 5.9 sa yathākāmo bhavati tatkratur bhavati /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti vā /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
BĀU, 6, 3, 1.2 yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 4, 7.1 sā ced asmai na dadyāt kāmam enām avakrīṇīyāt /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
Chāndogyopaniṣad
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 2, 13.3 sa ha smaibhyaḥ kāmān āgāyati //
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 7, 9.1 kaṃ te kāmam āgāyānīti /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 10, 4.3 kāmo ma udapānam iti //
ChU, 2, 9, 3.3 tasmāt te prastutikāmāḥ praśaṃsākāmāḥ /
ChU, 2, 9, 3.3 tasmāt te prastutikāmāḥ praśaṃsākāmāḥ /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 7, 10, 2.2 āpnoti sarvān kāmāṃs tṛptimān bhavati /
ChU, 7, 14, 2.2 āśayāsya sarve kāmāḥ samṛdhyanti /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
ChU, 8, 1, 5.4 eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 2, 1.1 sa yadi pitṛlokakāmo bhavati /
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 3.1 atha yadi bhrātṛlokakāmo bhavati /
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 5.1 atha yadi sakhilokakāmo bhavati /
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 8.1 atha yadi gītavāditalokakāmo bhavati /
ChU, 8, 2, 9.1 atha yadi strīlokakāmo bhavati /
ChU, 8, 2, 10.2 yaṃ kāmaṃ kāmayate /
ChU, 8, 3, 1.1 ta ime satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 6.2 tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ /
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 19.0 chadiṣi varṣakāmo 'dhyāsayed iti śāṇḍilyaḥ //
DrāhŚS, 9, 1, 20.0 goṣṭhe paśukāmaḥ //
DrāhŚS, 9, 4, 20.0 abhayaṃ dhānaṃjayyaḥ sarvakāmān aparādhāt //
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
Gautamadharmasūtra
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 8, 6.1 tiṣṭhed ahani rātrāvāsīta kṣiprakāmaḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
GobhGS, 4, 5, 15.0 prāktūleṣu brahmavarcasakāmaḥ //
GobhGS, 4, 5, 16.0 udaktūleṣu putrapaśukāmaḥ //
GobhGS, 4, 5, 17.0 ubhayeṣūbhayakāmaḥ //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 5, 32.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
GobhGS, 4, 7, 9.0 darbhasaṃmitaṃ brahmavarcasakāmasya //
GobhGS, 4, 7, 10.0 bṛhattṛṇair balakāmasya //
GobhGS, 4, 7, 11.0 mṛdutṛṇaiḥ paśukāmasya //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 7, 16.0 udagdvāraṃ putrapaśukāmaḥ //
GobhGS, 4, 7, 17.0 dakṣiṇādvāraṃ sarvakāmaḥ //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
GobhGS, 4, 8, 12.0 āyasān vadhakāmaḥ //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 8, 25.0 yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām //
GobhGS, 4, 9, 1.0 puruṣādhipatyakāmo 'ṣṭarātram abhuktvā //
GobhGS, 4, 9, 6.0 goṣṭhe paśukāmaḥ //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 14.0 avimithunayoḥ kṣudrapaśukāmaḥ //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 15, 1.0 aditir vai prajākāmaudanam apacat //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 7, 16.0 kāmād daśātirātram //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 49.0 kāmo devo devatā bhavanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 1, 8.0 prajākāma ālabheta //
GB, 2, 2, 1, 12.0 paśukāma ālabheta //
GB, 2, 2, 1, 19.0 tvāṣṭraṃ vaḍavam ālabheta prajākāmaḥ //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 3, 3, 8.0 tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
GB, 2, 3, 3, 8.0 tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 6, 15, 24.0 kāmārto vai retaḥ siñcati //
GB, 2, 6, 16, 29.0 kāmaṃ nityam eva paridadhyāt //
GB, 2, 6, 16, 30.0 kāmaṃ tṛcasyottamayā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 11, 4.3 yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai /
HirGS, 1, 12, 6.2 sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
HirGS, 2, 11, 1.7 ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ /
HirGS, 2, 15, 7.3 medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ /
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.2 kāmāya svāhā /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 19, 35.0 pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 1, 21, 4.0 sāṅguṣṭhaṃ mithunakāmaḥ //
JaimGS, 1, 21, 6.3 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 12.0 tūṣṇīṃ dhārikā kāmāyāvapeccaturtham //
JaimGS, 1, 21, 13.0 dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
JaimGS, 2, 5, 32.0 sarvaiḥ kāmais tarpayet //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 11, 2.2 annādyakāmā ity abruvan //
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 54, 1.3 kāmaṃ ha tv ācāryadattam aśnīyāt //
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 1, 58, 3.1 sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 3, 13, 1.1 hum bhā iti brahmavarcasakāmasya /
JUB, 3, 13, 2.1 hum bo iti paśukāmasya /
JUB, 3, 13, 3.1 hum bag iti śrīkāmasya /
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
Jaiminīyabrāhmaṇa
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 10.0 atha svargakāmaḥ //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 9.0 etāni vā agnihotra upāsanāny ete kāmāḥ //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 9.0 tebhyo gāyatrī vasubhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 31, 6.0 tebhya uṣṇig bhṛgvaṅgirobhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 32, 6.0 tebhyo 'nuṣṭub viśvebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 35, 6.0 tebhyas triṣṭub rudrebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 36, 6.0 tebhyo jagaty ādityebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 37, 11.0 tad dvādaśāhaṃ dvādaśāhaṃ hutvā kāmān nikāmān āpuḥ //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 65, 3.0 atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta //
JB, 1, 65, 10.0 atho hainayā brahmavarcasakāmo yajeta //
JB, 1, 67, 2.0 yatkāma enam āharate sam asmai kāma ṛdhyate //
JB, 1, 67, 2.0 yatkāma enam āharate sam asmai kāma ṛdhyate //
JB, 1, 81, 10.0 tapoṣ pavitraṃ vitataṃ divas pada iti svargakāmasya //
JB, 1, 81, 11.0 arūrucad uṣasaḥ pṛśnir agrayur iti prajākāmasya //
JB, 1, 81, 12.0 sarvābhir eva vitanuyād eteṣāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 81, 24.0 tāvasmai kāmaṃ pinvāte //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 84, 13.0 te ha smāsmai kāmāḥ samṛdhyante //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 1.0 brahmavarcasakāmaḥ //
JB, 1, 93, 7.0 etām eva pratipadaṃ kurvītānnādyakāmaḥ //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 116, 20.0 tāv asmai kāmam apinvātām //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 17.0 yudhājīvo vaiśvāmitraḥ pratiṣṭhākāmas tapo 'tapyata //
JB, 1, 125, 9.0 tasya jāyām upārchad etasyaiva vijayasya kāmāya //
JB, 1, 134, 12.0 kāmaṃ ha vā etābhyām apanidhanābhyāṃ grāme stuvīta //
JB, 1, 136, 10.0 dvādaśa bṛhato rohān rohet svargakāmaḥ //
JB, 1, 136, 11.0 udadhim ardayed vṛṣṭikāmaḥ //
JB, 1, 139, 4.0 kāmam evodgeyam //
JB, 1, 140, 12.0 revatīṣu paśukāmasya kuryāt //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 148, 1.0 śyaitaṃ paśukāmaḥ kurvīta //
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 151, 1.0 paurumīḍhaṃ dakṣoṇidhanam āyuṣkāmaḥ kurvīta //
JB, 1, 160, 30.0 puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 14.0 śāktyā annādyakāmā adīkṣanta //
JB, 1, 171, 1.0 nārmedhaṃ nāthakāmaḥ kurvīta //
JB, 1, 172, 1.0 dāśaspatyaṃ śraiṣṭhyakāmaḥ kurvīta //
JB, 1, 172, 11.0 viśoviśīyam annādyakāmaḥ kurvīta //
JB, 1, 172, 20.0 vāravantīyaṃ paśukāmaḥ kurvīta //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 182, 25.0 daivodāsaṃ purodhākāmaḥ kurvīta //
JB, 1, 184, 1.0 traitaṃ nāthakāmaḥ kurvīta //
JB, 1, 185, 1.0 traikakubham annādyakāmaḥ kurvīta //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 11.0 athābravīt pṛthuraśmiḥ kṣatrakāmo 'ham asmīti //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 186, 17.0 saubharaṃ prajākāmaḥ kurvīta //
JB, 1, 186, 19.0 saubharam annādyakāmaḥ kurvīta //
JB, 1, 186, 21.0 saubharaṃ vṛṣṭikāmaḥ kurvīta //
JB, 1, 186, 23.0 saubharam udgrahaṇakāmaḥ kurvīta //
JB, 1, 186, 25.0 saubharaṃ svargakāmaḥ kurvīta //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 186, 29.0 kenānnādyakāmā iti //
JB, 1, 186, 31.0 kena vṛṣṭikāmā iti //
JB, 1, 186, 33.0 kenodgrahaṇakāmā iti //
JB, 1, 186, 35.0 kena svargakāmā iti //
JB, 1, 186, 38.0 ete vā etasmin kāmāḥ //
JB, 1, 186, 39.0 etān eva kāmān avarunddhe //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 191, 6.0 āṣṭādaṃṣṭre ṛddhikāmaḥ kurvīta //
JB, 1, 191, 12.0 aṣṭādaṃṣṭro vairūpaḥ paśukāmas tapo 'tapyata //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 214, 17.0 tad etat kāmasani sāma //
JB, 1, 214, 18.0 etaṃ vai sa kāmam akāmayata //
JB, 1, 214, 19.0 so 'smai kāmaḥ samārdhyata //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 215, 12.0 śāktyā annādyakāmās tapo 'tapyanta //
JB, 1, 217, 2.0 śrutakakṣaḥ kākṣīvataḥ paśukāmas tapo 'tapyata //
JB, 1, 221, 19.0 tad etat kāmasani sāma //
JB, 1, 221, 20.0 etaṃ vai sā kāmam akāmayata //
JB, 1, 221, 21.0 so 'syai kāmaḥ samārdhyata //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 225, 2.0 etābhyāṃ vā indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 229, 11.0 bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta //
JB, 1, 229, 11.0 bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta //
JB, 1, 229, 16.0 rathantareṇa pratiṣṭhākāmaḥ stuvīta //
JB, 1, 229, 19.0 gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta //
JB, 1, 229, 22.0 kakupsu puruṣakāmaḥ //
JB, 1, 229, 25.0 uṣṇikṣu paśukāmaḥ //
JB, 1, 229, 28.0 virāṭsv annādyakāmaḥ //
JB, 1, 229, 31.0 anuṣṭupsu pratiṣṭhākāmaḥ //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 37.0 triṣṭupsv ojaskāmo vīryakāmaḥ //
JB, 1, 229, 40.0 jagatīṣu paśukāmaḥ //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 245, 15.0 sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ //
JB, 1, 245, 15.0 sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 290, 2.0 sāpyayanakāmād aṣṭākṣarāṇi padāni cakre //
JB, 1, 291, 25.0 ubhayasāmnā yaṣṭavyam iti ha smāha śāṭyāyanir etayor ubhayoḥ kāmayor upāptyai //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
JB, 1, 314, 15.0 kāmo bhūtvānanto 'bhavat //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 323, 2.0 vihṛte prastāve kṣatrakāmaḥ //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 323, 6.0 te catvāraḥ sāman kāmā iti ha smāha jānaśruteyaḥ //
JB, 1, 323, 7.0 atha ha smāha vaitahavyas traya eva sāman kāmāḥ //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 339, 17.0 etāv ubhau kāmāv upāpnoti //
JB, 1, 350, 20.0 rātriṃ ha tvāva nātiricyate svakāmena //
JB, 1, 350, 21.0 paśukāmaḥ paśūn abhyatirecayet //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 203, 22.0 tā etāḥ kāmasanaya ṛcaḥ //
JB, 3, 203, 23.0 etaṃ vai te kāmam akāmayanta //
JB, 3, 203, 24.0 sa ebhyaḥ kāmaḥ samārdhyata //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
Jaiminīyaśrautasūtra
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
Kauśikasūtra
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 3, 2, 2.0 prajananakāmāḥ //
KauśS, 3, 7, 22.0 uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate //
KauśS, 3, 7, 23.0 saṃpatkāmaḥ śvetena paurṇamāsyām //
KauśS, 3, 7, 39.0 nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 11, 17.0 prajāpatir iti prajākāmāyā upasthe juhoti //
KauśS, 4, 12, 22.0 kāmaṃ vineṣyamāṇo 'pāghenāsaṃkhyātāḥ śarkarāḥ parikiran vrajati //
KauśS, 5, 5, 1.0 samutpatantu pranabhasveti varṣakāmo dvādaśarātram anuśuṣyet //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 9, 18.0 uttamā sarvakāmā //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 7, 10, 3.0 idaṃ janāsa iti dyāvāpṛthivyai puṣṭikāmaḥ //
KauśS, 7, 10, 4.0 saṃpatkāmaḥ //
KauśS, 7, 10, 5.0 indra juṣasva itīndraṃ balakāmaḥ //
KauśS, 7, 10, 6.0 indram ahaṃ iti paṇyakāmaḥ //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 7, 10, 11.0 āgacchata iti jāyākāmaḥ //
KauśS, 7, 10, 12.0 vṛṣendrasya iti vṛṣakāmaḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 10, 2, 18.1 trir avichindatīṃ caturthīṃ kāmāya //
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 4, 12.0 unnataṃ svargakāmaś ca //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 10, 5.1 madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati //
KauśS, 12, 3, 30.1 āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.3 aṣṭakā sarvatomukhī sā me kāmānatītṛpat /
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 18.0 varṣāsu vai sarve kāmāḥ //
KauṣB, 1, 3, 19.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 3, 22.0 atho punaḥ kāmasyopāptyai //
KauṣB, 1, 3, 27.0 upāpto 'māvāsyāyāṃ kāmo bhavati //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 1, 5, 10.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 2, 2, 17.0 dhūmāyantyāṃ grāmakāmasya juhuyāt //
KauṣB, 2, 2, 18.0 jvalantyāṃ brahmavarcasakāmasya //
KauṣB, 2, 2, 19.0 aṅgāreṣu paśukāmasya //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 4, 12.0 sarvān kāmān āpnoti //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 4, 7.0 sarveṣām eva kāmānām āptyai //
KauṣB, 4, 4, 8.0 nāśane kāmam āpayīta //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 4.0 tena paśukāmo 'nnādyakāmo yajeta //
KauṣB, 4, 5, 4.0 tena paśukāmo 'nnādyakāmo yajeta //
KauṣB, 4, 5, 14.0 sa eṣa prajātikāmasya yajñaḥ //
KauṣB, 4, 5, 15.0 tena prajātikāmo yajeta //
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 6, 15.0 tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate //
KauṣB, 4, 6, 15.0 tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate //
KauṣB, 4, 7, 3.0 sa eṣa sarvakāmasya yajñaḥ //
KauṣB, 4, 7, 4.0 tena sarvakāmo yajeta //
KauṣB, 4, 7, 7.0 sa eṣa svargakāmasya yajñaḥ //
KauṣB, 4, 8, 2.0 āgrayaṇenānnādyakāmo yajeta varṣāsvāgate śyāmākasasye //
KauṣB, 6, 1, 1.0 prajāpatiḥ prajātikāmas tapo 'tapyata //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 9, 33.0 gamanāny eva bhavanti kāmasya kāmasya svargasya ca lokasya //
KauṣB, 6, 9, 33.0 gamanāny eva bhavanti kāmasya kāmasya svargasya ca lokasya //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 10.0 tasmāt kāmaṃ pūrvo dīkṣitvā saṃsanuyāt //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 6, 37.0 sarveṣām eva kāmānām āptyai //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 6.0 tad vīrakāmāyai vīraṃ dhyāyāt //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
KauṣB, 9, 3, 4.0 sarveṣām eva kāmānām āptyai //
KauṣB, 9, 4, 19.0 tad garbhakāmāyai garbhaṃ dhyāyāt //
KauṣB, 10, 1, 10.0 pālāśaṃ brahmavarcasakāmaḥ kurvīta //
KauṣB, 10, 1, 11.0 bailvam annādyakāmaḥ //
KauṣB, 10, 1, 12.0 khādiraṃ svargakāmaḥ //
KauṣB, 10, 2, 16.0 sarveṣām eva kāmānām aṣṭyai //
KauṣB, 10, 4, 13.0 kāmaṃ tasyāpi kurvīta //
KauṣB, 10, 4, 18.0 taṃ paśukāmaḥ kurvīta //
KauṣB, 10, 5, 9.0 tasmād u kāmam evāśitavyam //
KauṣB, 11, 5, 1.0 śuddhaḥ praṇavaḥ syāt prajākāmānāṃ makārāntaḥ pratiṣṭhākāmānām //
KauṣB, 11, 5, 1.0 śuddhaḥ praṇavaḥ syāt prajākāmānāṃ makārāntaḥ pratiṣṭhākāmānām //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 9.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti //
KauṣB, 11, 7, 17.0 ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt //
KauṣB, 12, 4, 2.0 ta u ha strīkāmāḥ //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 19.0 tayeṣṭvā upa kāmān āpnod avānnādyam arundhata //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
Kauṣītakyupaniṣad
KU, 1, 7.26 kena dhiyo vijñātavyaṃ kāmān iti /
Kaṭhopaniṣad
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
KaṭhUp, 2, 4.2 vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
KaṭhUp, 4, 2.1 parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
KaṭhUp, 5, 8.1 ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
KaṭhUp, 5, 8.1 ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
KhādGS, 3, 1, 3.0 evaṃ brahmavarcasakāmaḥ //
KhādGS, 3, 1, 4.0 goṣṭhe paśukāmaḥ //
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
KhādGS, 4, 1, 8.0 evaṃ brahmavarcasakāmaḥ //
KhādGS, 4, 1, 9.0 yathoktaṃ paśukāmaḥ //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
KhādGS, 4, 1, 14.0 dvitīyayākṣatataṇḍulānāditye pariviṣyamāṇe bṛhatpattrasvastyayanakāmaḥ //
KhādGS, 4, 1, 15.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
KhādGS, 4, 3, 9.0 indrāmavadād iti sahāyakāmaḥ //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
KhādGS, 4, 3, 16.0 vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ //
KhādGS, 4, 3, 16.0 vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 1, 6, 7.0 kāmaṃ devatām //
KātyŚS, 5, 2, 20.0 prajākāmasyāpi vaiśvadevam //
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 5, 12, 1.0 mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ //
KātyŚS, 15, 9, 10.0 annādyakāmasyāpy eṣā //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 21, 1, 1.0 puruṣamedhas trayoviṃśatidīkṣo 'tiṣṭhākāmasya //
KātyŚS, 21, 2, 1.0 sarvamedhaḥ sarvakāmasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 30, 3.2 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
KāṭhGS, 30, 3.4 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
KāṭhGS, 30, 4.1 evam evartau prajākāmau saṃviśataḥ //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
KāṭhGS, 52, 2.0 sarvebhyaḥ kāmebhyaḥ //
Kāṭhakasaṃhitā
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 6, 3, 54.0 pratiṣiktaṃ paśukāmasya //
KS, 7, 5, 30.0 kāmam asyardhnoti //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 7, 9, 17.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 7, 15, 1.0 aditir vai prajākāmaudanam apacat //
KS, 8, 1, 43.0 dānakāmā me prajās syur iti //
KS, 8, 1, 47.0 dānakāmā asmai bhavanti //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 8, 11, 10.0 pūrṇaḥ puruṣaḥ kāmair ūnas samṛddhibhiḥ //
KS, 8, 12, 28.0 bhṛjjanād āhared annakāmasya //
KS, 8, 15, 33.0 tvaṣṭā paśukāma ādhatta //
KS, 8, 15, 36.0 manuḥ puṣṭikāma ādhatta //
KS, 8, 15, 39.0 prajāpatiḥ prajākāma ādhatta //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 12, 32.0 kāmaḥ kāmāyeti //
KS, 9, 12, 32.0 kāmaḥ kāmāyeti //
KS, 9, 12, 33.0 kāmo hi dātā //
KS, 9, 12, 34.0 kāmaḥ pratigrahītā //
KS, 9, 12, 35.0 kāmas samudram āviśad iti //
KS, 9, 12, 36.0 samudra iva hi kāmo 'parimitaḥ //
KS, 9, 12, 37.0 kāmena tvā pratigṛhṇāmi //
KS, 9, 12, 38.0 kāmaitat ta iti //
KS, 9, 12, 39.0 kāmenaiva pratigṛhṇāti //
KS, 9, 12, 40.0 kāme pratiṣṭhāpayati //
KS, 9, 14, 6.0 caturhotrā yājayet putrakāmam //
KS, 9, 14, 21.0 pañcahotrā yājayet paśukāmam //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 9, 17, 4.0 aindrāgnam ekādaśakapālaṃ nirvapet sajātakāmaḥ //
KS, 9, 17, 11.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ //
KS, 10, 1, 42.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
KS, 10, 2, 25.0 āgnīṣomīyam ekādaśakapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 2, 28.0 tā asmai sarvān kāmān prayacchataḥ //
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 3, 9.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 30.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vṛṣṭikāmaḥ //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 8, 1.0 indrāya gharmavata ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ //
KS, 10, 8, 7.0 indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ //
KS, 10, 8, 12.0 indrāyārkavata ekādaśakapālaṃ nirvaped annakāmaḥ //
KS, 10, 8, 17.0 indrāyārkavata ekādaśakapālaṃ nirvaped aparuddho 'vagamakāmaḥ //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 25.0 indrāyānvṛjava ekādaśakapālaṃ nirvapet sajātakāmaḥ //
KS, 10, 11, 11.0 prājāpatyaṃ caruṃ nirvaped gārmutam apsu paśukāmaḥ //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā //
KS, 10, 11, 35.0 vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 10, 11, 38.0 mārutaṃ praiyaṅgavaṃ caruṃ nirvapet pṛśnyā dugdhe sajātakāmaḥ //
KS, 11, 1, 9.0 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ sajātakāmaḥ //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 57.0 etayā ha vai rajanaṃ kauṇeyaṃ kratujijjānakiś cakṣuṣkāmaṃ yājayāṃcakāra //
KS, 11, 1, 58.0 tayaitayā cakṣuṣkāma eva yajeta //
KS, 11, 2, 23.0 tena paśukāmo yajeta //
KS, 11, 4, 19.0 bārhaspatyaṃ caruṃ nirvapet sajātakāmaḥ //
KS, 11, 4, 33.0 dānakāmā me prajās syur iti //
KS, 11, 4, 36.0 dānakāmā asmai bhavanti //
KS, 11, 4, 49.0 prājāpatyaṃ caruṃ nirvapec chatakṛṣṇalaṃ ghṛta āyuṣkāmaḥ //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 45.0 saumāpauṣṇaṃ caruṃ paśukāmo 'nunirvapet //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo vā //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo vā //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 11, 6, 7.0 aditir vai prajākāmaudanam apacat //
KS, 12, 1, 42.0 tenaiva tān kāmān spṛṇoti //
KS, 12, 1, 44.0 payasyayā yajeta sajātakāmaḥ //
KS, 12, 1, 59.0 payasyayā yajeta paśukāmaḥ //
KS, 12, 2, 24.0 etayā yajeta paśukāmaḥ //
KS, 12, 2, 29.0 etayā yajeta sajātakāmaḥ //
KS, 12, 3, 58.0 sarvebhyaḥ kāmebhyo yajeta //
KS, 12, 3, 60.0 sarvebhyo hi kāmebhyas saumyo 'dhvaraḥ prayujyate //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 8, 8.0 paśukāmo devikābhir yajeta //
KS, 12, 8, 28.0 prajākāmo devikābhir yajeta //
KS, 12, 13, 9.0 tāṃ devā adityai kāmāyālabhanta //
KS, 12, 13, 12.0 tām etām evam ālabhetādityai kāmāya //
KS, 12, 13, 13.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 12, 13, 18.0 tāṃ devā ādityebhyaḥ kāmebhya ālabhanta //
KS, 12, 13, 22.0 adityā anyāṃ kāmāyādityebhyo 'nyāṃ kāmebhyaḥ //
KS, 12, 13, 22.0 adityā anyāṃ kāmāyādityebhyo 'nyāṃ kāmebhyaḥ //
KS, 12, 13, 23.0 ubhābhyām eva sṛṣṭibhyāṃ kāmāyālabhate //
KS, 12, 13, 34.0 ūrk kāmaḥ //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 47.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāyālabhate //
KS, 12, 13, 56.0 vāyave niyutvate śvetam ajaṃ piplukarṇam ālabheta sajātakāmaḥ //
KS, 12, 13, 66.0 vāyave śvetam ajam ālabheta kāmebhyaḥ //
KS, 12, 13, 70.0 so 'sya kāmān anuvāti //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 42.0 prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 3, 14.0 aindram utpṛṣṭim ālabheta paśukāmaḥ //
KS, 13, 4, 62.0 oṣadhibhyo vehatam ālabheta prajākāmaḥ //
KS, 13, 4, 81.0 yas tasyā adhijāyeta tam aindram ālabhetendriyakāmaḥ //
KS, 13, 6, 12.0 tvāṣṭram aṃsepādam ālabheta paśukāmaḥ //
KS, 13, 7, 31.0 dyāvāpṛthivye dhenū saṃmātarā ālabhetānnakāmaḥ //
KS, 13, 7, 46.0 bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā //
KS, 13, 8, 19.0 bārhaspatyāṃ rohiṇīm ālabheta brahmavarcasakāmaḥ //
KS, 13, 8, 25.0 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ //
KS, 13, 8, 32.0 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ //
KS, 13, 8, 36.0 vaiśvadevīṃ bahurūpām ālabheta kāmebhyaḥ //
KS, 13, 8, 37.0 kāmā vai viśve devāḥ //
KS, 13, 8, 39.0 te 'smai sarvān kāmān prayacchanti //
KS, 13, 8, 45.0 saurīṃ śvetām ālabheta rukkāmaḥ //
KS, 13, 12, 33.0 saurīm ālabheta rukkāmaḥ //
KS, 13, 12, 37.0 āgnendrīm ālabheta purodhākāmaḥ //
KS, 13, 12, 41.0 agnīṣomīyām ālabhetānnakāmaḥ //
KS, 13, 12, 51.0 kāmāya tveti //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 19, 8, 1.0 athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante //
KS, 19, 8, 2.0 kāmā vā agnayaḥ //
KS, 19, 8, 3.0 sarvān evaitaiḥ kāmān abhijayati //
KS, 19, 8, 4.0 sarvān kāmān spṛṇoti //
KS, 19, 9, 23.0 kāmo vā agnir vaiśvānaraḥ //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 10, 33.0 bhṛjjanād avadadhyād annakāmasya //
KS, 19, 10, 36.0 yo vṛkṣa upari dīpyeta tasyāvadadhyāt svargakāmasya //
KS, 20, 4, 30.0 daśabhirdaśabhiḥ pariminuyād annakāmasya //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 21, 4, 36.0 śyenacitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
KS, 21, 4, 38.0 alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ //
KS, 21, 4, 54.0 samūhyaṃ cinvīta paśukāmaḥ //
KS, 21, 4, 60.0 paricāyyaṃ cinvīta sajātakāmaḥ //
KS, 21, 4, 63.0 droṇacitaṃ cinvītānnakāmaḥ //
KS, 21, 4, 69.0 gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 4, 1, 6.1 ām āśiṣo dohakāmā indravanto havāmahe /
MS, 1, 4, 5, 29.0 āmāśiṣo dohakāmāḥ //
MS, 1, 4, 5, 30.0 ity āśiṣo vai dohakāmā yajamānam abhisarpanti //
MS, 1, 4, 12, 26.0 ūrdhvam āghāram āghārayet svargakāmasya //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 8, 30.0 ādityaṃ ghṛte caruṃ nirvapet paśukāmaḥ //
MS, 1, 6, 9, 31.0 rohiṇyāṃ paśukāmasyādadhyāt //
MS, 1, 6, 9, 38.0 rohiṇyāṃ svargakāmasyādadhyāt //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 57.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 9, 60.0 dānakāmā asmai prajā bhavanti //
MS, 1, 6, 12, 2.0 aditir vai prajākāmaudanam apacat //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 7, 2, 28.0 manuḥ puṣṭikāmā ādhatta //
MS, 1, 7, 2, 31.0 tvaṣṭā paśukāmā ādhatta //
MS, 1, 7, 2, 34.0 prajāpatiḥ prajākāmā ādhatta //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 8, 3, 19.0 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya //
MS, 1, 9, 4, 68.0 kāmaḥ kāmāyādāt //
MS, 1, 9, 4, 68.0 kāmaḥ kāmāyādāt //
MS, 1, 9, 4, 69.0 kāmo dātā //
MS, 1, 9, 4, 70.0 kāmaḥ pratigrahītā //
MS, 1, 9, 4, 71.0 kāmāya tvā pratigṛhṇāmi //
MS, 1, 9, 4, 72.0 kāmaitat te //
MS, 1, 9, 4, 73.0 iti samudro vai kāmaḥ //
MS, 1, 9, 4, 74.0 dakṣiṇā kāmaḥ //
MS, 1, 9, 6, 18.0 prajākāmaṃ caturhotrā yājayet //
MS, 1, 9, 6, 26.0 paśukāmaṃ pañcahotrā yājayet //
MS, 1, 9, 6, 36.0 svargakāmaṃ pañcahotrā yājayet //
MS, 1, 9, 7, 18.0 caturhotāraṃ vaded daśame 'hann annakāmaḥ //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 20, 43.0 tatrāpi patikāmā paryeti //
MS, 1, 10, 20, 49.0 yā patikāmā syāt tasyai samāvapeyuḥ //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 2, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet kāmāya //
MS, 2, 1, 2, 3.0 saṃvatsare kāma āpyate //
MS, 2, 1, 2, 5.0 so 'smai kāmam āpnoti yatkāmo bhavati //
MS, 2, 1, 2, 9.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 1, 2, 63.0 bhūtikāmaṃ yājayet //
MS, 2, 1, 2, 64.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 1, 4, 1.0 agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaḥ kāmāya //
MS, 2, 1, 4, 3.0 svām eva devatāṃ kāmāya bhāgadheyenopāsarat //
MS, 2, 1, 4, 4.0 tā asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 4.0 tā asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 6.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 4, 29.0 agnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmaḥ //
MS, 2, 1, 4, 44.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 4, 49.0 saumendraṃ caruṃ nirvapet purodhākāmaḥ //
MS, 2, 1, 5, 1.0 saumāraudraṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 1, 5, 6.0 yo brahmavarcasakāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 5, 41.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 7, 11.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
MS, 2, 1, 8, 1.0 āgnimārutaṃ caruṃ nirvaped vṛṣṭikāmaḥ //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 9, 20.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 2, 2, 1.0 sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 2, 2, 20.0 ya āyuṣkāmaḥ syāt tam etayā yājayet //
MS, 2, 2, 3, 1.0 bārhaspatyaṃ caruṃ nirvapet purodhākāmaḥ //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā //
MS, 2, 2, 4, 1.0 bārhaspatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ //
MS, 2, 2, 4, 10.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 13.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ //
MS, 2, 2, 4, 24.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 31.0 prājāpatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ //
MS, 2, 2, 4, 38.0 taṃ prājāpatyaṃ caruṃ nirvapet paśukāmaḥ //
MS, 2, 2, 5, 29.0 vācaspataye caruṃ nirvapeñ śrīkāmaḥ //
MS, 2, 2, 8, 27.0 indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāmaḥ //
MS, 2, 2, 9, 30.0 bhūtikāmaṃ yājayet //
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 30.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 3, 1, 39.0 grāmakāmaṃ yājayet //
MS, 2, 3, 1, 41.0 varuṇagṛhīto vā eṣa yo grāmakāmaḥ //
MS, 2, 3, 2, 11.0 grāmakāmo yajeta //
MS, 2, 3, 6, 26.0 dānakāmā asmai prajā bhavanti //
MS, 2, 3, 6, 28.0 cakṣuṣkāmaṃ yājayet //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 1, 41.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 6, 2.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 8, 32.0 vṛṣṭikāmaṃ yājayet //
MS, 2, 5, 1, 1.0 saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 9.0 yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 27.0 prājāpatyaṃ tūparam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 55.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 1, 61.0 grāmakāmaṃ yājayet //
MS, 2, 5, 1, 79.0 paśukāmaṃ yājayet //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 10.0 tāṃ vai tasmai kāmāyālabhanta //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 2, 18.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 2, 5, 3, 36.0 tam aindram ālabheta paśukāmaḥ //
MS, 2, 5, 4, 7.0 oṣadhībhyo vehatam ālabheta prajākāmaḥ //
MS, 2, 5, 4, 16.0 dyāvāpṛthivīye dhenū saṃmātarā ālabhetānnakāmaḥ //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 25.0 tvāṣṭram avaliptam ālabheta paśukāmaḥ //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 5, 7, 28.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 7, 33.0 rohiṇīṃ bārhaspatyām ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 7, 39.0 maitrāvaruṇīṃ dvirūpām ālabheta paśukāmaḥ //
MS, 2, 5, 7, 47.0 vaiśvadevīṃ bahurūpām ālabheta yasmai kāmāya kāmayeta //
MS, 2, 5, 7, 49.0 sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 7, 50.0 tā asmai kāmaṃ samardhayanti yatkāmo bhavati //
MS, 2, 5, 7, 50.0 tā asmai kāmaṃ samardhayanti yatkāmo bhavati //
MS, 2, 5, 7, 54.0 āgnimārutīṃ pṛśnim ālabheta vṛṣṭikāmaḥ //
MS, 2, 5, 7, 65.0 bhaumīṃ kṛṣṇaśabalīm ālabhetānnakāmaḥ //
MS, 2, 5, 7, 84.0 saurīṃ śvetām ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 7, 90.0 maitrāvaruṇīṃ kṛṣṇakarṇīm ālabheta vṛṣṭikāmaḥ //
MS, 2, 5, 8, 17.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 14.0 sauryaṃ balakṣaṃ petvam ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 11, 40.0 dānakāmā me prajāḥ syur iti //
MS, 2, 5, 11, 42.0 tenāsmai dānakāmāḥ prajā abhavan //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 47.0 dānakāmā asmai prajā bhavanti //
MS, 2, 5, 11, 48.0 prājāpatyaṃ bahurūpam ālabheta paśukāmaḥ //
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
MS, 2, 7, 14, 5.1 kāmaṃ kāmadughe dhukṣva prajābhyā oṣadhībhyaḥ /
MS, 2, 11, 3, 15.0 kāmaś ca me saumanasaś ca me //
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
MS, 3, 7, 4, 2.24 tasmād imāḥ kāmaṃ prasārayati /
MS, 3, 7, 4, 2.25 kāmaṃ pratyañcati /
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 8, 2.15 āhutayas te kāmānt samardhayantv asau /
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
MuṇḍU, 3, 2, 2.1 kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra /
MuṇḍU, 3, 2, 2.1 kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra /
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 15.1 prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 10, 6.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 11, 17.1 lājāḥ kāmena caturthaṃ sviṣṭakṛtam iti //
MānGS, 1, 14, 16.3 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
MānGS, 1, 14, 16.5 upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme /
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 11, 2.1 dakṣiṇāpravaṇam annakāmasya mārukās tatra prajā bhavanti //
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 14, 15.1 kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante //
MānGS, 2, 14, 16.1 striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 18, 1.1 ṣāḍāhutaṃ pratipadi putrakāmaḥ //
MānGS, 2, 18, 4.3 asyai me putrakāmāyai punar ādhehi yaḥ pumān /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 6, 14.0 kāma kāmaṃ ma āvartaya //
PB, 1, 6, 14.0 kāma kāmaṃ ma āvartaya //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 5, 2.0 trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 4, 3, 12.0 ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 9, 20.0 yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute //
PB, 6, 3, 2.0 ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 7, 8.0 sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati //
PB, 7, 9, 19.0 revatīṣu vāmadevyena paśukāmaḥ stuvīta //
PB, 7, 10, 11.0 brahmavarcasakāma etena stuvīta brahmavarcasī bhavati //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 20.0 āṣṭādaṃṣṭre ṛddhikāmāya kuryāt //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 1, 28.0 rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt //
PB, 9, 1, 30.0 bṛhat svargakāmāya sandhiṃ kuryāt //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 14.0 yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate //
PB, 10, 5, 14.0 yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 12, 5, 20.0 kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe //
PB, 12, 5, 20.0 kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 19, 7.0 bhāradvājyā māṃsena vākprasārakāmasya //
PārGS, 1, 19, 8.0 kapiñjalamāṃsenānnādyakāmasya //
PārGS, 1, 19, 9.0 matsyair javanakāmasya //
PārGS, 1, 19, 11.0 āṭyā brahmavarcasakāmasya //
PārGS, 1, 19, 12.0 sarvaiḥ sarvakāmasya //
PārGS, 2, 6, 23.2 yā āharajjamadagniḥ śraddhāyai medhāyai kāmāyendriyāya /
PārGS, 2, 7, 2.0 kāmāditaraḥ //
PārGS, 2, 17, 3.0 kāmādījāno 'nyatrāpi vrīhiyavayor evānyataraṃ sthālīpākaṃ śrapayet //
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 2, 6.1 tiṣṭhed ahani rātrāv āsīta kṣiprakāmaḥ //
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 3, 2, 4.3 etāṃś ca sarvān kāmān avāpnoti //
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.9 yaḥ kāmayeta dānakāmā me prajāḥ syur iti /
TB, 1, 1, 2, 4.4 dānakāmā asmai prajā bhavanti /
TB, 1, 1, 6, 11.10 kāmam ūrdhvaṃ deyam /
TB, 1, 1, 9, 1.4 aditiḥ putrakāmā /
TB, 1, 2, 1, 17.2 saṃjñānam asi kāmadharaṇam /
TB, 1, 2, 1, 17.3 mayi te kāmadharaṇaṃ bhūyāt /
TB, 1, 2, 1, 27.4 mahyaṃ dhukṣva yajamānāya kāmān /
TB, 2, 1, 3, 2.4 pratiṣiñcet paśukāmasya /
TB, 2, 1, 3, 2.6 na pratiṣiñced brahmavarcasakāmasya /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 5.8 payasā paśukāmasya /
TB, 2, 1, 5, 6.2 dadhnendriyakāmasya /
TB, 2, 1, 5, 6.5 yavāgvā grāmakāmasyauṣadhā vai manuṣyāḥ /
TB, 2, 2, 3, 6.4 yaḥ suvargakāmaḥ syāt /
TB, 2, 2, 5, 5.7 kāmaḥ kāmāyety āha /
TB, 2, 2, 5, 5.7 kāmaḥ kāmāyety āha /
TB, 2, 2, 5, 5.8 kāmena hi dadāti /
TB, 2, 2, 5, 5.9 kāmena pratigṛhṇāti /
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 6.1 kāmo hi dātā /
TB, 2, 2, 5, 6.2 kāmaḥ pratigrahītā /
TB, 2, 2, 5, 6.3 kāmaṃ samudram āviśety āha /
TB, 2, 2, 5, 6.4 samudra iva hi kāmaḥ /
TB, 2, 2, 5, 6.5 neva hi kāmasyānto 'sti /
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
TB, 2, 2, 5, 6.8 yena kāmena pratigṛhṇāti /
TB, 2, 2, 5, 6.9 sa evainam amuṣmiṃlloke kāma āgacchati /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 5, 6.11 kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati /
TB, 2, 3, 3, 1.5 devatā vai sapta puṣṭikāmā nyavartayanta /
TB, 2, 3, 5, 4.6 dānakāmā asmai prajā bhavanti /
TB, 2, 3, 9, 9.17 dānakāmā asmai prajā bhavanti /
TB, 3, 1, 4, 15.2 kāmo vai paurṇamāsī /
TB, 3, 1, 4, 15.3 kāma ājyam /
TB, 3, 1, 4, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 4, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 4, 15.5 kṣipram enaṃ sa kāma upanamati /
TB, 3, 1, 4, 15.6 yena kāmena yajate /
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 5, 4.2 samudraṃ kāmam abhijayemeti /
TB, 3, 1, 5, 4.4 tato vai tāḥ samudraṃ kāmam abhyajayan /
TB, 3, 1, 5, 4.5 samudraṃ ha vai kāmam abhijayati /
TB, 3, 1, 5, 4.10 samudrāya svāhā kāmāya svāhā /
TB, 3, 1, 5, 15.2 kāmo vā amāvāsyā /
TB, 3, 1, 5, 15.3 kāma ājyam /
TB, 3, 1, 5, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 5, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 5, 15.5 kṣipram enaṃ sa kāma upanamati /
TB, 3, 1, 5, 15.6 yena kāmena yajate /
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.4 agne kāmāya yemire /
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 2, 1, 1, 1.1 vāyavyaṃ śvetam ālabheta bhūtikāmaḥ /
TS, 2, 1, 1, 2.1 vāyave niyutvata ālabheta grāmakāmaḥ /
TS, 2, 1, 1, 2.8 vāyave niyutvata ālabheta prajākāmaḥ /
TS, 2, 1, 1, 4.12 yaḥ prajākāmaḥ //
TS, 2, 1, 1, 5.1 paśukāmaḥ syāt sa etam prājāpatyam ajaṃ tūparam ālabheta /
TS, 2, 1, 1, 6.2 somāpauṣṇaṃ traitam ālabheta paśukāmaḥ /
TS, 2, 1, 2, 3.5 tām aviṃ vaśām ādityebhyaḥ kāmāyālabhanta /
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 2, 4.2 ādityān eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 4.8 yo brahmavarcasakāmaḥ syāt tasmā etā malhā ālabheta //
TS, 2, 1, 2, 7.8 saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ /
TS, 2, 1, 3, 2.6 indrāya marutvate pṛśnisaktham ālabheta grāmakāmaḥ /
TS, 2, 1, 3, 3.6 saumyam babhrum ālabhetānnakāmaḥ /
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 1, 4, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ daśarṣabhām ālabheta /
TS, 2, 1, 5, 1.5 yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta /
TS, 2, 1, 5, 3.3 oṣadhībhyo vehatam ālabheta prajākāmaḥ /
TS, 2, 1, 5, 4.6 aindrīṃ sūtavaśām ālabheta bhūtikāmaḥ /
TS, 2, 1, 6, 1.1 bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta /
TS, 2, 1, 6, 1.9 pauṣṇaṃ śyāmam ālabhetānnakāmaḥ /
TS, 2, 1, 6, 2.6 mārutam pṛśnim ālabhetānnakāmaḥ /
TS, 2, 1, 6, 2.14 aindram aruṇam ālabhetendriyakāmaḥ /
TS, 2, 1, 6, 3.7 sāvitram upadhvastam ālabheta sanikāmaḥ /
TS, 2, 1, 6, 3.11 dānakāmā asmai prajā bhavanti /
TS, 2, 1, 6, 4.3 vaiśvadevam bahurūpam ālabhetānnakāmaḥ /
TS, 2, 1, 6, 4.11 vaiśvadevam bahurūpam ālabheta grāmakāmaḥ /
TS, 2, 1, 7, 2.4 bārhaspatyāṃ śitipṛṣṭhām ālabheta brahmavarcasakāmaḥ /
TS, 2, 1, 7, 3.3 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ /
TS, 2, 1, 7, 4.2 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ /
TS, 2, 1, 7, 5.2 vaiśvadevīm bahurūpām ālabhetānnakāmaḥ /
TS, 2, 1, 7, 5.10 vaiśvadevīm bahurūpām ālabheta grāmakāmaḥ /
TS, 2, 1, 7, 6.8 bārhaspatyam ukṣavaśam ālabheta brahmavarcasakāmaḥ /
TS, 2, 1, 8, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta /
TS, 2, 1, 8, 3.11 tvāṣṭraṃ vaḍabam ālabheta paśukāmaḥ /
TS, 2, 1, 8, 4.6 maitraṃ śvetam ālabheta saṃgrāme saṃyatte samayakāmaḥ /
TS, 2, 1, 8, 5.3 prājāpatyaṃ kṛṣṇam ālabheta vṛṣṭikāmaḥ /
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 4.6 yaḥ puṣṭikāmaḥ syāt sa etām āśvinīṃ yamīṃ vaśām ālabheta /
TS, 2, 2, 1, 1.9 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 1.2 agnim eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.3 sa evainaṃ kāmena samardhayati /
TS, 2, 2, 3, 1.4 upainaṃ kāmo namati /
TS, 2, 2, 3, 3.3 agnaye jātavedase puroḍāśam aṣṭākapālaṃ nirvaped bhūtikāmaḥ /
TS, 2, 2, 3, 3.7 agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmaḥ /
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 4.3 indrāya putriṇe puroḍāśam ekādaśakapālam prajākāmaḥ /
TS, 2, 2, 5, 1.4 etām eva nirvapet prajākāmaḥ /
TS, 2, 2, 5, 6.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 6, 4.9 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 7, 1.1 aindraṃ caruṃ nirvapet paśukāmaḥ /
TS, 2, 2, 7, 1.8 indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nirvapet paśukāmaḥ /
TS, 2, 2, 7, 2.3 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ /
TS, 2, 2, 7, 2.8 indrāyārkavate puroḍāśam ekādaśakapālaṃ nirvaped annakāmaḥ /
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 8, 1.1 indrāyānvṛjave puroḍāśam ekādaśakapālaṃ nirvaped grāmakāmaḥ /
TS, 2, 2, 8, 3.8 dānakāmā me prajāḥ syuḥ //
TS, 2, 2, 8, 4.3 sa evāsmai dānakāmāḥ prajāḥ karoti /
TS, 2, 2, 8, 4.4 dānakāmā asmai prajā bhavanti /
TS, 2, 2, 9, 3.2 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ /
TS, 2, 2, 10, 1.2 yo brahmavarcasakāmaḥ syāt tasmā etaṃ somāraudraṃ caruṃ nirvapet /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 11, 1.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 11, 3.6 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ /
TS, 2, 2, 11, 4.4 pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nirvapen marudbhyo grāmakāmaḥ /
TS, 2, 3, 9, 2.2 vaiśvadevīṃ sāṃgrahaṇīṃ nirvaped grāmakāmaḥ /
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 3.2 vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 3, 2.7 vāyavyām ālabheta bhūtikāmaḥ /
TS, 3, 4, 3, 3.3 dyāvāpṛthivyām ālabheta kṛṣamāṇaḥ pratiṣṭhākāmaḥ /
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 3, 4, 3, 5.10 satyāḥ santu yajamānasya kāmā ity āha /
TS, 3, 4, 3, 5.11 eṣa vai kāmaḥ //
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 5, 1, 8, 21.1 kāmā vā agnayaḥ //
TS, 5, 1, 8, 22.1 kāmān evāvarunddhe //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 9, 43.1 ambarīṣād annakāmasyāvadadhyāt //
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 2, 6, 21.1 trisaptābhiḥ paśukāmasya pariminuyāt //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 4, 8, 9.0 kāmān evāvarunddhe //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 5, 7, 3, 3.2 yatkāma enāṃ juhoti tad evāvarunddhe /
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 2, 6, 13.0 ekonnate devayajane yājayet paśukāmam //
TS, 6, 2, 6, 18.0 tryunnate devayajane yājayet suvargakāmam //
TS, 6, 2, 6, 23.0 pratiṣṭhite devayajane yājayet pratiṣṭhākāmam //
TS, 6, 2, 6, 26.0 yatrānyā anyā oṣadhayo vyatiṣaktāḥ syus tad yājayet paśukāmam //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 38.0 kārye devayajane yājayed bhūtikāmam //
TS, 6, 2, 7, 6.0 sarvān mayā kāmān vyaśnavatha //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 10, 48.0 ekādaśacchadīndriyakāmasya //
TS, 6, 2, 10, 54.0 saptadaśacchadi prajākāmasya //
TS, 6, 2, 10, 56.0 ekaviṃśaticchadi pratiṣṭhākāmasya //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 6.2 ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.5 ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati /
TS, 6, 3, 3, 6.7 saptadaśāratnim prajākāmasya saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 3, 6.8 ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai /
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 5, 6, 1.0 aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacat //
TS, 6, 5, 6, 48.0 vṛṣṭikāmasya śrīṇīyāt //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 8.0 ye trayo madhyamās tānt samān paśukāmasya //
TS, 6, 6, 4, 16.0 dakṣiṇārdhyaṃ varṣiṣṭham minuyāt suvargakāmasyātha hrasīyāṃsam //
TS, 6, 6, 11, 26.0 tṛtīyasavane paśukāmasya gṛhṇīyāt //
TS, 6, 6, 11, 33.0 atirātre paśukāmasya gṛhṇīyāt //
TS, 6, 6, 11, 37.0 vyāvṛtkāmo hi rājanyo yajate //
TS, 7, 5, 3, 2.4 sarvebhyo vai kāmebhyaḥ saṃdhir duhe /
TS, 7, 5, 3, 2.5 tad yajamānāḥ sarvān kāmān avarundhate //
Taittirīyopaniṣad
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 2, 1, 2.5 so 'śnute sarvān kāmān saha /
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 3, 10, 4.2 namyante 'smai kāmāḥ /
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 5, 10, 3.3 uttaravedyām udvāsayet annakāmasya /
TĀ, 5, 10, 6.5 tad udvāsayed vṛṣṭikāmasya /
TĀ, 5, 12, 1.2 tena kāmāṁ eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 12, 6.0 antarāpyevam adhyāpayitukāmo hutvādhyāpayet //
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
VaikhGS, 3, 9, 14.0 lakṣmīvaṭaśuṅgasahadevīnām anyatamam abhiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyāḥ //
VaikhGS, 3, 9, 14.0 lakṣmīvaṭaśuṅgasahadevīnām anyatamam abhiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 7.0 dūraṃ pravasataḥ svastikāmas tam etena tṛcena paśyet //
VaikhŚS, 2, 8, 8.0 svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 3, 1, 1.0 sarvebhyaḥ kāmebhyo darśapūrṇamāsau //
VaikhŚS, 3, 1, 3.0 api vā pṛthakkāmaḥ pṛthag āharet //
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
VaikhŚS, 10, 1, 2.0 mṛtyor ātmānaṃ niṣkrīṇāti sarvān kāmān avāpnoti //
Vaitānasūtra
VaitS, 1, 4, 5.1 nudasva kāmeti srucau vipraṇudyamāne anumantrayate //
VaitS, 3, 14, 10.1 anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti //
VaitS, 5, 3, 2.1 utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 7, 2, 12.1 caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte //
VaitS, 8, 4, 13.1 sarvatra kāmakᄆptīḥ sāmavedāt //
VaitS, 8, 5, 1.1 agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya /
VaitS, 8, 5, 1.3 varṣāsu vaiśyasya puṣṭikāmasya /
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
VaitS, 8, 5, 8.1 agnihotraṃ svargakāmasya //
VaitS, 8, 5, 9.1 payasā sarvakāmasya //
VaitS, 8, 5, 10.1 dadhnendriyakāmasya //
VaitS, 8, 5, 12.1 tailena śrīkāmasya //
VaitS, 8, 5, 13.1 odanena prajākāmasya //
VaitS, 8, 5, 14.1 yavāgvā grāmakāmasya //
VaitS, 8, 5, 15.1 taṇḍulair balakāmasya //
VaitS, 8, 5, 16.1 somena brahmavarcasakāmasya //
VaitS, 8, 5, 17.1 māṃsena puṣṭikāmasya //
VaitS, 8, 5, 19.1 darśapūrṇamāsau sarvakāmasya //
VaitS, 8, 5, 20.1 dākṣāyaṇayajñaḥ prajākāmasya //
VaitS, 8, 5, 21.1 sākaṃprasthāyyayajñaḥ paśukāmasya //
VaitS, 8, 5, 22.1 saṃkramayajñaḥ sarvakāmasya //
VaitS, 8, 5, 23.1 iḍādadhaḥ paśukāmasya //
VaitS, 8, 5, 24.1 sārvasenayajñaḥ prajākāmasya //
VaitS, 8, 5, 25.1 śaunakayajño 'bhicārakāmasya //
VaitS, 8, 5, 26.1 vasiṣṭhayajñaḥ prajākāmasya //
VaitS, 8, 5, 27.1 dyāvāpṛthivyor ayanaṃ pratiṣṭhākāmasya //
VaitS, 8, 5, 29.1 āgrayaṇam annakāmasya //
VaitS, 8, 5, 30.1 cāturmāsyāni sarvakāmasya //
VaitS, 8, 5, 31.1 aindrāgnaḥ paśur āyuṣprajāpaśukāmasya //
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //
VaitS, 8, 5, 33.1 tvāṣṭro vaḍavaḥ prajākāmasya //
VaitS, 8, 5, 35.1 sutyāḥ sarvakāmasya //
VaitS, 8, 5, 36.1 ukthyaḥ paśukāmasya //
VaitS, 8, 5, 37.1 vājapeyaḥ svārājyakāmasya //
VaitS, 8, 5, 38.1 atirātra ṛddhikāmasya //
VaitS, 8, 5, 40.1 rājasūyaḥ svārājyakāmasya //
VaitS, 8, 5, 41.1 aśvamedhapuruṣamedhau sarvakāmasya //
VaitS, 8, 5, 42.1 sarvamedhaḥ śraiṣṭhyakāmasya //
VaitS, 8, 5, 43.1 kāmānantyād aparimitā yajñāḥ //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 6.1 śiṣṭaḥ punar akāmātmā //
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
VasDhS, 2, 43.1 kāmaṃ vā pariluptakṛtyāya pāpīyase dadyātām //
VasDhS, 13, 7.1 kāmaṃ tu vedāṅgāni //
VasDhS, 13, 12.1 kāmaṃ gomayaparyuṣite parilikhite vā //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 71.1 yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām /
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 26, 15.2 śuddhikāmaḥ prayuñjīta sarvapāpeṣv api sthitaḥ //
VasDhS, 29, 1.1 dānena sarvān kāmān avāpnoti //
VasDhS, 29, 8.1 toyadaḥ sarvakāmasamṛddhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 46.2 kāmadharaṇam /
VSM, 12, 46.3 mayi te kāmadharaṇaṃ bhūyāt /
VSM, 12, 72.1 kāmaṃ kāmadughe dhukṣva mitrāya varuṇāya ca /
VSM, 12, 72.1 kāmaṃ kāmadughe dhukṣva mitrāya varuṇāya ca /
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 12, 116.2 agne kāmāya yemire //
VSM, 12, 117.1 agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya /
Vārāhagṛhyasūtra
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
VārGS, 16, 1.3 iha prajāmiha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
VārGS, 16, 1.5 upa mām uccā yuvatir babhūyāt prajāyasva prajayā putrakāme /
VārGS, 17, 9.1 kāmāya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 2, 1, 1.1 sarvakāmasya darśapūrṇamāsau //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 3, 30.2 āmayāvy annādyakāmo vā prāśnīyāt //
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 1, 2, 4, 10.4 viśvebhyaḥ kāmebhyo devayajyāyā iti //
VārŚS, 1, 3, 1, 45.1 kheyāṃ pratiṣṭhākāmasya kuryāt //
VārŚS, 1, 3, 1, 47.1 āhāryapurīṣāṃ paśukāmasya kuryāt //
VārŚS, 1, 3, 2, 33.1 bhūyiṣṭhaṃ pañcamaṃ paśukāmasya //
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 4, 3, 6.1 bhraṣṭrād annādyakāmasya //
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 6, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
VārŚS, 1, 6, 6, 11.2 ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ /
VārŚS, 1, 7, 4, 65.1 patikāmāpi yāyāt //
VārŚS, 1, 7, 4, 67.1 patikāmāpi vā //
VārŚS, 1, 7, 4, 72.3 iti patikāmā //
VārŚS, 1, 7, 5, 5.1 vaiśvadevenaiva yajeta paśukāmaḥ sahasraṃ paśūn prāpyottaraiḥ //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 2, 1, 2, 4.1 upākaroti agnibhyaḥ kāmāya juṣṭam iti //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 3, 32.1 purīṣe paśukāmaḥ kurvīta //
VārŚS, 2, 1, 5, 16.1 kāmaṃ kāmadughe dhukṣveti loṣṭān kṛṣṭāṃ cābhimṛśati //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 3, 2, 6, 25.0 samān minuyāt pratiṣṭhākāmasya //
VārŚS, 3, 2, 6, 26.0 trīn madhyataḥ samān paśukāmasya //
VārŚS, 3, 2, 6, 28.0 agniṣṭhaṃ varṣiṣṭham indriyakāmasya grahaśeṣāṃś ca saṃminoti //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 34.1 annakāmo yajeteti brāhmaṇavyākhyātam //
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 21.0 saptame brahmavarcasakāmam //
ĀpDhS, 1, 1, 24.0 daśame 'nnādyakāmam //
ĀpDhS, 1, 1, 25.0 ekādaśa indriyakāmam //
ĀpDhS, 1, 1, 26.0 dvādaśe paśukāmam //
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 2, 4, 1.0 śayyādeśe kāmaliṅgena //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 11, 20.0 mithaḥkāmāt saṃvartete sa gāndharvaḥ //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 18, 19.0 tiṣyeṇa puṣṭikāmaḥ //
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āpastambagṛhyasūtra
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 1.2 balakāmasyety eke /
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 7, 1, 16.2 khādiraṃ svargakāmo vīryakāmo vā /
ĀpŚS, 7, 1, 16.2 khādiraṃ svargakāmo vīryakāmo vā /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo vā //
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo vā //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 9, 8.2 vṛkṣāgrāj jvalato brahmavarcasakāmasya /
ĀpŚS, 16, 9, 8.3 bharjanād annakāmasya //
ĀpŚS, 16, 13, 3.1 purīṣe paśukāmaḥ kurvīta //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 20, 10.1 trisaptābhiḥ paśukāmasya /
ĀpŚS, 16, 20, 10.3 daśabhirdaśabhir annādyakāmasya /
ĀpŚS, 16, 20, 10.4 aparimitābhir aparimitakāmasya //
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 8, 1.1 rājā svargakāmo rājasūyena yajeta //
ĀpŚS, 18, 10, 6.1 teṣāṃ prathamena grāmakāmo yajeta /
ĀpŚS, 18, 10, 6.2 dvitīyena brahmavarcasakāmaḥ /
ĀpŚS, 18, 10, 6.3 tṛtīyena paśukāmaḥ //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 10, 14.1 tayā svargakāmo yajeta //
ĀpŚS, 19, 11, 1.1 sāvitraṃ svargakāmaś cinvīta //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
ĀpŚS, 19, 14, 11.1 jyaiṣṭhyakāmo madhyāt prakramyordhvāṃ rītiṃ pratipādayet //
ĀpŚS, 19, 14, 12.1 svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //
ĀpŚS, 19, 15, 17.1 divaḥśyenībhir anvahaṃ svargakāmo yajeta /
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 16.1 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 23, 6.1 vaiśvadevīṃ sāṃgrahaṇīṃ nirvaped grāmakāmaḥ //
ĀpŚS, 19, 25, 16.1 puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta //
ĀpŚS, 20, 1, 5.1 vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate //
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
ĀpŚS, 22, 25, 2.0 vaiśyaḥ puṣṭikāmaḥ //
ĀpŚS, 22, 25, 6.0 brāhmaṇo brahmavarcasakāmaḥ //
ĀpŚS, 22, 25, 14.0 pṛthisavena paśukāmaḥ //
ĀpŚS, 22, 25, 19.0 odanasavenānnādyakāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 4.1 aṅgulīr eva strīkāmaḥ //
ĀśvGS, 1, 7, 5.1 romānte hastaṃ sāṅguṣṭham ubhayakāmaḥ //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 15, 6.1 dvyakṣaraṃ pratiṣṭhākāmaś caturakṣaraṃ brahmavarcasakāmaḥ //
ĀśvGS, 1, 15, 6.1 dvyakṣaraṃ pratiṣṭhākāmaś caturakṣaraṃ brahmavarcasakāmaḥ //
ĀśvGS, 1, 16, 2.1 ājam annādyakāmaḥ //
ĀśvGS, 1, 16, 3.1 taittiraṃ brahmavarcasakāmaḥ //
ĀśvGS, 3, 6, 2.1 tān eva kāmān āpnoti //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
ĀśvGS, 3, 8, 5.0 ubhayīm ubhayakāmaḥ //
ĀśvGS, 4, 1, 2.0 grāmakāmā agnaya ity udāharanti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 8.1 saṃ jāgṛvadbhir iti ca yaḥ preṣyatsvargakāmaḥ //
ĀśvŚS, 9, 5, 3.0 ādhipatyakāmo brahmavarcasakāmo vā bṛhaspatisavena yajeta //
ĀśvŚS, 9, 5, 3.0 ādhipatyakāmo brahmavarcasakāmo vā bṛhaspatisavena yajeta //
ĀśvŚS, 9, 5, 12.0 sadyaskriyānukriyā parikriyā vā svargakāmaḥ //
ĀśvŚS, 9, 5, 13.0 ekatrikeṇa tryekeṇa vānnādyakāmaḥ //
ĀśvŚS, 9, 5, 14.0 gotamastomena ya icched dānakāmā me prajā syād iti //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 34.0 indrāviṣṇor utkrāntinā svargakāmaḥ //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 8.0 pancaśāradīyena paśukāmaḥ //
ĀśvŚS, 9, 8, 12.0 gosavavivadhau paśukāmaḥ //
ĀśvŚS, 9, 8, 17.0 udbhidbalabhidau svargakāmaḥ //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 24.0 ete kāmā dvayor dvayoḥ //
ĀśvŚS, 9, 9, 1.1 vājapeyenādhipatyakāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 5, 2, 19.1 sa yadi vṛṣṭikāmaḥ syāt /
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 8, 1, 7.1 so 'rcañchrāmyaṃś cacāra prajākāmaḥ /
ŚBM, 1, 8, 1, 10.1 tayārcañchrāmyaṃścacāra prajākāmaḥ /
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.2 te manuṣyāṇāṃ kāmam arohan /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 4, 2.4 tad v api kāmam eva naktam aśnīyāt /
ŚBM, 2, 1, 4, 2.7 tasmād v api kāmam eva naktam aśnīyāt //
ŚBM, 2, 1, 4, 3.4 tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 5.2 sa yaḥ purastāt saṃvatsaram abhyādadhyāt sa ha taṃ kāmam āpnuyāt /
ŚBM, 2, 1, 4, 7.5 tad v api kāmam eva svapyāt /
ŚBM, 2, 1, 4, 7.8 tasmād v api kāmam eva svapyāt //
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 21.2 dhenur iva vā iyam manuṣyebhyaḥ sarvān kāmān duhe /
ŚBM, 2, 2, 3, 1.1 varuṇo hainad rājyakāma ādadhe /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 4, 5, 4, 8.5 yajamānasya vā ete kāmāya gṛhyante /
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 8, 14.3 tad u hovācāsuriḥ kāmam eva dadyāt /
ŚBM, 4, 5, 8, 14.4 sahasreṇāha sarvān kāmān āpnoti /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 6, 1, 7.3 kāmam udanyāt /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 7, 9.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 4, 6, 7, 10.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 9, 23.4 te yatkāmā āsīraṃs tena vācaṃ visṛjeran /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 6, 8, 2, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 10, 1, 4, 13.5 tad vai kāmam evaivaṃvid aśnīyāt /
ŚBM, 10, 2, 4, 1.2 agnir u sarve kāmāḥ /
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 1.5 sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisamacinuta /
ŚBM, 10, 2, 4, 1.6 sa sarve kāmā abhavat /
ŚBM, 10, 2, 4, 1.7 tasmān na kaścana bahirdhā kāmo 'bhavat /
ŚBM, 10, 2, 4, 1.8 tasmād āhuḥ saṃvatsaraḥ sarve kāmā iti /
ŚBM, 10, 2, 4, 1.9 na ha saṃvatsarāt kaścana bahirdhā kāmo 'sti //
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 2.2 sa sarve kāmā bhavati /
ŚBM, 10, 2, 4, 2.3 tasmān na kaścana bahirdhā kāmo bhavati //
ŚBM, 10, 2, 5, 9.3 etāvān vāsantika ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 9.4 tad yāvān vāsantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 10.2 etāvān graiṣma ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 10.3 tad yāvān graiṣma ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 11.2 etāvān vārṣika ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 11.3 tad yāvān vārṣika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 12.2 etāvāñchārada ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 12.3 tad yāvāñchārada ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 13.4 etāvān haimantika ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 13.5 tad yāvān haimantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 14.2 etāvāñchaiśira ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 14.3 tad yāvāñchaiśira ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute /
ŚBM, 10, 2, 5, 14.4 etāvān vai dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu /
ŚBM, 10, 2, 5, 14.5 tad yāvān dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 15.4 etāvān vai trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu /
ŚBM, 10, 2, 5, 15.5 tad yāvāṃs trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 4, 5, 3.3 sarve kāmāḥ pañcamī /
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 2, 14.7 parokṣakāmā hi devāḥ //
ŚBM, 10, 5, 4, 15.14 sa eṣa sarvaiḥ kāmaiḥ sampannaḥ /
ŚBM, 10, 5, 4, 15.15 āpo vai sarve kāmāḥ /
ŚBM, 10, 5, 4, 15.16 sa eṣo 'kāmaḥ sarvakāmaḥ /
ŚBM, 10, 5, 4, 15.17 na hy etaṃ kasyacana kāmaḥ //
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 6, 2, 2.4 parokṣakāmā hi devāḥ //
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 7.1 kāmato nakṣatra eke //
ŚāṅkhGS, 1, 14, 4.0 tūṣṇīṃ kāmena caturthaṃ //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 27, 2.0 ājam annādyakāmaḥ //
ŚāṅkhGS, 1, 27, 3.0 taittiraṃ brahmavarcasakāmaḥ //
ŚāṅkhGS, 1, 27, 4.0 mātsyaṃ javanakāmaḥ //
ŚāṅkhGS, 2, 2, 13.0 gaṇānāṃ tveti gaṇakāmān //
ŚāṅkhGS, 2, 4, 2.0 kāmasya brahmacaryasyāsāv iti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 12, 5.2 aṣṭakā sarvatomukhī sā me kāmān atītṛpat /
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 5, 20.0 tasya dhīḥ kāmāḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha vā u saṃpat //
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 30, 15.1 ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām /
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 85, 11.2 ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ //
ṚV, 1, 86, 8.2 vidā kāmasya venataḥ //
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 179, 4.1 nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaścit /
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 30, 20.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 50, 4.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 4, 16, 15.1 indraṃ kāmā vasūyanto agman svarmīᄆhe na savane cakānāḥ /
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 61, 18.2 na kāmo apa veti me //
ṚV, 5, 74, 5.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ //
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 45, 21.1 sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ /
ṚV, 6, 49, 8.1 pathas pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaᄆ arkam /
ṚV, 6, 58, 3.2 tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ //
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 62, 3.2 yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ //
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 8, 2, 39.2 ye asmin kāmam aśriyan //
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 43, 18.2 agne kāmāya yemire //
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 64, 6.2 asmākaṃ kāmam ā pṛṇa //
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 8, 79, 5.2 vavṛjyus tṛṣyataḥ kāmam //
ṚV, 8, 92, 14.1 tve su putra śavaso 'vṛtran kāmakātayaḥ /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 113, 10.1 yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam /
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 10, 7.1 yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya /
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 42, 6.1 yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme /
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 96, 7.1 araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā /
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //
ṚV, 10, 183, 2.2 upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme //
Ṛgvedakhilāni
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 8, 3.1 śrutaṃ havaṃ tarpayatam makhasyuṃ kāmam eṣām ā vahatho havīṃṣi /
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 2, 6, 10.1 manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi /
ṚVKh, 2, 6, 17.2 adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe //
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 2, 10, 7.1 kāmaḥ samṛdhyatāṃ mahyam aparājitam eva me /
ṚVKh, 2, 10, 7.2 yaṃ kāmaṃ kāmaye deva tam me vāyo samardhaya //
ṚVKh, 3, 10, 2.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 18.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 29.2 teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām //
ṚVKh, 3, 16, 3.1 kāmaśayyārthe 'bhitaptāṃ yathā striyaṃ śoṣayasi /
ṚVKh, 4, 13, 1.2 asyai me putrakāmāyai garbham ā dhehi yaḥ pumān //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 1, 6.2 anye kāmāḥ śataśaḥ sampradiṣṭāḥ saṃstuvadbhir ṛṣibhir devatāś ca //
ṚgVidh, 1, 3, 1.1 sa sa kāmaḥ samṛddhaś ca teṣāṃ teṣāṃ tathā tathā /
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
ṚgVidh, 1, 10, 3.1 iṣṭān kāmān tataḥ sarvān avāpnoti na saṃśayaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 6, 4.1 api ha svād eva kāmād yajñasya vyardhayati /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Arthaśāstra
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
ArthaŚ, 1, 7, 3.1 dharmārthāvirodhena kāmaṃ seveta na niḥsukhaḥ syāt //
ArthaŚ, 1, 7, 5.1 eko hyatyāsevito dharmārthakāmānām ātmānam itarau ca pīḍayati //
ArthaŚ, 1, 7, 7.1 arthamūlau hi dharmakāmāviti //
ArthaŚ, 1, 10, 8.2 iti kāmopadhā //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 17, 36.1 madyakāmaṃ yogapānenodvejayeyuḥ //
ArthaŚ, 1, 17, 37.1 dyūtakāmaṃ kāpaṭikair udvejayeyuḥ //
ArthaŚ, 1, 17, 38.1 mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 4, 1, 59.1 kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ //
ArthaŚ, 4, 1, 61.1 kāmaṃ deśajātigotracaraṇamaithunāvahāsena narmayeyuḥ //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 4, 12, 6.1 sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ //
ArthaŚ, 4, 12, 20.1 strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam //
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
ArthaŚ, 4, 13, 37.1 sakāmā tad eva labheta //
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 1, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 1, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 1, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 1, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 1, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 1, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 1, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 1, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 1, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 1, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 2, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 2, 8.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 2, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 2, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 2, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 2, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 2, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 2, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 2, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 2, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 3, 11.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 3, 11.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 3, 11.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 3, 11.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 3, 11.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 3, 11.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 3, 11.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 11.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 3, 11.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 3, 11.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 3, 11.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 4, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 4, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 4, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 4, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 4, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 4, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 4, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 4, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 4, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 6, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 6, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 6, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 6, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 6, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 6, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 6, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 6, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 6, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 7, 3.3 sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ //
AvŚat, 7, 10.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 7, 10.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 7, 10.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 7, 10.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 7, 10.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 7, 10.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 7, 10.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 10.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 7, 10.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 7, 10.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 7, 10.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 8, 7.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 8, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 8, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 8, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 8, 7.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 8, 7.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 8, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 7.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 8, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 8, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 8, 7.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 9.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 9, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 9, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 9, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 9, 9.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 9, 9.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 9, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 9, 9.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 9, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 9, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 9, 9.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 10, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 10, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 10, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 10, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 10, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 10, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 10, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 10, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 10, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 10, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 6.8 adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam //
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 8.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 17, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 17, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 17, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 17, 8.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 17, 8.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 17, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 17, 8.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 17, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 17, 8.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 17, 8.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 20, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 20, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 20, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 20, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 20, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 20, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 20, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 20, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 20, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 20, 4.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 20, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 22, 4.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 22, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 22, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 22, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 22, 4.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 22, 4.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 22, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 22, 4.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 22, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 22, 4.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 22, 4.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 6.2 tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante /
AvŚat, 23, 6.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 23, 6.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 23, 6.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 23, 6.6 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante /
AvŚat, 23, 6.7 manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante /
AvŚat, 23, 6.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 6.10 devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante /
AvŚat, 23, 6.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 23, 6.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 23, 6.13 anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante //
Aṣṭasāhasrikā
ASāh, 1, 7.4 śrāvakabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.6 pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.8 bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.11 anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.10 sarve te śāriputra upālambhābhiprāyāḥ pratihatacittā upasaṃkramitukāmā abhūvan //
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.8 ākāśaṃ sa bhagavan parimocayitukāmaḥ /
ASāh, 8, 15.9 ākāśaṃ sa bhagavan utkṣeptukāmaḥ /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 12.5 anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ /
ASāh, 10, 12.6 anuttarāṃ samyaksaṃbodhimabhisaṃbudhyānuttaraṃ dharmaṃ deśayitukāmāḥ //
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.12 dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ vā na dātukāmo bhaviṣyati /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.23 punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.29 dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.32 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.33 dhārmaśravaṇikaś ca śrotukāmo bhaviṣyati /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 153.0 kāmapravedane 'kacciti //
Aṣṭādhyāyī, 5, 2, 65.0 dhanahiraṇyāt kāme //
Aṣṭādhyāyī, 5, 2, 98.0 vatsāṃsābhyāṃ kāmabale //
Aṣṭādhyāyī, 6, 3, 12.0 amūrdhamastakāt svāṅgād akāme //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Buddhacarita
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 25.2 kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ //
BCar, 2, 32.1 tataḥ sa kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ /
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 4, 4.1 taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
BCar, 4, 68.2 snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ //
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 4, 87.2 doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ //
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 4, 96.2 na māṃ kāmeṣvanāryeṣu pratārayitum arhasi //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
BCar, 7, 10.1 kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ /
BCar, 7, 21.2 te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ //
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 10, 28.1 tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 29.2 kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ //
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
BCar, 10, 35.2 saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena pathā haranti //
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 14.2 darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 11, 22.2 teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 32.2 sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 11, 57.1 ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ /
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
BCar, 12, 40.1 tatra samyaṅmatir vidyānmokṣakāma catuṣṭayam /
BCar, 12, 49.1 atho viviktaṃ kāmebhyo vyāpādādibhya eva ca /
BCar, 12, 51.1 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
BCar, 12, 60.2 kāmebhya iva sa prājño rūpādapi virajyate //
BCar, 13, 2.2 kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti //
BCar, 13, 32.2 dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe //
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 7, 30.2 dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 13, 42.1 āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ /
Ca, Sū., 13, 42.2 puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye //
Ca, Sū., 13, 42.2 puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 38.1 dharmasyārthasya kāmasya nṛlokasyobhayasya ca /
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Ca, Śār., 4, 38.6 anuṣaktakāmam ajasram āhāravihāraparam anavasthitam amarṣaṇam asaṃcayaṃ śākunaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 20.1 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ /
Ca, Cik., 2, 22.1 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ /
Ca, Cik., 3, 114.2 kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 122.2 dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 126.1 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 128.1 jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati /
Ca, Cik., 3, 140.1 kṣayānilabhayakrodhakāmaśokaśramodbhavāt /
Ca, Cik., 3, 265.2 sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ //
Ca, Cik., 3, 321.1 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ /
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 4, 53.2 jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ //
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 2, 1, 23.1 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca /
Ca, Cik., 2, 2, 32.2 aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 4, 4.19 upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate /
LalVis, 4, 4.40 aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 10.1 sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 4, 12.2 anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca //
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 7, 88.5 evaṃ ca vadati rājānamahaṃ draṣṭukāma iti /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 6.3 āhosvinmāraḥ kāmādhipatiḥ /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 4.11 pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma /
Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 48.1 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 214.13 dharme cārthe ca kāme ca mokṣe ca paramarṣabha /
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 2, 131.2 pāñcālīṃ prārthayānasya kāmopahatacetasaḥ /
MBh, 1, 2, 233.48 janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ /
MBh, 1, 2, 235.4 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 36.6 kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ /
MBh, 1, 18, 11.18 darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa /
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 15.16 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 26, 36.2 hartuṃ somam anuprāpto balavān kāmarūpavān //
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 27, 5.1 yajataḥ putrakāmasya kaśyapasya prajāpateḥ /
MBh, 1, 27, 12.2 mantrair uccāvacair viprā yena kāmena tacchṛṇu //
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 27, 16.5 kena kāmena cārabdhaṃ bhavadbhir homakarma ca /
MBh, 1, 27, 24.2 vinatā nāma kalyāṇī putrakāmā yaśasvinī //
MBh, 1, 27, 29.2 lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 28, 25.2 tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya //
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 34, 1.6 astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā /
MBh, 1, 34, 9.3 prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā //
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 42, 6.1 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ /
MBh, 1, 43, 10.2 upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī //
MBh, 1, 43, 27.2 ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṃgamām //
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 31.12 nareṇa dharmakāmena sarvaḥ śrotavya ityapi /
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 57, 32.2 arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila //
MBh, 1, 57, 36.1 vasoḥ patnī tu girikā kāmāt kāle nyavedayat /
MBh, 1, 57, 38.11 apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā /
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 1, 58, 6.2 ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā //
MBh, 1, 58, 9.1 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 60, 31.2 śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ //
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 60, 52.1 prajānām annakāmānām anyonyaparibhakṣaṇāt /
MBh, 1, 61, 66.1 mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata /
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 66, 7.3 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā /
MBh, 1, 66, 7.5 kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ /
MBh, 1, 66, 7.10 menakā gantukāmā vai śuśrāva jalanisvanam /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 66, 12.5 kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ /
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 67, 23.16 nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca /
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 68, 6.6 kaścid ditisutastaṃ tu hantukāmo mahābalaḥ /
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 68, 9.39 śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 68, 41.17 kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate //
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 68, 79.2 yadṛcchayā kāmarāgājjātā menakayā hyasi //
MBh, 1, 68, 80.2 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 70, 35.1 yauvanena caran kāmān yuvā yuvatibhiḥ saha /
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 70, 39.2 ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām //
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 70, 44.7 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 70, 44.7 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 70, 44.15 ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa /
MBh, 1, 70, 44.18 atṛpta eva kāmānāṃ pūruṃ putram uvāca ha //
MBh, 1, 72, 16.3 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ /
MBh, 1, 72, 17.3 guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām //
MBh, 1, 72, 18.2 śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ //
MBh, 1, 72, 19.1 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati /
MBh, 1, 74, 6.3 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 75, 13.3 yaṃ kāmam abhikāmāsi devayāni śucismite /
MBh, 1, 75, 15.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam /
MBh, 1, 75, 17.2 sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe //
MBh, 1, 75, 18.2 sā yaṃ kāmayate kāmaṃ karavāṇyaham adya tam /
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 77, 20.4 dhanaṃ vā yadi vā kāmaṃ rājyaṃ vāpi śucismite //
MBh, 1, 77, 21.3 nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca /
MBh, 1, 77, 22.10 yasya yasya yathākāmaṃ tasya tasya dadāmyaham /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 3.3 sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam /
MBh, 1, 78, 4.1 nāham anyāyataḥ kāmam ācarāmi śucismite /
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 79, 18.3 tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit /
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 1, 79, 28.3 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MBh, 1, 79, 30.3 sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 80, 3.2 dīnān anugrahair iṣṭaiḥ kāmaiśca dvijasattamān //
MBh, 1, 80, 7.1 sa samprāpya śubhān kāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MBh, 1, 80, 9.1 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama /
MBh, 1, 80, 9.4 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 80, 9.4 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 80, 12.1 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam /
MBh, 1, 80, 20.5 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā //
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
MBh, 1, 86, 14.1 yastu kāmān parityajya tyaktakarmā jitendriyaḥ /
MBh, 1, 87, 2.2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 92, 6.2 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini /
MBh, 1, 92, 10.2 tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane //
MBh, 1, 92, 37.1 āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī /
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 94, 38.2 sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā /
MBh, 1, 94, 47.3 hṛdi kāmastu me kaścit taṃ nibodha janeśvara //
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 96, 5.3 tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ /
MBh, 1, 96, 27.1 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ /
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 96, 53.2 vicitravīryo dharmātmā kāmātmā samapadyata /
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.75 sāhaṃ dharmācca kāmācca vihīnā śokadhāriṇī /
MBh, 1, 97, 9.2 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 99, 3.18 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 99, 16.3 tava cānumate kāmam ābhyām utpādayet prajāḥ //
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 1, 99, 34.2 rūpayauvanasampanne putrakāme ca dharmataḥ //
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 100, 28.2 māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 1, 106, 11.1 tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ /
MBh, 1, 109, 9.2 kāmamanyuparītāpi buddhyaṅgarahitāpi ca /
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 109, 25.2 dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 109, 28.2 priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ /
MBh, 1, 110, 2.3 prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ //
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 110, 38.1 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām /
MBh, 1, 111, 4.7 brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ /
MBh, 1, 111, 4.12 vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam /
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 112, 16.2 sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata //
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 113, 6.2 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 113, 17.3 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 114, 59.4 kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā /
MBh, 1, 116, 6.2 tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ //
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 116, 25.3 na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām //
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 116, 26.2 tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane /
MBh, 1, 117, 20.2 kāmabhogān parityajya śataśṛṅgam ito gataḥ /
MBh, 1, 117, 20.3 kāmabhogān parityajya tapasvī saṃbabhūva ha /
MBh, 1, 117, 20.8 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam /
MBh, 1, 119, 29.3 sarvakāmaiḥ supūrṇāni patākocchrayavanti ca /
MBh, 1, 119, 30.21 upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ /
MBh, 1, 119, 30.35 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ //
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 119, 41.3 tato 'nyadivase rājan hantukāmo vṛkodaram /
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 121, 17.3 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham /
MBh, 1, 122, 5.2 kāmo vainaṃ viharati krodhaścainaṃ pravṛścati /
MBh, 1, 122, 23.2 arhaṇīyena kāmaiśca yathānyāyam apūjayat /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 122, 38.5 tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ /
MBh, 1, 131, 9.2 prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ //
MBh, 1, 131, 11.1 dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ /
MBh, 1, 134, 15.2 viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ /
MBh, 1, 135, 12.2 asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ //
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 139, 24.2 kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām //
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 140, 5.1 ahaṃ kāmagamā vīra rakṣobalasamanvitā /
MBh, 1, 140, 17.1 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 143, 16.4 mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 20.12 sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī /
MBh, 1, 143, 27.18 kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam /
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 145, 37.6 utpādayantyapatyāni dharmakāmārthahetave //
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 32.1 jātaputrā ca vṛddhā ca priyakāmā ca te sadā /
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 154, 9.2 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha //
MBh, 1, 155, 8.2 sa tāvāmantrayāmāsa sarvakāmair atandritaḥ //
MBh, 1, 155, 9.2 prapede chandayan kāmair upayājaṃ dhṛtavratam //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 155, 36.3 kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā //
MBh, 1, 158, 8.1 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām /
MBh, 1, 158, 8.2 śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam //
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 1, 158, 51.2 ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ //
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 1, 161, 3.2 taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam /
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 161, 8.2 kāmaḥ kamalagarbhābhe pratividhyan na śāmyati //
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 161, 11.2 kāmaḥ kamalapatrākṣi pratividhyati mām ayam /
MBh, 1, 162, 4.2 taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam //
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 1, 164, 5.5 yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 12.1 taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 176, 8.1 yajñasenasya kāmastu pāṇḍavāya kirīṭine /
MBh, 1, 176, 14.5 upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram //
MBh, 1, 178, 12.3 devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca /
MBh, 1, 182, 15.4 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam /
MBh, 1, 182, 15.9 śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān /
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 188, 22.36 tena tasyāḥ prasannena kāmavyāhāriṇā tadā /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 188, 22.87 tataḥ kadācid dharmātmā tṛptaḥ kāmād vyarajyata /
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 198, 23.2 draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ //
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 200, 22.2 yasyāḥ kāmena saṃmattau jaghnatustau parasparam //
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 203, 23.1 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā /
MBh, 1, 204, 7.1 divyeṣu sarvakāmeṣu samānīteṣu tatra tau /
MBh, 1, 204, 12.2 ubhau ca kāmasaṃmattāvubhau prārthayataśca tām //
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 211, 16.2 vanecarasya kim idaṃ kāmenāloḍyate manaḥ //
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 1, 212, 1.101 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ /
MBh, 1, 212, 1.141 niyame kāmabhogānāṃ vartamānaḥ priyetare /
MBh, 1, 212, 1.190 vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 212, 1.267 manobhavena kāmena mohitaṃ mā pralāpinam /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 1, 212, 1.374 sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi /
MBh, 1, 212, 1.394 abhikāmā sakāmena pārthena saha gacchati /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 1, 213, 12.52 kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 215, 11.23 satram āhartukāmasya saṃvatsaraśataṃ kila /
MBh, 1, 215, 11.71 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa /
MBh, 1, 217, 1.19 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame /
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 2, 9.4 kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 5.3 arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit /
MBh, 2, 5, 6.2 dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram //
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 41.2 anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ //
MBh, 2, 5, 63.1 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān /
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 2, 7, 2.2 vaihāyasī kāmagamā pañcayojanam ucchritā //
MBh, 2, 7, 17.2 artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava //
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 2, 8, 5.1 sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ /
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 9, 10.3 artho dharmaśca kāmaśca vasuḥ kapila eva ca /
MBh, 2, 11, 18.2 artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ //
MBh, 2, 11, 22.2 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ /
MBh, 2, 12, 8.17 kāmato 'pyupayuñjānai rājasair lobhajair janaiḥ /
MBh, 2, 12, 26.1 aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 16, 7.2 śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe //
MBh, 2, 16, 21.1 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ /
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 23, 6.3 vijayaste dhruvaṃ pārtha priyaṃ kāmam avāpnuhi //
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 15.3 sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat //
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 35, 14.1 na kevalaṃ vayaṃ kāmāccedirāja janārdanam /
MBh, 2, 37, 10.2 sarvān sarvātmanā tāta netukāmo yamakṣayam //
MBh, 2, 38, 21.1 anyakāmā hi dharmajña kanyakā prājñamāninā /
MBh, 2, 42, 37.1 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ /
MBh, 2, 50, 9.1 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 9.2 dīvyate parakāmena tannaḥ kīrtikaraṃ mahat //
MBh, 2, 61, 15.2 kāmakrodhau samutsṛjya te bruvantu yathāmati //
MBh, 2, 61, 54.2 vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ //
MBh, 2, 61, 67.2 jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 65, 12.2 mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam //
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 34.1 te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ /
MBh, 3, 2, 33.1 rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate /
MBh, 3, 2, 65.1 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ /
MBh, 3, 3, 25.2 maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ //
MBh, 3, 3, 30.2 dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān //
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 4, 8.2 kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ //
MBh, 3, 8, 12.2 kāmam īkṣāmahe sarve duryodhana tavepsitam /
MBh, 3, 12, 20.2 kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 23, 9.2 saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 32, 18.2 kāmalobhānugo mūḍho narakaṃ pratipadyate //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 37.3 sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam //
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 38, 39.3 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 40, 20.1 kāmāt paribhavād vāpi na me jīvan vimokṣyase /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 41, 12.1 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan /
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 50, 5.2 śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ //
MBh, 3, 50, 7.1 taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit /
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 52, 13.1 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm /
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 60, 32.2 lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 62, 26.1 sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm /
MBh, 3, 63, 9.2 utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt //
MBh, 3, 65, 17.1 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca /
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 67, 19.2 yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam //
MBh, 3, 69, 5.1 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī /
MBh, 3, 69, 7.3 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham //
MBh, 3, 70, 18.1 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka /
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 75, 27.2 rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena //
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 80, 66.2 sarvakāmasamṛddhasya yajñasya phalam aśnute //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 82, 20.2 manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ //
MBh, 3, 82, 111.2 īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ //
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 84, 8.1 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 88, 8.1 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā /
MBh, 3, 94, 15.2 kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ //
MBh, 3, 94, 18.1 sa tāṃ vidarbharājāya putrakāmāya tāmyate /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 96, 9.2 vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate /
MBh, 3, 96, 15.2 vittakāmān iha prāptān viddhi naḥ pṛthivīpate /
MBh, 3, 102, 12.2 nivṛtte mayi śailendra tato vardhasva kāmataḥ //
MBh, 3, 102, 18.2 kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham //
MBh, 3, 102, 20.2 anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam //
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 106, 16.2 paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ //
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 110, 34.1 abhipretāṃstu me kāmān samanujñātum arhasi /
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 113, 11.1 sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛśyaśṛṅgāya śāntām /
MBh, 3, 116, 16.2 vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā //
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 118, 8.2 krameṇa gacchan paripūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 124, 6.1 praśaste 'hani yajñīye sarvakāmasamṛddhimat /
MBh, 3, 124, 12.2 cikitsakau karmakarau kāmarūpasamanvitau /
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 130, 1.3 martukāmā narā rājann ihāyānti sahasraśaḥ //
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 137, 3.2 nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ //
MBh, 3, 138, 8.1 tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam /
MBh, 3, 141, 30.2 tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam //
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 145, 4.2 tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga //
MBh, 3, 146, 10.2 harer idaṃ me kāmāya kāmyake punar āśrame //
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 148, 30.2 kāmāś copadravāś caiva tadā daivatakāritāḥ //
MBh, 3, 148, 31.2 kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare //
MBh, 3, 148, 31.2 kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare //
MBh, 3, 148, 31.2 kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare //
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 150, 28.1 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 159, 27.2 kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 164, 42.2 divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām //
MBh, 3, 164, 55.2 sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ //
MBh, 3, 164, 58.1 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 178, 12.1 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 21.1 asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak /
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 180, 35.1 vyapetamanyur vyapanītapāpmā vihṛtya yatrecchasi tatra kāmam /
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 181, 20.3 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ //
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 185, 51.2 sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam /
MBh, 3, 187, 1.2 kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ /
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 3, 187, 20.1 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca /
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 198, 67.1 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm /
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 200, 8.1 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt /
MBh, 3, 200, 8.1 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt /
MBh, 3, 200, 51.2 tena sarvān avāpnoti kāmān yān manasecchati //
MBh, 3, 201, 2.3 tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama //
MBh, 3, 203, 48.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 212, 26.2 atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat /
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 213, 51.2 tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī //
MBh, 3, 213, 52.2 kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 2.1 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi /
MBh, 3, 214, 4.2 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham /
MBh, 3, 214, 6.1 maithunāyeha samprāptā kāmaṃ prāptaṃ drutaṃ cara /
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 217, 5.2 yajanti putrakāmāś ca putriṇaś ca sadā janāḥ //
MBh, 3, 219, 41.2 āryā mātā kumārasya pṛthakkāmārtham ijyate //
MBh, 3, 219, 56.1 kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ /
MBh, 3, 219, 56.1 kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ /
MBh, 3, 220, 3.3 bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 247, 24.2 duṣprāpā paramā siddhir agamyā kāmagocaraiḥ //
MBh, 3, 248, 6.2 vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā //
MBh, 3, 248, 12.1 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ /
MBh, 3, 248, 16.1 apyahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam /
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 259, 40.2 daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat //
MBh, 3, 260, 7.2 janayadhvaṃ sutān vīrān kāmarūpabalānvitān //
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 264, 41.1 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ /
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 3, 266, 10.1 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ /
MBh, 3, 275, 52.2 kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī //
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 280, 28.1 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ /
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 291, 10.2 ṛte pradānād bandhubhyastava kāmaṃ karomyaham //
MBh, 3, 296, 11.2 pātukāmas tato vācam antarikṣāt sa śuśruve //
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 8, 24.2 prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet //
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 4, 13, 4.2 kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ //
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 14, 1.3 amaryādena kāmena ghoreṇābhipariplutaḥ //
MBh, 4, 14, 12.2 kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī //
MBh, 4, 15, 40.3 yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate //
MBh, 4, 17, 20.2 tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ //
MBh, 4, 20, 11.2 agastyam anvayāddhitvā kāmān sarvān amānuṣān //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 21, 23.1 kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 64.2 parastrīkāmasaṃmattaḥ samāgacchata paśyata //
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 42, 25.2 anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt //
MBh, 4, 51, 7.1 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam /
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 4, 67, 11.2 sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ //
MBh, 5, 3, 22.1 hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ /
MBh, 5, 7, 34.2 cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati //
MBh, 5, 7, 35.3 sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava //
MBh, 5, 8, 30.2 dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge //
MBh, 5, 9, 10.1 yathā sa sajet triśirāḥ kāmabhogeṣu vai bhṛśam /
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 21, 3.1 diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 26, 13.1 mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya /
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 27, 27.1 amātyānāṃ yadi kāmasya hetor evaṃyuktaṃ karma cikīrṣasi tvam /
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 31, 11.2 ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 22.1 kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt /
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 34, 63.2 kāmaśca rājan krodhaśca tau prajñānaṃ vilumpataḥ //
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 36, 11.2 yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya //
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 20.1 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 42, 10.2 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ //
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 5, 43, 20.1 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ /
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 48, 43.2 na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi //
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 50, 57.2 mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam //
MBh, 5, 57, 9.1 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava /
MBh, 5, 58, 20.1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 60, 5.2 kāmāl lobhād anukrośād dveṣācca bharatarṣabha //
MBh, 5, 60, 6.2 kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 66, 1.3 kāmād anyatra sambhūtau sarvābhāvāya saṃmitau //
MBh, 5, 67, 9.2 aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga /
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 5, 70, 24.2 te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam //
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 70, 78.1 priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām /
MBh, 5, 71, 9.2 alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama //
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 75, 16.2 bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam //
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 87, 23.2 arcayāmāsa dāśārhaṃ sarvakāmair upasthitam //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 88, 44.1 mahābhijanasampannā sarvakāmaiḥ supūjitā /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 89, 38.2 abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān //
MBh, 5, 90, 2.2 mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ //
MBh, 5, 90, 4.1 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ /
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 24.1 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam /
MBh, 5, 95, 11.2 mātaler dātukāmasya kanyāṃ mṛgayato varam //
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 102, 24.2 labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam //
MBh, 5, 102, 24.2 labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam //
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 109, 7.2 atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ //
MBh, 5, 109, 11.2 vimānānyanurūpāṇi kāmabhogyāni gālava //
MBh, 5, 109, 15.2 parivartasahasrāṇi kāmabhogyāni gālava //
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 114, 9.2 asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam //
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 121, 19.1 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām /
MBh, 5, 122, 23.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 5, 122, 33.2 madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate //
MBh, 5, 122, 34.2 kāmārthāvanupāyena lipsamāno vinaśyati //
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 42.2 tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi //
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 126, 22.1 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ /
MBh, 5, 126, 37.2 jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe //
MBh, 5, 127, 12.1 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 23.1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MBh, 5, 127, 30.2 kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ //
MBh, 5, 127, 31.2 bibhyato 'nuparāgasya kāmakrodhau sma vardhitau //
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 127, 38.1 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane /
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 5, 132, 27.2 avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ //
MBh, 5, 134, 4.2 aśaktayaḥ svastikāmā baddhavatsā iḍā iva /
MBh, 5, 139, 11.2 tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam //
MBh, 5, 142, 10.1 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam /
MBh, 5, 144, 11.1 sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśam /
MBh, 5, 144, 14.2 apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 151, 10.2 na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ //
MBh, 5, 165, 16.2 kāmadveṣasamāyukto mohāt prakurute bhavān //
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 5, 176, 13.2 mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate /
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 179, 27.2 kāśirājasutāyāśca yathā kāmaḥ purātanaḥ //
MBh, 5, 179, 29.2 na hi me kurute kāmam ityahaṃ tam upāgamam //
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 187, 33.2 naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale //
MBh, 5, 193, 2.1 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me /
MBh, 6, 7, 37.2 āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ //
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 10, 71.1 devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam /
MBh, 6, 10, 72.1 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām /
MBh, 6, 10, 72.2 na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit //
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 43.1 kāmātmānaḥ svargaparā janmakarmaphalapradām /
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 3, 39.2 kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 5, 26.1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, BhaGī 7, 11.1 balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam /
MBh, 6, BhaGī 7, 11.2 dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha //
MBh, 6, BhaGī 7, 20.1 kāmaistaistairhṛtajñānāḥ prapadyante 'nyadevatāḥ /
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 15, 5.1 nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ /
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 6, BhaGī 16, 10.1 kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 6, BhaGī 16, 12.1 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 6, BhaGī 16, 16.2 prasaktāḥ kāmabhogeṣu patanti narake 'śucau //
MBh, 6, BhaGī 16, 18.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ /
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 17, 5.2 dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ //
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, BhaGī 18, 53.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 78.1 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam /
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 48, 36.2 na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama //
MBh, 6, 51, 17.2 abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam //
MBh, 6, 60, 53.2 sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ //
MBh, 6, 61, 48.2 asaṃkhyeyātmabhāvajña jaya gambhīra kāmada //
MBh, 6, 61, 52.1 nisargasargābhirata kāmeśa parameśvara /
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 72, 13.2 asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 6, 75, 1.3 saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata //
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 75, 20.1 parivārya tato bhīmaṃ hantukāmo jayadrathaḥ /
MBh, 6, 75, 38.2 abhyayāt samare rājan hantukāmo yaśasvinam //
MBh, 6, 77, 35.2 ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire //
MBh, 6, 78, 5.1 eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam /
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 83, 22.2 atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ //
MBh, 6, 84, 15.2 abhyadravanta saṃgrāme yoddhukāmārimardanāḥ //
MBh, 6, 85, 10.2 suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca //
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 86, 15.2 kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 86, 49.3 nihantukāmaḥ samare irāvantaṃ mahābalam //
MBh, 6, 86, 50.2 hantukāmam amitraghno rākṣasaṃ pratyavārayat //
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 6, 87, 27.1 tava ca priyakāmena āśramasthā durātmanā /
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 6, 96, 47.2 abhidudrāva vegena hantukāmo niśācaraḥ //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 5, 4.1 te sma sarve tava vacaḥ śrotukāmā nareśvara /
MBh, 7, 7, 28.2 anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ //
MBh, 7, 8, 31.2 sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham //
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 9, 69.1 pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam /
MBh, 7, 11, 4.2 karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi //
MBh, 7, 12, 6.2 yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 30, 3.2 tathāpi tava putrasya priyakāmā viśāṃ pate /
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 51, 8.2 praveṣṭukāmāstenaiva yena sa prāviśaccamūm //
MBh, 7, 61, 51.1 rājyakāmasya mūḍhasya rāgopahatacetasaḥ /
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 77, 13.1 tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 89, 10.2 asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ //
MBh, 7, 92, 34.2 prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam //
MBh, 7, 103, 24.1 bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam /
MBh, 7, 106, 22.2 taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ //
MBh, 7, 107, 13.2 dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava //
MBh, 7, 108, 13.1 śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ /
MBh, 7, 117, 3.1 cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge /
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 122, 45.1 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 7, 125, 13.1 asmadvijayakāmānāṃ suhṛdām upakāriṇām /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 150, 13.2 kāmavarṇajavā yuktā balavanto 'vahan hayāḥ //
MBh, 7, 152, 2.2 aplavāḥ plavam āsādya tartukāmā ivārṇavam //
MBh, 7, 164, 121.1 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ /
MBh, 7, 165, 33.2 sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata /
MBh, 7, 166, 24.1 kāmāt krodhād avajñānād darpād bālyena vā punaḥ /
MBh, 7, 167, 49.1 sa mayā rājyakāmena hanyamāno 'pyupekṣitaḥ /
MBh, 7, 170, 30.1 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati /
MBh, 7, 170, 44.1 tata utsraṣṭukāmāṃstān astrāṇyālakṣya pāṇḍavaḥ /
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 8, 4, 57.1 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā /
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 4, 96.2 gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 98.2 rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ //
MBh, 8, 4, 100.2 vyavasthitau citrasenena sārdhaṃ hṛṣṭātmānau samare yoddhukāmau //
MBh, 8, 4, 101.2 śalaś ca satyavrataduḥśalau ca vyavasthitā balino yoddhukāmāḥ //
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 22.2 tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā //
MBh, 8, 24, 29.2 viceruḥ svena kāmena varadānena darpitāḥ //
MBh, 8, 24, 70.2 dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram /
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 27, 78.1 yāni caivāpy abaddhāni pravartante ca kāmataḥ /
MBh, 8, 27, 78.2 kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet //
MBh, 8, 27, 85.2 mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ /
MBh, 8, 27, 87.2 adātukāmā vacanam idaṃ vadati dāruṇam //
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 34, 19.2 draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt /
MBh, 8, 34, 25.1 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ /
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 54, 25.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye /
MBh, 8, 55, 35.2 krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram //
MBh, 8, 66, 59.1 raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān /
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 9, 2, 60.2 vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ //
MBh, 9, 9, 53.2 sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ //
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 30, 62.2 pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase //
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 25.2 yātukāmasya yānāni pānāni tṛṣitasya ca //
MBh, 9, 36, 13.1 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 39, 29.2 vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ //
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 42, 37.2 lokān kāmadughān prāptam akṣayān rājasattama //
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 44, 23.2 māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam /
MBh, 9, 44, 23.2 māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam /
MBh, 9, 47, 26.1 tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe /
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 59, 17.3 arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ //
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 10, 9, 35.1 dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam /
MBh, 10, 12, 37.1 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava /
MBh, 11, 2, 10.1 teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati /
MBh, 11, 6, 10.3 ye te madhukarāstatra kāmāste parikīrtitāḥ //
MBh, 11, 6, 11.2 tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ //
MBh, 11, 14, 2.2 ātmānaṃ trātukāmena tanme tvaṃ kṣantum arhasi //
MBh, 11, 19, 3.2 kathaṃ cichidyate gṛdhrair attukāmaistalatravān //
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 1, 27.1 pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā /
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 7, 12.1 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 19.1 saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ /
MBh, 12, 7, 23.1 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam /
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 8, 17.1 ardhād dharmaśca kāmaśca svargaścaiva narādhipa /
MBh, 12, 8, 20.1 adhanenārthakāmena nārthaḥ śakyo vivitsatā /
MBh, 12, 8, 21.1 dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ /
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 12, 14.1 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ /
MBh, 12, 14, 9.2 sampūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ //
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 21, 4.2 kāmadveṣau ca jayati tadātmānaṃ prapaśyati //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 12, 29, 109.2 pitṝn svadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha //
MBh, 12, 29, 126.1 dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃstathā /
MBh, 12, 30, 5.2 vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū //
MBh, 12, 30, 16.1 vavṛdhe ca tatastasya hṛdi kāmo mahātmanaḥ /
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 30, 21.1 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā /
MBh, 12, 31, 4.2 vastukāmāvabhigatau sṛñjayaṃ jayatāṃ varam //
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 45, 6.2 kāmaiḥ saṃtarpayāmāsa kṛpaṇāṃstarkakān api //
MBh, 12, 49, 22.2 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi /
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 12, 59, 18.2 kāmo nāmāparastatra samapadyata vai prabho //
MBh, 12, 59, 19.1 tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat /
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 60.2 kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā //
MBh, 12, 59, 72.1 dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 110.2 kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ //
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 30.2 rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 61, 17.1 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 26.2 utpathaṃ pratipatsyante kāmamanyusamīritāḥ //
MBh, 12, 65, 29.2 devāśca bahu manyante dharmakāmaṃ nareśvaram //
MBh, 12, 66, 32.1 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ /
MBh, 12, 69, 22.3 varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 71, 3.2 anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 72, 9.2 prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ //
MBh, 12, 72, 12.2 akāmadveṣasaṃyuktam anurajyanti mānavāḥ //
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 74, 20.3 tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca //
MBh, 12, 76, 5.2 nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 82, 6.1 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama /
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 82, 22.1 jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca /
MBh, 12, 83, 34.2 abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam //
MBh, 12, 83, 63.1 sarvakāmān parityajya tapastaptaṃ tadā mayā /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 84, 18.2 kartavyā bhūtikāmena puruṣeṇa bubhūṣatā //
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 89, 6.2 tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret //
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 91, 19.2 brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī //
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 93, 10.1 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 94, 29.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 12, 96, 21.3 tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ //
MBh, 12, 104, 6.1 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān /
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 122, 54.3 śrutvā ca samyag varteta sa kāmān āpnuyānnṛpaḥ //
MBh, 12, 123, 1.2 tāta dharmārthakāmānāṃ śrotum icchāmi niścayam /
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 6.2 kāmo ratiphalaścātra sarve caite rajasvalāḥ //
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 135, 22.2 pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām //
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 138, 13.2 ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet //
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 18.1 kāmaḥ krodhaśca lobhaśca darpaḥ stambho vikatthanam /
MBh, 12, 154, 31.1 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavicchuciḥ /
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 157, 8.1 saṃkalpājjāyate kāmaḥ sevyamāno vivardhate /
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 161, 22.2 iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ //
MBh, 12, 161, 24.1 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ /
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 161, 31.2 daivakarmakṛtaścaiva yuktāḥ kāmena karmasu //
MBh, 12, 161, 32.1 samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ /
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 34.1 navanītaṃ yathā dadhnastathā kāmo 'rthadharmataḥ /
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 161, 35.2 puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham //
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 167, 21.1 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha /
MBh, 12, 168, 35.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 168, 39.2 sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ /
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 168, 50.1 akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ /
MBh, 12, 169, 12.1 anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam /
MBh, 12, 169, 18.1 saṃcinvānakam evaikaṃ kāmānām avitṛptakam /
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 171, 16.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 25.1 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 171, 33.2 tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 171, 39.2 nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā //
MBh, 12, 171, 40.2 nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye //
MBh, 12, 171, 42.1 parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 171, 46.1 tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca /
MBh, 12, 171, 47.1 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca /
MBh, 12, 171, 48.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 171, 48.2 kāmasya vaśago nityaṃ duḥkham eva prapadyate //
MBh, 12, 171, 49.1 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 52.1 ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam /
MBh, 12, 171, 53.2 sarvān kāmān parityajya prāpya brahma mahat sukham //
MBh, 12, 171, 54.2 achinat kāmamūlaṃ sa tena prāpa mahat sukham //
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 173, 27.1 paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām /
MBh, 12, 173, 28.1 na khalvapyarasajñasya kāmaḥ kvacana jāyate /
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 182, 14.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 184, 18.2 tyaktakāmasukhārambhastasya svargo na durlabhaḥ //
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 186, 8.1 śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham /
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 205, 31.2 arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate //
MBh, 12, 206, 3.2 mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai //
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 207, 5.1 tāṃstān upāsate dharmān dharmakāmā yathāgamam /
MBh, 12, 209, 8.1 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt /
MBh, 12, 211, 8.1 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu /
MBh, 12, 213, 11.2 sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu //
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 214, 6.1 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata /
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 220, 64.1 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam /
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 222, 11.1 samprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala /
MBh, 12, 223, 6.2 kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 224, 53.2 tena sarvān avāpnoti yān kāmānmanasecchati //
MBh, 12, 226, 32.1 sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam /
MBh, 12, 226, 35.2 ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 12, 227, 19.1 saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ /
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 227, 30.1 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 228, 24.1 varṇato gṛhyate cāpi kāmāt pibati cāśayān /
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 230, 9.2 tena sarvān avāpnoti kāmān yānmanasecchati //
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 242, 13.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām /
MBh, 12, 242, 14.2 pratarasva nadīṃ buddhyā kāmagrāhasamākulām //
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 7.2 kāmabandhanamukto hi brahmabhūyāya kalpate //
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 246, 1.2 hṛdi kāmadrumaścitro mohasaṃcayasaṃbhavaḥ /
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 248, 21.1 karavāṇyadya kaṃ kāmaṃ varārho 'si mato mama /
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 250, 8.1 etam icchāmyahaṃ kāmaṃ tvatto lokapitāmaha /
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 36.2 atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti //
MBh, 12, 252, 15.1 kāmād anye kṣayād anye kāraṇair aparaistathā /
MBh, 12, 253, 23.2 prājāpatyena vidhinā viśvāsāt kāmamohitau //
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 259, 25.1 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn /
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 261, 51.2 tasya dveṣaśca kāmaśca krodho dambho 'nṛtaṃ madaḥ /
MBh, 12, 262, 15.1 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām /
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 263, 3.1 adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata /
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 265, 3.2 prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha //
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 265, 19.2 virajyate tadā kāmānna ca dharmaṃ vimuñcati //
MBh, 12, 266, 5.1 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt /
MBh, 12, 266, 6.2 icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet //
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 266, 18.1 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
MBh, 12, 266, 19.2 tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā //
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 268, 9.1 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ /
MBh, 12, 268, 9.1 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ /
MBh, 12, 268, 9.2 prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet //
MBh, 12, 269, 3.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 274, 60.2 vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān //
MBh, 12, 275, 19.1 arthakāmau parityajya viśoko vigatajvaraḥ /
MBh, 12, 276, 55.2 apāsya kāmān kāmeśo vaset tatrāvicārayan //
MBh, 12, 276, 55.2 apāsya kāmān kāmeśo vaset tatrāvicārayan //
MBh, 12, 279, 8.2 martyā yatrāvatiṣṭhante sā ca kāmāt pravartate //
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 286, 34.2 dharmāvamantā kāmātmā bhavet sa khalu vañcyate //
MBh, 12, 289, 11.2 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 290, 55.1 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt /
MBh, 12, 292, 24.2 sattvaṃ rajastamaścaiva dharmārthau kāma eva ca /
MBh, 12, 293, 21.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
MBh, 12, 297, 3.2 puruṣasyādhruve dehe kāmasya vaśavartinaḥ //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 12, 297, 9.1 asatā dharmakāmena viśuddhaṃ karma duṣkaram /
MBh, 12, 297, 9.2 satā tu dharmakāmena sukaraṃ karma duṣkaram //
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 308, 41.1 yame ca niyame caiva dveṣe kāme parigrahe /
MBh, 12, 308, 51.1 tasmād dharmārthakāmeṣu tathā rājyaparigrahe /
MBh, 12, 308, 56.1 na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam /
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 12, 308, 141.1 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ /
MBh, 12, 309, 16.1 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm /
MBh, 12, 309, 19.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 12, 313, 35.2 tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute //
MBh, 12, 316, 10.1 sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
MBh, 12, 316, 22.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 12, 317, 24.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 318, 9.1 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt /
MBh, 12, 318, 16.1 keṣāṃcit putrakāmānām anusaṃtānam icchatām /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 327, 106.2 yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 337, 9.2 vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ /
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 12, 4.2 prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate //
MBh, 13, 12, 37.2 prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ /
MBh, 13, 14, 50.3 toṣayitvā śubhān kāmān prāpnuvaṃste janārdana //
MBh, 13, 14, 84.2 tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka //
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 14, 173.2 labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ //
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 32.2 apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 16, 63.1 apunarmārakāmānāṃ vairāgye vartatāṃ pare /
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 17, 103.1 ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ /
MBh, 13, 17, 113.1 pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ /
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 19, 11.1 niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ /
MBh, 13, 20, 53.2 kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām //
MBh, 13, 20, 54.2 upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi //
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 20, 57.2 ramaṇīye vane vipra sarvakāmaphalaprade //
MBh, 13, 20, 58.2 sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ //
MBh, 13, 20, 62.1 bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape /
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 23, 17.3 bhuñjate brahmakāmāya vrataluptā bhavanti te //
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 26, 56.2 kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 27, 3.2 ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ //
MBh, 13, 27, 59.1 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ /
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 38, 27.1 kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 40, 9.1 tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ /
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 41, 6.1 utthātukāmāpi satī vyatiṣṭhad vipulena sā /
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 44, 35.2 tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ //
MBh, 13, 46, 8.1 īrṣyavo mānakāmāśca caṇḍā asuhṛdo 'budhāḥ /
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 50, 24.3 yo me 'dya paramaḥ kāmastaṃ śṛṇudhvaṃ samāhitāḥ //
MBh, 13, 52, 9.2 dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ //
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 59, 12.2 nimantrayethāḥ kaunteya kāmaiścānyair dvijottamān //
MBh, 13, 61, 2.3 acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 44.2 tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ //
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 19.1 annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ /
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 62, 48.1 sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ /
MBh, 13, 63, 16.2 prāpnoti paramāṃl lokān puṇyakāmasamanvitān //
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 63, 33.2 sā pretya kāmān ādāya dātāram upatiṣṭhati //
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 64, 9.1 phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā /
MBh, 13, 64, 9.1 phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā /
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 66, 18.1 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm /
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 70, 24.2 sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān //
MBh, 13, 70, 40.2 sa kāmapravahāṃ śītāṃ nadīm etām upāśnute //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 78, 6.1 uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ /
MBh, 13, 80, 27.2 sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ //
MBh, 13, 80, 43.1 putrakāmaśca labhate putraṃ dhanam athāpi ca /
MBh, 13, 80, 43.2 patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ /
MBh, 13, 80, 43.2 patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ /
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 81, 8.2 dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ //
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 82, 45.2 striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 83, 32.1 vājimedhaṃ mahārāja sarvakāmasamanvitam /
MBh, 13, 83, 49.1 yasmād apatyakāmo vai bhartā me vinivartitaḥ /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 84, 16.2 saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ //
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 85, 31.3 varuṇaśceśvaro devo labhatāṃ kāmam īpsitam //
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 89, 3.1 apatyakāmo rohiṇyām ojaskāmo mṛgottame /
MBh, 13, 89, 4.2 puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ //
MBh, 13, 93, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 13, 93, 6.2 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata //
MBh, 13, 94, 30.2 kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate /
MBh, 13, 94, 30.2 kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate /
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 28.2 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ /
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 101, 63.2 tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā //
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 109, 56.2 na caite svargakāmasya rocante sukhamedhasaḥ //
MBh, 13, 109, 57.1 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe /
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
MBh, 13, 112, 68.2 pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ //
MBh, 13, 113, 26.2 sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam //
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 114, 8.2 eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate //
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 56.1 prajānāṃ hitakāmena tvagastyena mahātmanā /
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 118, 20.2 mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 13, 119, 4.2 dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ //
MBh, 13, 120, 4.2 śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ //
MBh, 13, 125, 15.1 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ /
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 130, 8.1 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam /
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 13, 131, 40.2 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan //
MBh, 13, 131, 41.1 svārthād vā yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 13, 139, 15.2 prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam /
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 13, 146, 26.2 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃśca puṣkalān //
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 13, 148, 13.2 tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ //
MBh, 14, 1, 10.1 aśrutvā hitakāmasya vidurasya mahātmanaḥ /
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 3, 9.2 bahukāmānnavittena rāmo dāśarathir yathā //
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 10, 3.3 gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra //
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 13, 11.1 atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ /
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 16, 30.2 kāmamanyuparītena tṛṣṇayā mohitena ca //
MBh, 14, 18, 4.1 yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ /
MBh, 14, 19, 2.2 vyapetabhayamanyuśca kāmahā mucyate naraḥ //
MBh, 14, 19, 6.2 tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate //
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 27, 2.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam /
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 14, 28, 3.2 tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcit kāmakrodhābhyāṃ jarayā mṛtyunā ca //
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 36, 32.1 abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ /
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
MBh, 14, 46, 20.2 dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet //
MBh, 14, 51, 33.1 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ /
MBh, 14, 55, 1.3 yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave //
MBh, 14, 56, 22.2 taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti //
MBh, 14, 57, 26.2 nāgalokasya panthānaṃ kartukāmasya niścayāt //
MBh, 14, 62, 4.2 kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā //
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 72, 9.2 draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam //
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 86, 1.2 ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam /
MBh, 14, 91, 41.1 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā /
MBh, 14, 92, 14.1 pālanena viśastuṣṭāḥ kāmaistuṣṭā varastriyaḥ /
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 2, 12.2 ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai //
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 38, 18.2 taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama //
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 43, 5.2 prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām //
MBh, 15, 44, 9.2 yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ //
MBh, 16, 2, 6.1 iyaṃ strī putrakāmasya babhror amitatejasaḥ /
MBh, 16, 8, 57.2 samantato 'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
MBh, 18, 1, 10.1 svasti devā na me kāmaḥ suyodhanam udīkṣitum /
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
MBh, 18, 5, 49.2 dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate //
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 3.1 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ /
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 5.2 yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute //
ManuS, 2, 13.1 arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate /
ManuS, 2, 37.1 brahmavarcasakāmasya kāryo viprasya pañcame /
ManuS, 2, 94.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ManuS, 2, 94.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ManuS, 2, 95.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 178.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 3, 59.2 bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca //
ManuS, 3, 173.1 bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ /
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 4, 107.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā //
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 6, 41.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
ManuS, 7, 26.2 samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam //
ManuS, 7, 27.2 kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate //
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 47.2 tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ //
ManuS, 7, 50.2 etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 9, 17.1 śayyāsanam alaṃkāraṃ kāmaṃ krodham anārjavam /
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 88.1 kāmam ā maraṇāt tiṣṭhed gṛhe kanyartumaty api /
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 9, 146.2 taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate //
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 9, 244.1 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
ManuS, 9, 301.2 tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran //
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
ManuS, 10, 93.1 itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ /
ManuS, 10, 117.2 kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 163.1 dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ /
ManuS, 11, 243.2 ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca //
ManuS, 12, 11.2 kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati //
ManuS, 12, 38.1 tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate /
Rāmāyaṇa
Rām, Bā, 1, 31.1 sa kāmam anavāpyaiva rāmapādāv upaspṛśan /
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 5, 4.2 dharmakāmārthasahitaṃ śrotavyam anasūyayā //
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 9.2 labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ //
Rām, Bā, 11, 9.2 ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham //
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 22, 13.2 aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha //
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 27, 8.2 kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā //
Rām, Bā, 33, 9.2 lokasya hitakāmārthaṃ pravṛttā bhaginī mama //
Rām, Bā, 35, 11.1 trailokyahitakāmārthaṃ tejas tejasi dhāraya /
Rām, Bā, 37, 2.2 sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 40, 15.1 dadarśa puruṣavyāghraḥ kartukāmo jalakriyām /
Rām, Bā, 41, 11.2 anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 52, 1.2 vidadhe kāmadhuk kāmān yasya yasya yathepsitam //
Rām, Bā, 56, 17.1 yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha /
Rām, Bā, 57, 16.2 anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ //
Rām, Bā, 62, 11.2 kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ //
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 63, 1.2 lobhanaṃ kauśikasyeha kāmamohasamanvitam //
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 72, 3.2 yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam //
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Ay, 1, 7.1 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
Rām, Ay, 1, 19.1 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān /
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 3, 26.2 kāmakrodhasamutthāni tyajethā vyasanāni ca //
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 16, 59.1 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām /
Rām, Ay, 21, 23.1 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 31, 27.3 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi //
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 32, 8.2 sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 37, 18.1 sakāmā bhava kaikeyi vidhavā rājyam āvasa /
Rām, Ay, 38, 3.1 vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
Rām, Ay, 38, 4.2 kāmakāro varaṃ dātum api dāsaṃ mamātmajam //
Rām, Ay, 38, 16.2 pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ //
Rām, Ay, 41, 5.2 dharmārthakāmasahitair vākyair āśvāsayiṣyati //
Rām, Ay, 43, 4.2 rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam //
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 17.2 kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā //
Rām, Ay, 46, 70.2 yakṣye pramuditā gaṅge sarvakāmasamṛddhaye //
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 47, 9.2 kāma evārdhadharmābhyāṃ garīyān iti me matiḥ //
Rām, Ay, 47, 13.1 arthadharmau parityajya yaḥ kāmam anuvartate /
Rām, Ay, 48, 30.1 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
Rām, Ay, 57, 10.2 tataḥ prāvṛḍ anuprāptā madakāmavivardhinī //
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 64, 5.2 dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān //
Rām, Ay, 64, 9.1 ātmakāmā sadā caṇḍī krodhanā prājñamāninī /
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 76, 29.1 sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ /
Rām, Ay, 78, 5.2 tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata //
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 85, 54.1 tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ /
Rām, Ay, 86, 1.2 kṛtātithyo bharadvājaṃ kāmād abhijagāma ha //
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 86, 16.1 asamṛddhena kāmena sarvalokasya garhitā /
Rām, Ay, 86, 25.1 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm /
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 93, 15.2 sarvān kāmān parityajya vane vasati rāghavaḥ //
Rām, Ay, 94, 23.2 śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate //
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Rām, Ay, 94, 54.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 101, 2.1 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
Rām, Ay, 101, 9.1 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ /
Rām, Ay, 109, 26.2 kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ //
Rām, Ār, 2, 18.3 adyedānīṃ sakāmā sā yā mātā mama madhyamā //
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ //
Rām, Ār, 15, 7.1 prājyakāmā janapadāḥ sampannataragorasāḥ /
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 17, 1.1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 31, 2.1 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ /
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ār, 33, 6.1 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 33, 15.1 jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam /
Rām, Ār, 33, 20.1 tapasā jitalokānāṃ kāmagāny abhisaṃpatan /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 35, 11.1 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca /
Rām, Ār, 38, 1.2 ukto na pratijagrāha martukāma ivauṣadham //
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 8.1 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara /
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 41, 41.1 samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam /
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 46, 17.1 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam /
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 47, 28.1 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 48, 8.1 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 48, 11.1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
Rām, Ār, 49, 14.1 varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 55, 2.1 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm /
Rām, Ār, 56, 7.2 kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati //
Rām, Ār, 59, 8.1 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ār, 71, 20.2 vilalāpa ca tejasvī kāmād daśarathātmajaḥ //
Rām, Ki, 1, 2.2 sa kāmavaśam āpannaḥ saumitrim idam abravīt //
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Ki, 3, 21.2 ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam //
Rām, Ki, 5, 7.1 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Ki, 11, 33.2 gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara //
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 44.1 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate /
Rām, Ki, 18, 4.1 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam /
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 19.2 rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt //
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 24, 8.2 dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ //
Rām, Ki, 24, 9.2 dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 27, 14.3 mama śokābhibhūtasya kāmasaṃdīpanān sthitān //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 28, 6.1 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam /
Rām, Ki, 28, 21.1 kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān /
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Ki, 29, 3.1 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām /
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Ki, 29, 16.1 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena /
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 32, 5.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām //
Rām, Ki, 32, 15.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam //
Rām, Ki, 34, 9.2 avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati //
Rām, Ki, 36, 11.1 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ /
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 39, 8.1 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ /
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Ki, 52, 30.1 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam /
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Ki, 55, 9.1 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā /
Rām, Ki, 58, 9.1 tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṃgamāḥ /
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 59, 13.2 draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram //
Rām, Ki, 61, 7.1 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiśca maithilī /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Su, 5, 1.1 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk /
Rām, Su, 5, 35.1 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 14, 24.1 kāmabhogaiḥ parityaktā hīnā bandhujanena ca /
Rām, Su, 16, 5.2 na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum //
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 18, 6.2 kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām //
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Su, 20, 4.1 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate /
Rām, Su, 20, 36.2 kāmamanyuparītātmā jānakīṃ paryatarjayat //
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 48, 15.1 rājānaṃ draṣṭukāmena mayāstram anuvartitam /
Rām, Su, 55, 36.1 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ /
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Yu, 5, 9.2 kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet //
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 16, 12.1 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ /
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 32, 6.2 rāghavapriyakāmārthaṃ laṅkām āruruhustadā //
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 40, 63.2 laṅkādvārāṇyupājagmur yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 46, 5.2 śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate /
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 9.2 karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 52, 28.2 bhogāṃśca parivārāṃśca kāmāṃśca vasu dāpaya //
Rām, Yu, 52, 30.3 dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya //
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Yu, 70, 33.1 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ /
Rām, Yu, 70, 37.1 yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam /
Rām, Yu, 70, 37.2 adhanenārthakāmena nārthaḥ śakyo vicinvatā //
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 72, 12.2 astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ //
Rām, Yu, 77, 14.1 hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate /
Rām, Yu, 91, 9.2 prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat //
Rām, Yu, 93, 12.1 mayā tu hitakāmena yaśaśca parirakṣatā /
Rām, Yu, 97, 30.1 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 98, 21.2 vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ //
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 99, 22.1 kāmakrodhasamutthena vyasanena prasaṅginā /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 106, 12.1 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ /
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 112, 5.2 strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam //
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 114, 22.1 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam /
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Yu, 116, 76.1 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ /
Rām, Utt, 6, 29.1 harānnāvāpya te kāmaṃ kāmārim abhivādya ca /
Rām, Utt, 9, 37.2 prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca /
Rām, Utt, 10, 12.2 chettukāmaḥ sa dharmātmā prāptaścātra pitāmahaḥ //
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 26, 6.2 pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ //
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 26, 30.3 kāmamohābhisaṃrabdho maithunāyopacakrame //
Rām, Utt, 26, 37.2 kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama //
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 27, 17.2 durlabhaścaiṣa kāmo 'dya varam āsādya rākṣase //
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 34, 20.1 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ /
Rām, Utt, 35, 21.2 phalānyāhartukāmā vai niṣkrāntā gahane carā //
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 44, 21.2 paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam //
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Rām, Utt, 79, 10.2 yaśaskaraṃ kāmagamaṃ tāruṇye paryavasthitam //
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 86, 5.2 pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu //
Rām, Utt, 90, 23.2 gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ //
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //
Rām, Utt, 99, 17.1 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ /
Saundarānanda
SaundĀ, 1, 40.1 alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye /
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 42.1 na tenābhedi maryādā kāmāddveṣādbhayādapi /
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 2, 63.2 kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja //
SaundĀ, 3, 34.2 kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ //
SaundĀ, 4, 44.1 sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ /
SaundĀ, 5, 23.1 sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 25.1 kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavānahalyām /
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 8, 16.1 vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ /
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 9, 46.1 anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 47.2 rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 11, 4.1 kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ /
SaundĀ, 11, 10.1 abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ /
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 11, 30.1 hṛdi kāmāgninā dīpte kāyena vahato vratam /
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 37.2 kāmeṣu hi satṛṣṇasya na śāntirupapadyate //
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
SaundĀ, 11, 54.1 sukhamutpadyate yacca divi kāmānupāśnatām /
SaundĀ, 12, 3.1 kāmarāgapradhāno 'pi parihāsasamo 'pi san /
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 21.2 yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 13, 36.1 manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
SaundĀ, 15, 4.1 yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi /
SaundĀ, 15, 7.1 arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
SaundĀ, 15, 11.2 parikalpasukhān kāmānna tānsmartumihārhasi //
SaundĀ, 16, 81.1 drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ /
SaundĀ, 16, 83.1 dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 42.1 kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca /
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 53.2 yasmādatastatsukham iñjakatvāt praśāntikāmā yatayastyajanti //
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 17, 71.2 kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ //
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Śvetāśvataropaniṣad
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Abhidharmakośa
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
AbhidhKo, 2, 15.2 upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā //
AbhidhKo, 2, 22.1 kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ /
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
AbhidhKo, 5, 20.1 kāme'kuśalamūlāni rāgapratighamūḍhayaḥ /
Agnipurāṇa
AgniPur, 2, 5.2 kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama //
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 12, 13.2 trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //
AgniPur, 12, 38.1 kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca /
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
AgniPur, 13, 24.1 draupadīṃ hartukāmaṃ taṃ arjunaścājayat kurūn /
AgniPur, 16, 13.1 so 'vāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt /
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
Amarakośa
AKośa, 1, 27.2 kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ //
AKośa, 1, 30.2 sammohanaś ca kāmaś ca pañca bāṇāḥ prakīrtitāḥ //
AKośa, 1, 232.2 kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ //
AKośa, 2, 466.1 trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ /
AKośa, 2, 543.1 kāmagāmyanukāmīno hyatyantīnastathā bhṛśam /
Amaruśataka
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 24.2 parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu //
AHS, Sū., 3, 38.2 nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ //
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 75.1 seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime /
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Śār., 1, 28.2 avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ //
AHS, Śār., 3, 92.1 medhāvī praśithilasaṃdhibandhamāṃso nārīṇām anabhimato 'lpaśukrakāmaḥ /
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 16, 32.1 kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 7, 42.2 sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca //
AHS, Cikitsitasthāna, 11, 43.1 kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ /
AHS, Utt., 3, 39.1 hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ /
AHS, Utt., 3, 41.1 gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam /
AHS, Utt., 3, 41.2 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ //
AHS, Utt., 4, 4.1 prajñāparādhaḥ sutarāṃ tena kāmādijanmanā /
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 6, 30.2 amedhasi skhaladvāci smṛtikāme 'lpapāvake //
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 40, 47.2 vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti //
AHS, Utt., 40, 47.2 vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti //
Bodhicaryāvatāra
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 16.1 gantukāmasya gantuśca yathā bhedaḥ pratīyate /
BoCA, 3, 5.1 nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ /
BoCA, 4, 44.1 galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me /
BoCA, 5, 1.1 śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
BoCA, 5, 22.1 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
BoCA, 5, 23.1 cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ /
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 52.1 parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
BoCA, 6, 101.1 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
BoCA, 6, 123.1 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
BoCA, 7, 64.1 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
BoCA, 8, 40.1 kāmā hy anarthajanakā iha loke paratra ca /
BoCA, 8, 72.2 yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim //
BoCA, 8, 75.1 yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
BoCA, 8, 77.2 mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ //
BoCA, 8, 84.2 kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ //
BoCA, 8, 85.1 evam udvijaya kāmebhyo viveke janayedratim /
BoCA, 9, 55.2 śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham //
BoCA, 10, 43.1 vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ /
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 42.1 tatas tāte divaṃ yāte yātukāme ca bhūpatau /
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 2, 40.2 nivartayitukāmo 'ham āsannān idam uktavān //
BKŚS, 2, 92.1 tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ /
BKŚS, 8, 17.1 kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ /
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 11.2 prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ //
BKŚS, 10, 11.2 prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 232.2 moktukāmā tadā prāṇān punar utprekṣitā mayā //
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 17, 31.1 tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā /
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 18, 228.1 athavā dharmakāmārthān kūṭasthān atra paśyasi /
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 380.1 krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī /
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 20, 106.1 mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ /
BKŚS, 22, 146.1 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate /
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 26, 11.1 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ /
BKŚS, 26, 12.1 tataḥ kramaṃ parityajya kāmāvasthāparaṃparā /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 31.1 nanu dharmād ṛte 'rthakāmayor anutpattireva //
DKCar, 2, 2, 33.1 so 'rthakāmavadbāhyasādhaneṣu nātyāyatate //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 2, 41.1 kiṃtu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam //
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 228.1 tad bravīmi kāmo nāma saṃkalpaḥ iti //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
DKCar, 2, 6, 295.1 tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Divyāvadāna
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 2, 319.0 sa kathayati nāhaṃ kāmairarthī //
Divyāv, 2, 322.0 idānīṃ kāmārthaṃ pravrajasi //
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 4, 23.0 tadyadi bhagavānatītaṃ vyākartukāmo bhavati pṛṣṭhato 'ntardhīyante //
Divyāv, 4, 24.0 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 4, 25.0 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 4, 26.0 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 4, 27.0 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 4, 28.0 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 4, 29.0 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 4, 30.0 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 4, 31.0 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 4, 32.0 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 4, 33.0 yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 140.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 154.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 441.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 442.0 na ca kāmeṣu sajjase vā badhyase vā //
Divyāv, 8, 473.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 474.0 na ca kāmeṣu sajjase vā badhyase vā //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 11, 47.1 tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante //
Divyāv, 11, 48.1 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 11, 49.1 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 11, 50.1 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 11, 51.1 pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante //
Divyāv, 11, 52.1 manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante //
Divyāv, 11, 53.1 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 11, 54.1 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 11, 55.1 devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante //
Divyāv, 11, 56.1 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 11, 57.1 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 11, 58.1 anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 127.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 132.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 138.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 146.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 155.1 nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 413.1 saṃpattikāmo loko vipattipratikūlaḥ //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 461.1 na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate /
Divyāv, 17, 461.2 alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ //
Divyāv, 17, 462.1 api divyeṣu kāmeṣu ratiṃ naivādhigacchati /
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 602.1 kāmāśca lavaṇodakasadṛśāḥ //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 19, 83.1 gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 286.1 sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 547.1 ahaṃ gṛhapatimeva draṣṭukāmaḥ //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Harivaṃśa
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 5, 3.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣv avartata //
HV, 6, 45.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi /
HV, 8, 29.1 tāṃ śaptukāmo bhagavān nāśāya kurunandana /
HV, 8, 30.2 nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā //
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 9, 90.1 bālyāt kāmāc ca mohāc ca saṃharṣāc cāpalena ca /
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
HV, 10, 13.3 sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ //
HV, 11, 8.2 puṣṭikāmena dharmajña kathaṃ puṣṭir avāpyate /
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 10.1 pitaro dharmakāmasya prajākāmasya cābhibho /
HV, 11, 10.1 pitaro dharmakāmasya prajākāmasya cābhibho /
HV, 11, 10.2 puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira //
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 12, 17.2 eṣa dṛṣṭo 'si bhavatā kaṃ kāmaṃ karavāṇi te //
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 12, 38.1 śrāddhāni puṣṭikāmāś ca ye kariṣyanti mānavāḥ /
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
HV, 13, 51.3 sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta //
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 18, 20.1 te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 19, 25.2 coditaḥ krodham uddiśya saktaḥ kāmeṣu vai mayā //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 22, 34.1 sa mārgamāṇaḥ kāmānām antaṃ bharatasattama /
HV, 22, 35.1 sa yadā dadṛśe kāmān vardhamānān mahīpatiḥ /
HV, 22, 36.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat //
HV, 22, 37.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
HV, 22, 37.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
HV, 25, 13.1 sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān /
HV, 29, 23.2 sarvakāmair upacitair maithilenābhipūjitaḥ //
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
Harṣacarita
Harṣacarita, 1, 4.2 kokilā iva jāyante vācālāḥ kāmakāriṇaḥ //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 3, 6.1 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ /
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 5, 7.2 vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ //
Kir, 9, 49.2 saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 11, 20.1 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ /
Kir, 11, 34.2 iti svapnopamān matvā kāmān mā gās tadaṅgatām //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kir, 17, 37.2 tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam //
Kir, 18, 13.2 kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā //
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 46.1 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai /
Kumārasaṃbhava
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
KāSū, 1, 2, 3.1 kāmaṃ ca yauvane //
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 32.1 na kāmāṃścaret /
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 1, 2, 36.1 śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ /
KāSū, 1, 2, 38.2 evam arthaṃ ca kāmaṃ ca dharmaṃ copācaran naraḥ /
KāSū, 1, 3, 15.3 kāmasya tadātmakatvāt //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 9.1 virasaṃ vā mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati //
KāSū, 2, 7, 1.2 vivādātmakatvād vāmaśīlatvācca kāmasya //
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
KāSū, 2, 9, 31.2 yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ //
KāSū, 4, 1, 43.1 dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca /
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 1, 4.1 daśa tu kāmasya sthānāni //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 6, 1, 1.4 kāmaparāsu hi puṃsāṃ viśvāsayogāt /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 2, 6.9 pratyāgate kāmapūjā /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 12.2 anurāgād āgantukāmaḥ sa bahu dāsyati /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 4.1 artho dharmaḥ kāma ityarthatrivargaḥ /
KāSū, 6, 6, 12.1 evaṃ dharmakāmayor apyanubandhān yojayet //
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 23.2 saṃkirecca tathā dharmakāmāvapi /
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
KāSū, 7, 2, 56.1 rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm /
Kātyāyanasmṛti
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 714.1 śikṣito 'pi śritaṃ kāmam antevāsī samācaret /
KātySmṛ, 1, 719.1 śīlādhyayanasampanne tadūnaṃ karma kāmataḥ /
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 757.2 kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
Kāvyādarśa
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
Kāvyālaṃkāra
KāvyAl, 1, 2.1 dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
KāvyAl, 5, 36.1 dharmārthakāmakopānāṃ saṃśrayātsā caturvidhā /
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 53.1 dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
KūPur, 1, 2, 55.1 yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 58.1 tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
KūPur, 1, 6, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
KūPur, 1, 8, 20.1 śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
KūPur, 1, 8, 24.1 kāmasya harṣaḥ putro 'bhūd devānando vyajāyata /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 11, 307.1 ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 15, 106.2 kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ //
KūPur, 1, 15, 125.2 āhartukāmo girijāmājagāmātha mandaram //
KūPur, 1, 16, 53.2 vyapetarāgaṃ ditijeśvaraṃ taṃ prakartukāmaḥ śaraṇaṃ prapannam //
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 19, 13.2 praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ /
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 22, 24.1 adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
KūPur, 1, 22, 26.2 kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā //
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
KūPur, 1, 22, 40.2 kartukāmo hi nirbījaṃ tasyāghamidamabravīt //
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 24, 77.2 mahyaṃ sarvātmanā kāmān prayaccha parameśvara //
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 14.1 kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
KūPur, 1, 25, 16.1 tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ /
KūPur, 1, 28, 49.2 kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 34, 32.2 īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ //
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 1, 44, 19.2 nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā //
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 14, 17.1 kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
KūPur, 2, 14, 21.1 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 66.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ //
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
KūPur, 2, 20, 14.2 śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam //
KūPur, 2, 20, 16.2 kauje sarvatra vijayaṃ sarvān kāmān budhasya tu //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 89.1 bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
KūPur, 2, 22, 93.2 aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ //
KūPur, 2, 23, 53.1 pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
KūPur, 2, 23, 59.1 yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
KūPur, 2, 26, 39.2 brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ //
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
KūPur, 2, 27, 16.1 yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
KūPur, 2, 28, 29.2 ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham //
KūPur, 2, 29, 26.1 upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 33, 3.1 dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
KūPur, 2, 33, 20.2 udumbaraṃ ca kāmena taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 58.1 uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 34, 43.2 surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt //
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 15.2 anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ //
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 53.2 kāmatīrthamiti khyātaṃ yatra kāmo 'rcayad bhavam //
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 130.1 dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Laṅkāvatārasūtra
LAS, 1, 9.3 śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ //
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.37 ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati /
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
Liṅgapurāṇa
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 8, 25.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
LiPur, 1, 8, 25.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
LiPur, 1, 9, 33.2 yadyadvastu samādāya bhoktumicchati kāmataḥ //
LiPur, 1, 9, 38.1 bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ /
LiPur, 1, 9, 45.2 kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam //
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 14, 2.2 sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ //
LiPur, 1, 14, 3.1 tasya cintayamānasya putrakāmasya vai prabhoḥ /
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 40, 84.1 sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca /
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 55, 75.1 vimāne ca sthitā divye kāmage vātaraṃhasi /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 65, 138.2 mahāmanā mahākāmaś cittakāmo jitendriyaḥ //
LiPur, 1, 66, 81.1 abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam /
LiPur, 1, 67, 15.2 yābhiḥ pratyāharet kāmān sarvato'ṅgāni kūrmavat //
LiPur, 1, 67, 16.2 na jātu kāmaḥ kāmānāmupabhogena śāmyati //
LiPur, 1, 67, 16.2 na jātu kāmaḥ kāmānāmupabhogena śāmyati //
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 70, 298.2 kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata //
LiPur, 1, 71, 74.1 śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk /
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 76, 2.2 kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt //
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 33.2 saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam //
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 81, 55.1 yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate /
LiPur, 1, 82, 71.2 sumukhī durmukhī caiva kāmukī kāmavardhanī //
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 82, 113.2 arthakāmo labhedarthaṃ putrakāmo bahūn sutān //
LiPur, 1, 82, 113.2 arthakāmo labhedarthaṃ putrakāmo bahūn sutān //
LiPur, 1, 82, 114.2 yānyānprārthayate kāmānmānavaḥ śravaṇādiha //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 85, 205.1 sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ /
LiPur, 1, 86, 15.1 nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā /
LiPur, 1, 86, 24.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
LiPur, 1, 86, 24.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 89, 98.1 maithunātkāmato viprāstathaiva paruṣādibhiḥ /
LiPur, 1, 90, 7.2 upetya tu striyaṃ kāmātprāyaścittaṃ vinirdiśet //
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 92, 97.1 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt /
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 1, 98, 58.2 unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ //
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 8, 14.2 tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā //
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 35.1 tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
LiPur, 2, 22, 61.2 pūjanīyāḥ prayatnena dharmakāmārthasiddhaye //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 24, 41.1 yānyāṃścintayate kāmāṃs tānprāpnoti mānavaḥ //
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 7, 13.1 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam /
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 7, 29.1 sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram /
MPur, 11, 33.1 tasmācca dharmakāmārthī citreṣvāyataneṣu ca /
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 13, 25.2 smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ //
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 15, 14.1 sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ /
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 20, 21.1 rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām /
MPur, 21, 32.1 hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ /
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 22, 22.1 adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam /
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 24, 15.1 dharmārthakāmāndharmeṇa samam evābhyapālayat /
MPur, 24, 15.2 dharmārthakāmāḥ saṃdraṣṭumājagmuḥ kautukātpurā //
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 24, 19.1 kāmo'pyāha tavonmādo bhavitā gandhamādane /
MPur, 24, 29.2 sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā //
MPur, 24, 59.1 yauvanena calānkāmānyuvā yuvatibhiḥ saha /
MPur, 24, 62.2 kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ //
MPur, 24, 63.2 ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām //
MPur, 24, 69.1 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha /
MPur, 26, 16.3 yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ //
MPur, 26, 19.2 śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ //
MPur, 26, 20.1 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati /
MPur, 29, 16.2 yaṃ kāmamabhijānāsi devayāni śucismite /
MPur, 29, 18.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam //
MPur, 29, 20.2 yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe /
MPur, 29, 21.2 yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam /
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 32, 3.3 sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam //
MPur, 32, 4.1 nāhamanyāyataḥ kāmamācarāmi śucismite /
MPur, 32, 15.1 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham /
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 33, 29.2 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MPur, 33, 31.3 sarvakāmasamṛddhārthā bhaviṣyati tava prajā //
MPur, 34, 4.2 dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān //
MPur, 34, 8.1 sa samprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MPur, 34, 10.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
MPur, 34, 10.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
MPur, 34, 15.1 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam /
MPur, 34, 24.1 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā /
MPur, 39, 12.2 anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti /
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 40, 14.1 yastu kāmānparityajya tyaktakarmā jitendriyaḥ /
MPur, 41, 2.2 aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 47, 10.1 atha kāmānmahābāhurdevakyāḥ samapūrayat /
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 48, 37.2 kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat //
MPur, 51, 31.1 saharakṣastu vai kāmāngṛhe sa vasate nṛṇām /
MPur, 53, 37.2 dharmārthakāmamokṣārtham āgneyamadhikṛtya ca //
MPur, 53, 47.1 yatra dharmārthakāmānāṃ mokṣasya ca rasātale /
MPur, 53, 67.1 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate /
MPur, 53, 72.2 vālmīkinā ca lokeṣu dharmakāmārthasādhanam /
MPur, 54, 29.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 59, 17.2 sarvānkāmānavāpnoti phalaṃ cānantyamaśnute //
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 60, 44.2 sarvānkāmānavāpnoti padamatyantamaśnute /
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 62, 12.2 padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ //
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 70, 7.3 matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam //
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 35.1 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe /
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 52.1 yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā /
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 71, 4.1 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute /
MPur, 71, 6.2 gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 73, 5.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 75, 12.1 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam /
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 79, 1.3 sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm //
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 83, 21.1 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam /
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 93, 6.1 tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ /
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 93, 78.2 sarvānkāmānavāpnoti pretya svarge mahīyate //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 116.2 sa taṃ kāmamavāpnoti padamānantyam aśnute //
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 93, 136.3 sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet //
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
MPur, 104, 17.2 manasā cintayankāmānavāpnoti supuṣkalān //
MPur, 104, 18.3 īpsitāṃllabhate kāmānyatra yatrābhijāyate //
MPur, 105, 5.1 īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ /
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 107, 4.1 akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 114, 13.2 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu //
MPur, 115, 12.1 upoṣya pūjayāmāsa rājyakāmo janārdanam /
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 118, 69.1 tadāśramaṃ manohāri yatra kāmadharā dharā /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 120, 48.2 sarvānkāmānavāpto'sau varadānena keśavāt //
MPur, 121, 64.1 paraspareṇa dviguṇā dharmataḥ kāmato'rthataḥ /
MPur, 121, 81.1 ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato'rthataḥ /
MPur, 124, 98.1 tatrāsate prajākāmā ṛṣayo ye'gnihotriṇaḥ /
MPur, 124, 99.2 prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ //
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
MPur, 125, 46.1 yugākṣakoṭī te tasya arthakāmāvubhau smṛtau /
MPur, 126, 43.2 kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ //
MPur, 131, 6.1 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt /
MPur, 131, 10.2 arthe dharme ca kāme ca nidadhuste matīḥ svayam //
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 131, 33.1 kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca /
MPur, 136, 15.2 kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva //
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 140, 22.1 dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta /
MPur, 142, 67.2 artho dharmaśca kāmaśca yaśo vijaya eva ca //
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 144, 100.2 sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca //
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 146, 77.3 kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 8.2 yathā prāptaṃ parityajya kāmaṃ kamalalocana //
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 154, 75.2 bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī //
MPur, 154, 84.2 te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ //
MPur, 154, 212.1 kāma uvāca /
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 234.1 dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ /
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 281.2 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata /
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 154, 312.3 tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha //
MPur, 154, 314.2 putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane //
MPur, 154, 325.1 vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ /
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 154, 449.1 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām /
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 154, 573.0 puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ //
MPur, 156, 34.2 aprāptakāmā samprāptā kimetatsaṃśayo mama //
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 158, 9.2 śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ //
MPur, 158, 23.2 sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ //
MPur, 158, 40.2 pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam //
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 160, 4.2 kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
MPur, 161, 10.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi //
MPur, 161, 15.1 ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ /
MPur, 161, 16.3 sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ //
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 161, 39.2 vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām //
MPur, 161, 47.1 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 169, 7.2 āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ //
MPur, 170, 16.2 āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ //
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 16.2 śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 21.1 kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate /
NāSmṛ, 1, 1, 38.2 ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā //
NāSmṛ, 1, 1, 45.1 nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ /
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 1, 98.1 āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā /
NāSmṛ, 2, 5, 38.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 49.2 kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā //
NāSmṛ, 2, 12, 50.2 upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 85.1 kule tadavaśeṣe tu saṃtānārthaṃ na kāmataḥ /
NāSmṛ, 2, 12, 88.1 ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ /
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
Nāṭyaśāstra
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
NāṭŚ, 1, 108.2 kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ //
NāṭŚ, 1, 109.1 dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
NāṭŚ, 1, 109.1 dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 24, 2.0 kāmī kāmaḥ kāmyam iti //
PABh zu PāśupSūtra, 1, 24, 4.0 kāmo 'syecchā //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
PABh zu PāśupSūtra, 2, 6, 3.0 kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ //
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 4, 7.1, 28.2 saṃcitvā naramevainaṃ kāmānāmavitṛptikam /
PABh zu PāśupSūtra, 5, 7, 31.0 vāyukāmakrodhapāṭaliputravat //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 34, 18.0 kāmārjanādimūlatvāt //
PABh zu PāśupSūtra, 5, 34, 19.2 kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 34, 75.2 na jātu kāmaḥ kāmānām upabhogena śāmyati /
PABh zu PāśupSūtra, 5, 34, 75.2 na jātu kāmaḥ kāmānām upabhogena śāmyati /
PABh zu PāśupSūtra, 5, 34, 108.2 kāmaḥ krodhaśca lobhaśca bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 4.0 kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ //
Saṃvitsiddhi
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 13, 22.2 samyagvāntā salilasarakanyastā bhoktukāmā satī caret /
Su, Sū., 19, 24.2 teṣāṃ satkārakāmānāṃ prayatetāntarātmanā /
Su, Sū., 31, 15.2 muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Cik., 26, 37.2 yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu //
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Tantrākhyāyikā
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 1.0 grāmakāmo yajeta svargakāmo yajeta ityato'pi śāstrasāmarthyān nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 1.0 grāmakāmo yajeta svargakāmo yajeta ityato'pi śāstrasāmarthyān nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya vā dveṣapūrvikāpi grāmakāmeṣṭyādau //
Varāhapurāṇa
VarPur, 27, 12.1 balena caturaṅgeṇa hantukāmo bhavaṃ mṛdhe /
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
VarPur, 27, 33.1 kāmaṃ yogeśvarīṃ viddhi krodho māheśvarīṃ tathā /
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 1, 12, 38.3 prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
ViPur, 1, 13, 18.2 asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
ViPur, 1, 13, 50.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 1, 15, 102.1 sargakāmas tato vidvān sa maitreya prajāpatiḥ /
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 19, 51.2 niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
ViPur, 1, 20, 27.1 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā /
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 13, 52.2 jātismaro 'sau pāpasya kṣayakāma uvāha tām //
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 3, 8, 17.2 hitakāmo haristena toṣyate sarvadā sukham //
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 11, 6.1 apīḍayā tayoḥ kāmamubhayorapi cintayet /
ViPur, 3, 11, 7.1 parityajedarthakāmau dharmapīḍākarau nṛpa /
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 126.2 yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi //
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 3, 15, 22.1 kāle tatrātithiṃ prāptamannakāmaṃ nṛpādhvagam /
ViPur, 3, 15, 51.2 śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ //
ViPur, 3, 18, 64.1 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ /
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 44.2 nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ /
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 10, 21.1 anudinaṃ copabhogataḥ kāmān atiramyān mene //
ViPur, 4, 10, 23.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ViPur, 4, 10, 23.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 12, 14.2 apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata //
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
ViPur, 5, 1, 86.2 nṝṇāmaśeṣakāmāṃstvaṃ prasannā sampradāsyasi //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 19, 22.1 tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 5, 27, 29.1 kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ /
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 37, 8.2 iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati //
ViPur, 5, 38, 26.2 ābhīrairapakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 7, 9.1 aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai /
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 28, 48.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
ViSmṛ, 52, 16.1 jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau /
ViSmṛ, 71, 84.1 dharmaviruddhau cārthakāmau //
ViSmṛ, 71, 90.2 tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ //
ViSmṛ, 78, 4.1 sarvān kāmān baudhe //
ViSmṛ, 78, 15.1 sarvān kāmān paitrye //
ViSmṛ, 78, 26.1 sarvān kāmān vaiśvadeve //
ViSmṛ, 78, 28.1 sarvān kāmān śravaṇe //
ViSmṛ, 78, 38.1 sarvān kāmāṃs tṛtīyāyām //
ViSmṛ, 78, 49.1 sarvān kāmān pañcadaśyām //
ViSmṛ, 92, 15.1 taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām //
ViSmṛ, 96, 50.1 kāmakrodhalobhamohamadamātsaryasthānam //
ViSmṛ, 98, 4.1 vasudhāpi labdhakāmā tathā cakre //
ViSmṛ, 98, 102.2 uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā //
ViSmṛ, 100, 3.2 śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā //
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
YāSmṛ, 1, 32.2 brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan //
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 1, 67.2 svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet //
YāSmṛ, 1, 115.2 dharmārthakāmān sve kāle yathāśakti na hāpayet //
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 1, 181.1 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret /
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret /
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api //
YāSmṛ, 1, 328.2 vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //
YāSmṛ, 2, 47.1 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 2, 288.1 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
YāSmṛ, 3, 184.2 tenāgnihotriṇo yānti svargakāmā divaṃ prati //
YāSmṛ, 3, 226.2 kāmato vyavahāryas tu vacanād iha jāyate //
YāSmṛ, 3, 233.2 liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api //
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
YāSmṛ, 3, 331.1 vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā /
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Śatakatraya
ŚTr, 2, 22.1 adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā /
ŚTr, 2, 26.2 mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
ŚTr, 2, 92.1 taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ /
ŚTr, 2, 103.2 ramaṇīye 'pi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ //
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
Śikṣāsamuccaya
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
ŚiSam, 1, 58.3 kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.2 parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.2 sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.2 kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām //
Abhidhānacintāmaṇi
AbhCint, 1, 73.1 kāmo mithyātvamajñānaṃ nidrā cāviratistathā /
AbhCint, 2, 141.2 madhudīpamārau madhusārathiḥ smaro viṣamāyudho darpakakāmahṛcchayāḥ //
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 43.1 śaktitrayodbhavaṃ bījaṃ bījāt kāmo viṣaṃ tataḥ //
AmarŚās, 1, 44.1 kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet //
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Aṣṭāvakragīta, 3, 8.2 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā //
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Aṣṭāvakragīta, 10, 7.1 alam arthena kāmena sukṛtenāpi karmaṇā /
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.2 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham //
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 10.1 kāmasya nendriyaprītirlābho jīveta yāvatā /
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 6, 23.1 sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
BhāgPur, 1, 6, 23.2 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān //
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 8, 35.1 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ /
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 11, 4.2 ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā //
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 1, 12, 6.1 kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 1, 17, 39.2 tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam //
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 2, 3, 4.1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
BhāgPur, 2, 3, 4.1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
BhāgPur, 2, 3, 4.2 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām //
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
BhāgPur, 2, 3, 5.2 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau //
BhāgPur, 2, 3, 6.1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
BhāgPur, 2, 3, 6.2 ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam //
BhāgPur, 2, 3, 7.1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 2, 3, 8.2 rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān //
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 2, 21.1 svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ /
BhāgPur, 3, 3, 19.2 kāmān siṣeve dvārvatyām asaktaḥ sāṃkhyam āsthitaḥ //
BhāgPur, 3, 3, 23.1 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān /
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 7, 3.1 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 9, 8.2 kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me //
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 9, 40.2 tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ //
BhāgPur, 3, 12, 26.1 hṛdi kāmo bhruvaḥ krodho lobhaś cādharadacchadāt /
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 14, 8.2 apatyakāmā cakame saṃdhyāyāṃ hṛcchayārditā //
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 3, 14, 17.2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ //
BhāgPur, 3, 14, 22.1 athāpi kāmam etaṃ te prajātyai karavāṇy alam /
BhāgPur, 3, 15, 16.1 yatra naiḥśreyasaṃ nāma vanaṃ kāmadughair drumaiḥ /
BhāgPur, 3, 15, 31.2 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 15.1 tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum /
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 3, 22, 15.2 bāḍham udvoḍhukāmo 'ham aprattā ca tavātmajā /
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 23, 3.1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 41.1 bhrājiṣṇunā vimānena kāmagena mahīyasā /
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 3, 25, 14.2 ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganipuṇam //
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 26, 27.2 yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ //
BhāgPur, 3, 32, 1.3 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān //
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 3, 32, 17.1 rajasā kuṇṭhamanasaḥ kāmātmāno 'jitendriyāḥ /
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 6, 13.1 āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ /
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 13, 32.2 iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk //
BhāgPur, 4, 13, 34.1 tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ /
BhāgPur, 4, 17, 1.3 chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca //
BhāgPur, 4, 18, 9.2 dhokṣye kṣīramayānkāmānanurūpaṃ ca dohanam //
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 20, 5.1 ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ /
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 22, 49.2 āptakāmamivātmānaṃ mena ātmanyavasthitaḥ //
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 4, 25, 12.2 kāmānkāmayamāno 'sau tasya tasyopapattaye //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 4, 27, 11.2 devānpitṝnbhūtapatīnnānākāmo yathā bhavān //
BhāgPur, 4, 27, 14.2 parivṛttyā vilumpanti sarvakāmavinirmitām //
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 8, 6, 17.2 vihartukāmastān āha samudronmathanādibhiḥ //
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 8, 8, 38.2 iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
BhāgPur, 8, 8, 47.2 daityayūthapacetaḥsu kāmamuddīpayan muhuḥ //
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
BhāgPur, 10, 3, 35.2 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ //
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 10, 5, 16.1 taistaiḥ kāmairadīnātmā yathocitamapūjayat /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 4, 7.2 kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam /
BhāgPur, 11, 5, 1.3 teṣām aśāntakāmānāṃ kā niṣṭhāvijitātmanām //
BhāgPur, 11, 7, 15.1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
BhāgPur, 11, 7, 27.1 prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ /
BhāgPur, 11, 7, 29.1 janeṣu dahyamāneṣu kāmalobhadavāgninā /
BhāgPur, 11, 8, 6.1 samṛddhakāmo hīno vā nārāyaṇaparo muniḥ /
BhāgPur, 11, 8, 30.3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
BhāgPur, 11, 10, 25.1 strībhiḥ kāmagāyanena kiṅkiṇījālamālinā /
BhāgPur, 11, 10, 27.2 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ //
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 11, 29.1 kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ /
BhāgPur, 11, 12, 13.1 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ /
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
BhāgPur, 11, 13, 11.1 karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ /
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 14, 17.2 kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama //
BhāgPur, 11, 15, 5.1 guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati /
BhāgPur, 11, 15, 17.2 paramānandam āpnoti yatra kāmo 'vasīyate //
BhāgPur, 11, 17, 20.2 kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām //
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
BhāgPur, 11, 18, 10.2 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ //
BhāgPur, 11, 18, 23.2 viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat //
BhāgPur, 11, 18, 38.1 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān /
BhāgPur, 11, 19, 22.2 mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
BhāgPur, 11, 20, 27.2 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ //
BhāgPur, 11, 20, 28.2 juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan //
BhāgPur, 11, 20, 29.2 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite //
BhāgPur, 11, 21, 1.3 kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te //
BhāgPur, 11, 21, 19.2 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām //
BhāgPur, 11, 21, 19.2 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām //
BhāgPur, 11, 21, 24.1 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca /
Bhāratamañjarī
BhāMañj, 1, 209.2 dadarśa yamunātīre tartukāmaḥ parāśaraḥ //
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 1, 583.2 atṛpta iva kāmānāṃ prayātastridaśālayam //
BhāMañj, 1, 783.2 svayaṃ bhagavatā dattā kāmena kamalekṣaṇā //
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1281.1 tāṃ dadarśārjunaḥ kāmasadmavibhramaśālinīm /
BhāMañj, 1, 1320.1 sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ /
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 183.2 kāmo vivitsā ca vimohayuktā doṣā nṛṇāṃ dvādaśaghoramṛtyuḥ //
BhāMañj, 5, 266.1 artho garīyānsatataṃ mūlatvāddharmakāmayoḥ /
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 92.1 kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
BhāMañj, 6, 96.1 ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 7, 427.1 praveṣṭukāmam ācāryastam abhyetyābravīttataḥ /
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 12, 74.1 śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ /
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 67.2 purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ //
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 425.2 krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau //
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 679.2 śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ //
BhāMañj, 13, 738.1 kāmo 'rtheṣu vipanmūlaṃ saṃtoṣaḥ paramaṃ sukham /
BhāMañj, 13, 738.2 niṣkāmaśca sakāmaśca matau me svastharogiṇau //
BhāMañj, 13, 740.1 tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām /
BhāMañj, 13, 771.2 parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi //
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
BhāMañj, 13, 809.1 atrāntare tamabhyetya kāmakrodhau vivādinau /
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 836.2 mūlabījapariploṣā yeṣu kāmo na jāyate //
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 986.1 varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ /
BhāMañj, 13, 991.2 arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim /
BhāMañj, 13, 1120.2 putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt //
BhāMañj, 13, 1128.2 yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati //
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1184.1 taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ /
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
BhāMañj, 13, 1755.2 tatkāmamapibatkopāddayitāmājahāra ca //
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
Bījanighaṇṭu
BījaN, 1, 13.2 trimūrtir manmathaḥ kāmaḥ bījaṃ trailokyamohanam klīṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Devīkālottarāgama
DevīĀgama, 1, 55.2 dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ //
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
Garuḍapurāṇa
GarPur, 1, 2, 12.1 sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha /
GarPur, 1, 2, 30.3 stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ //
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 5, 34.2 kāmasya ca ratirbhāryā tatputro harṣa ucyate //
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 11, 35.2 vāsudevo balaḥ kāmo hyaniruddho yathākramam //
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 32, 41.1 sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 48, 8.1 śāntikarmidhānena sarvakāmārthasiddhaye /
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 51, 18.2 santānakāmaḥ satataṃ pūjayedvai purandaram //
GarPur, 1, 51, 19.1 brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 51, 20.2 bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam //
GarPur, 1, 51, 20.2 bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam //
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo vā pūjayettu gadādharam //
GarPur, 1, 51, 32.2 svargāyurbhūtikāmena dānaṃ pāpopaśāntaye //
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 82, 16.2 snātukāmā gayātīrthaṃ vyāsa yāsa yānti na saṃśayaḥ //
GarPur, 1, 83, 18.1 muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt /
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 86, 30.2 sarvānkāmānavāpnoti sampūjyādigadādharam //
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 89, 25.2 bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ //
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 96, 71.1 cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ /
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 96, 73.3 māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim //
GarPur, 1, 99, 43.2 kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 101, 1.2 śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān /
GarPur, 1, 101, 1.2 śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān /
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 73.1 kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute //
GarPur, 1, 106, 5.1 kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ /
GarPur, 1, 108, 2.1 sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
GarPur, 1, 109, 46.2 śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ //
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
GarPur, 1, 112, 25.1 tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
GarPur, 1, 114, 7.1 viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 130, 7.1 dhanaputrādikāmastu tyajed etad anodanaḥ /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 147, 26.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ //
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 167, 25.2 śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān //
GarPur, 1, 167, 31.1 kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
Gītagovinda
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 4, 31.1 hariḥ iti hariḥ iti japati sakāmam /
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 7, 72.2 hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Hitopadeśa
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 43.2 dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 3, 4.6 tām ākhyātukāma eva satvaram āgato 'ham /
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 9.7 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Hitop, 4, 98.2 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Kathāsaritsāgara
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 1, 4, 21.2 agacchattapase khinno vidyākāmo himālayam //
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 53.1 hā priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 4, 138.2 niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ //
KSS, 2, 5, 75.2 serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī //
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 6, 70.1 anumene ca kāmasya janma cetasi dehinām /
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 33.2 gaurī putrārthinī kāmaṃ janayiṣyaty asāviti //
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 2, 92.2 vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 5, 3, 24.2 kāmaṃ bhagavatī kena bhajyate bhavitavyatā //
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
Kālikāpurāṇa
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 54, 27.2 sa kāmānprāpya cābhīṣṭān mama loke pramodate //
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
KālPur, 55, 12.2 tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 83.2 lakṣeṇa sādhayet kāmaṃ puraścaraṇapūrvakam //
KālPur, 55, 96.1 kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet /
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
KālPur, 56, 44.1 oṃ krīṃ saḥ kāmeśvarī kāmānabhitiṣṭhatu rakṣatu /
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
Maṇimāhātmya
MaṇiMāh, 1, 33.1 kṛṣṇabindudharaḥ śuklaḥ sa maṇiḥ sarvakāmadaḥ /
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
MBhT, 12, 18.2 lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake //
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 19.2 so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ //
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 4.0 yathā jyotiṣṭomena yajeta svargakāmaḥ na kalañjaṃ bhakṣayet ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
Narmamālā
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
KṣNarm, 2, 90.2 iyamāpāṇḍuramukhī ratikāmena pīḍitā //
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
KṣNarm, 3, 17.2 indrajālī latāveśī vijñānī kāmatāttvikaḥ //
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 2.0 prāṇamedhākāmaḥ ityuttare vā satyo calanaṃ gṛhyate //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Śār., 3, 5.1, 2.0 kāma alpatvaṃ indriyārtheṣvabhikāṅkṣā cābhipretam //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 3.2 vasantakāmayordūtī kuntī kālavṛntikā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 178.2 prāgupanayanāt kāmacārakāmavādabhakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 181.0 kāmavādo 'ślīlādibhāṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 182.0 kāmabhakṣaḥ paryuṣitādibhakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.1 brahmavarcasakāmasya kāryaṃ viprasya pañcame /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.2 kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam //
Rasahṛdayatantra
RHT, 1, 27.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
RHT, 19, 61.2 strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ //
Rasamañjarī
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 6, 284.1 medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 9, 34.2 vṛddhāpi kāminī kāmaṃ bāleva kurute ratim //
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
Rasaprakāśasudhākara
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 13.1 lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /
RPSudh, 6, 52.1 kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
RPSudh, 12, 15.2 madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva //
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
Rasaratnasamuccaya
RRS, 1, 54.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
Rasaratnākara
RRĀ, Ras.kh., 1, 12.2 rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ //
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, Ras.kh., 6, 59.2 divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 7, 43.2 sā yojyā kāmakāle tu nārīṇāṃ yonigahvare //
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 36.2 yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
Rasendracintāmaṇi
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 6, 78.1 medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
RCint, 6, 78.1 medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
RCint, 8, 214.1 vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasārṇava
RArṇ, 1, 4.2 devadeva mahādeva kāla kāmāṅgadāhaka /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 8, 83.2 pāṭalīpippalīkāmakākatuṇḍīrasānvitam //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 52.1 yathā kāmo'pyudayati sustrīrūpanirīkṣaṇāt /
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Rājanighaṇṭu
RājNigh, 2, 21.2 ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ //
RājNigh, Śat., 196.2 kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam //
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
RājNigh, Āmr, 18.2 mahārājaphalaḥ kāmo mahācūtas trayodaśa //
RājNigh, 12, 54.2 kāmāture ca taruṇe kastūrī bahulaparimalā bhavati //
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.2 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Skandapurāṇa
SkPur, 3, 10.2 putrakāmaḥ prajāhetostapastīvraṃ cakāra ha //
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 10, 35.2 aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca //
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 60.1 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
SkPur, 15, 4.1 athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram /
SkPur, 15, 13.2 evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam /
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 20, 11.1 namaḥ kāmāṅganāśāya yogasambhavahetave /
SkPur, 20, 16.2 saṃsārotpattināśāya sarvakāmapradāya ca //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 25, 16.2 anugraheṇa yuktena yoktumarhasi kāmada //
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
Smaradīpikā
Smaradīpikā, 1, 2.1 samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ /
Smaradīpikā, 1, 6.2 jñātavyo hy anvitaḥ kāmo dhruvaṃ śṛṅgāram icchatā //
Smaradīpikā, 1, 10.1 yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ /
Smaradīpikā, 1, 37.1 snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
Smaradīpikā, 1, 41.2 kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca //
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Tantrasāra
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 3, 146.2 kāmatattvamiti śrīmatkulaguhvara ucyate //
TĀ, 3, 170.1 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
TĀ, 3, 172.2 icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam //
TĀ, 8, 21.1 netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
TĀ, 8, 290.2 tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā //
TĀ, 8, 309.1 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
TĀ, 26, 11.2 kāmyavarjaṃ yataḥ kāmāś citrāś citrābhyupāyakāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 8.2 tena sārdhaṃ mahādevī sadā kāmakutūhalā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.2 kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.1 nānāsukhavilāsena sadā kāmena vartate /
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
Ānandakanda
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 6, 76.1 triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 19, 93.2 samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ //
ĀK, 1, 20, 16.2 kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram //
ĀK, 1, 21, 22.2 ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt //
ĀK, 1, 21, 63.1 praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām /
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
Āryāsaptaśatī
Āsapt, 1, 29.2 vāmācaraṇapravaṇau praṇamtatau kāminīkāmau //
Āsapt, 2, 182.2 kāmo 'pi tatra sāyakam akīrtiśaṅkī na saṃdhatte //
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 9.0 mānasān doṣāniti kāmakrodhādīn //
ĀVDīp zu Ca, Cik., 2, 2, 2.0 prāṇakāmaśabdam adhikṛtya kṛtam iti prāṇakāmīyam //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 9.0 manaḥśayaḥ kāmaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 36.2 tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ //
Śukasaptati
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 5, 4.2 kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
Śusa, 8, 3.6 tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
Śusa, 11, 1.1 pradoṣasamaye 'nyasminkāminī kāmamohitā /
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 11, 19.2 gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet //
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.1 kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ /
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 16.1 dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ /
Śyainikaśāstra, 2, 16.1 dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ /
Śyainikaśāstra, 2, 17.2 svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu //
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Śyainikaśāstra, 2, 20.2 sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate //
Śyainikaśāstra, 2, 23.2 pratyakṣeṇārthakāmasya siddhigāne pradṛśyate //
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 28.2 anyadā na tathā yena tena kāmaikavedanam //
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Śyainikaśāstra, 7, 26.2 prajānāṃ hitakāmena hyagastyena mahātmanā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 5.0 kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
ACint, 1, 113.2 kāmāhlādavisāriṇī śramaharā tiktātivahnipradā //
Bhāvaprakāśa
BhPr, 6, 2, 122.2 bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 9.0 phaladvayaṃ sa prāpnoti prajāṃ kāmasukhaṃ tathā //
Gheraṇḍasaṃhitā
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi vā /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 7, 51.3 ity uktvā prayayau so 'pi yathākāmaṃ svam āśramam //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 85.1 tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt /
GokPurS, 9, 30.1 tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame /
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 9, 45.2 harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 9, 54.1 kāma uvāca /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 57.2 kāmo gokarṇam āsādya koṭitīrthasya pūrvataḥ //
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 42.2 pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt //
GokPurS, 10, 54.1 tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt /
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
GokPurS, 10, 86.2 mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt //
GokPurS, 12, 22.1 sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate /
GokPurS, 12, 98.2 yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.1 rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam /
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
GokPurS, 12, 102.1 āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt /
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 169.2 daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat //
HBhVil, 1, 182.3 dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ /
HBhVil, 2, 19.3 phālgune sarvakāmāḥ syur malamāsaṃ parityajet //
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 2, 216.1 jayapratāpakāmāṃs tu āgneyenābhiṣecayet /
HBhVil, 2, 218.1 dravyasampattikāmasya kaubereṇa vidhīyate /
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 79.3 kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ //
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 318.3 mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm //
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.2 kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān /
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 361.3 tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye //
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 170.0 tasmāt prajākāmāya paśukāmāya na pravṛñjyāt //
KaṭhĀ, 3, 4, 170.0 tasmāt prajākāmāya paśukāmāya na pravṛñjyāt //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 24.2 udvegakrodhakāmeṣu bhayacintodaye tathā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 55.1 sarvān kāmān avāpnoti dvijasampāditair iha /
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 12, 64.2 gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi //
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
Rasasaṃketakalikā
RSK, 3, 16.2 sarvarogaharī kāmajananī kṣutprabodhanī //
RSK, 4, 106.2 rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ //
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
RAK, 1, 177.2 sparśavedhe tu sā jñeyā dharmakāmārthasādhinī //
RAK, 1, 260.2 tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam //
RAK, 1, 338.1 vidhinā bhakṣayennityaṃ sarvakāmaphalapradam /
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 7, 258.1 atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet /
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 10, 30.1 buddhatve sthātukāmena svayaṃbhūjñānamicchatā /
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 99.1 parinirvāyitukāmo bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 76.1 atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet /
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 18, 110.1 bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 115.1 tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti //
SDhPS, 18, 116.1 pratyekabuddhā apyasya darśanakāmā bhaviṣyanti //
SDhPS, 18, 117.1 buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.1 varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 20, 15.2 tatastajjñātukāmo 'haṃ prasthito rājasattama //
SkPur (Rkh), Revākhaṇḍa, 20, 25.1 taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 37.1 pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 41.1 yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā /
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 14.1 evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 7.2 sarvānkāmān avāpnoti rājannatraiva savarthā //
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 2.2 kathaṃ devo jagaddhātā kāmena kaluṣīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 20.1 narmadātaṭam āśritya snātukāmo mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 38, 31.2 yuvatīnāṃ manas tāsāṃ kāmena kaluṣīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 29.2 yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 66, 8.1 snāpayet putrakāmāyāḥ kāṃsyapātreṇa deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 78.1 kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 84.1 āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 4.1 yo yena yajate tatra sa taṃ kāmamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 72, 42.2 kāmāṅgadahanaṃ devamaghāsuraniṣūdanam //
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 25.2 sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 89, 5.1 sarvānkāmānavāpnoti sampūjya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 17.1 sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 30.2 dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā //
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 100.3 bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 165.2 dāpayetsvargakāmastu iti me satyabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 185.2 kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 47.3 tapasā cārthakāmau ca tapasā guṇavānsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 103, 75.2 putrārthī labhate putrāṃl labhet kāmān yathepsitān //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 111, 8.1 tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 11.2 icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo vā sakāmo vā tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 121, 8.1 nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 129, 5.1 ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 7.2 manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā //
SkPur (Rkh), Revākhaṇḍa, 140, 8.1 bahavastaṃ na jānanti kāmarāgasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 25.1 tataḥ pradoṣasamaye rukmiṇī kāmamohinī /
SkPur (Rkh), Revākhaṇḍa, 142, 26.2 taṃ dṛṣṭvā mohamāpannā kāmena kaluṣīkṛtā //
SkPur (Rkh), Revākhaṇḍa, 142, 90.2 tāvanti divi modante sarvakāmaiḥ supūjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 2.1 kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 3.1 kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt /
SkPur (Rkh), Revākhaṇḍa, 150, 3.2 sa kāmān dadāti sarvān pūjito mīnaketanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 11.2 vasantaṃ kokilaṃ kāmaṃ dakṣiṇānilamuttamam //
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 150, 20.1 kāmaṃ dṛṣṭvā kṣayaṃ yātaṃ tatra devāpsarogaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.1 kāmena rahitā lokāḥ sasurāsuramānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 23.1 prajāḥ sarvā viśuṣyanti kāmena rahitā vibho //
SkPur (Rkh), Revākhaṇḍa, 150, 28.2 kāmanāśājjagannāśo bhavitāyaṃ carācare /
SkPur (Rkh), Revākhaṇḍa, 150, 29.2 cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 36.2 vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 36.2 vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 153, 16.2 bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm //
SkPur (Rkh), Revākhaṇḍa, 155, 53.1 tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 155, 114.1 kāmakrodhau parityajya jagāmāmaraparvatam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 180, 17.2 sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 51.1 tatrāgatā mahābhāgā snātukāmā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo vā sakāmo vā mṛtastatra nareśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 29.1 hantukāmo vṛṣaṃ vipro 'bhyadhāvata yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 39.1 sarvakāmasamṛddhasya yajñasya phalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 190, 10.1 nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 45.1 tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 46.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 60.2 svāgataṃ mādhave kāme bhavatvapsarasāmapi /
SkPur (Rkh), Revākhaṇḍa, 193, 2.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 194, 69.3 sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām //
SkPur (Rkh), Revākhaṇḍa, 196, 3.2 sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 63.2 smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 2.1 yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam /
SkPur (Rkh), Revākhaṇḍa, 205, 5.1 nārī narastathāpyevaṃ labhate kāmamuttamam /
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 220, 9.1 dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
SātT, 3, 14.2 kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.1 sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 163.1 kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 182.2 kṛtāntakoṭidurlaṅghyaḥ kāmakoṭimanoharaḥ //
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 10.1 kāmātmā niranukrośaḥ paśughātaṃ samācaran /
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //
SātT, 9, 17.2 jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ //
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /
SātT, 9, 50.1 kāmabhogāvasāne taṃ te chetsyanti viniścitam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 63.1 icchā kāmaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 30.2 uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 3.16 iti kāmabāṇatilakam /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 9, 74.1 uoṃ hīṃ sarvakāmade manohare svāhā /
UḍḍT, 10, 1.3 kāmātureṇa cittena niśi mantraṃ japet sadā /
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /
YRā, Dh., 254.1 sevitaṃ kāminīkāmaṃ darśayedratikautukam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 1, 15, 3.0 rākāsinīvālyau prajākāmasya pūrve gṛhapateḥ //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 2, 10, 3.0 mahāvyāhṛtibhis tisro brahmavarcasakāmasya //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 4, 5, 8.1 madhyamapiṇḍaṃ patnī putrakāmā prāśnīyāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 8, 5.0 yat kāmo vā syāt //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 4, 13, 1.11 iti payobhakṣaṃ prajātikāmaḥ //
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /
ŚāṅkhŚS, 5, 2, 2.0 prāgudakpravaṇaṃ yajñakāmasya //
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 15, 1, 2.0 annādyakāmasya //
ŚāṅkhŚS, 15, 1, 11.0 tenānnādyakāmo yajeta //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 4, 2.0 tejaskāmasya brahmavarcasakāmasya ca //
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 9, 2.5 tena svargakāmo yajeta //
ŚāṅkhŚS, 15, 10, 1.0 gāyatraḥ sarvasvāro maraṇakāmasya svargakāmasya ca //
ŚāṅkhŚS, 15, 10, 1.0 gāyatraḥ sarvasvāro maraṇakāmasya svargakāmasya ca //
ŚāṅkhŚS, 15, 10, 2.0 traiṣṭubhaḥ sarvanidhanaḥ pratiṣṭhākāmasya //
ŚāṅkhŚS, 15, 10, 3.0 jāgataḥ sarveḍaḥ paśukāmasya ca //
ŚāṅkhŚS, 15, 10, 4.0 ānuṣṭubhaḥ sarvavānnidhanaḥ śrutakāmasya //
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 7, 16.0 ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 5.0 agnir vai kāmo devānām īśvaraḥ //
ŚāṅkhŚS, 16, 14, 3.0 ya aikāhike ca māhāvratike cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 5.0 ya aikāhike ca māhāvratike ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 22, 11.0 pratiṣṭhākāmasya dvaiparāka ity āhuḥ //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 10.0 sa eṣa purodhākāmasya yajñaḥ //