Occurrences

Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Gṛhastharatnākara
Skandapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Khādiragṛhyasūtra
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
VasDhS, 17, 71.1 yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām /
Ṛgvedakhilāni
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Mahābhārata
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
Manusmṛti
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
Rāmāyaṇa
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 86, 25.1 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm /
Matsyapurāṇa
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
Suśrutasaṃhitā
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Viṣṇupurāṇa
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
Skandapurāṇa
SkPur, 12, 60.1 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
Śukasaptati
Śusa, 8, 3.6 tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 16.2 bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm //
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /
Sātvatatantra
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /