Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Śatakatraya
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
Atharvaveda (Paippalāda)
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
Chāndogyopaniṣad
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
Jaiminīyabrāhmaṇa
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
Khādiragṛhyasūtra
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
Kāṭhakasaṃhitā
KS, 9, 12, 40.0 kāme pratiṣṭhāpayati //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 6.11 kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati /
Ṛgveda
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 65.0 dhanahiraṇyāt kāme //
Aṣṭādhyāyī, 6, 3, 12.0 amūrdhamastakāt svāṅgād akāme //
Buddhacarita
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
Mahābhārata
MBh, 1, 1, 214.13 dharme cārthe ca kāme ca mokṣe ca paramarṣabha /
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 308, 41.1 yame ca niyame caiva dveṣe kāme parigrahe /
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
Rāmāyaṇa
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Abhidharmakośa
AbhidhKo, 2, 15.2 upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā //
AbhidhKo, 2, 22.1 kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ /
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
AbhidhKo, 5, 20.1 kāme'kuśalamūlāni rāgapratighamūḍhayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 30.2 amedhasi skhaladvāci smṛtikāme 'lpapāvake //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 42.1 tatas tāte divaṃ yāte yātukāme ca bhūpatau /
Matsyapurāṇa
MPur, 131, 10.2 arthe dharme ca kāme ca nidadhuste matīḥ svayam //
Śatakatraya
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
Ānandakanda
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 60.2 svāgataṃ mādhave kāme bhavatvapsarasāmapi /