Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 22.2 śvadaṃṣṭrākaṇṭakārībhyāṃ mūtrakṛcchre saphāṇitām //
Ca, Sū., 7, 6.1 bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā /
Ca, Sū., 14, 22.2 mūtrakṛcchre mahattve ca muṣkayoraṅgamardake //
Ca, Sū., 17, 71.1 mūtrakṣaye mūtrakṛcchraṃ mūtravaivarṇyameva ca /
Ca, Sū., 23, 6.1 kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ /
Ca, Sū., 23, 16.2 mūtrakṛcchraṃ pramehaṃ ca pītametadvyapohati //
Ca, Sū., 23, 23.1 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ /
Ca, Sū., 23, 37.2 tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Cik., 5, 82.2 ānāhe mūtrakṛcchre ca śūle ca gudayonije //
Amarakośa
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 23.1 jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet /
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 15, 25.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AHS, Sū., 15, 44.4 śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 11, 27.2 mūtrakṛcchram adhastācca valayaṃ phalakośayoḥ //
AHS, Cikitsitasthāna, 3, 105.1 mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ /
AHS, Cikitsitasthāna, 8, 77.1 pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 91.2 gudaniḥsaraṇaṃ śūlaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 133.1 mūtrakṛcchre gudabhraṃśe vastyānāhe pravāhaṇe /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
Suśrutasaṃhitā
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Sū., 38, 32.2 kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ //
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 46, 386.2 sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 38, 74.2 gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān //
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 55, 27.1 mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ /
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 32.2 pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate //
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AṣṭNigh, 1, 191.2 bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 82.1 kaṣāyānurasaḥ svāduḥ śītalo mūtrakṛcchrahā /
Garuḍapurāṇa
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 160, 13.2 nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate //
GarPur, 1, 160, 28.1 mūtrakṛcchramadhastācca valayaḥ phalakoṣayoḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 33.2 hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //
Rasaprakāśasudhākara
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 6, 68.2 plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //
Rasaratnasamuccaya
RRS, 2, 117.2 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //
RRS, 3, 95.1 aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
RRS, 12, 3.1 visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
RRS, 13, 14.2 mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 109.1 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
Rājanighaṇṭu
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Parp., 51.1 barhicūḍā rase svādur mūtrakṛcchravināśinī /
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Mūl., 36.2 mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau //
RājNigh, Mūl., 70.1 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
RājNigh, Mūl., 127.2 pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī //
RājNigh, Kar., 25.2 dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ //
RājNigh, Kar., 30.2 mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ //
RājNigh, Kar., 34.2 mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān //
RājNigh, Kar., 189.2 mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param //
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //
Ānandakanda
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 7, 97.1 aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
Bhāvaprakāśa
BhPr, 6, 2, 23.2 aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet //
BhPr, 6, Karpūrādivarga, 63.2 elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt /
BhPr, 6, 8, 81.2 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //
BhPr, 6, 8, 152.3 mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //
BhPr, 7, 3, 145.1 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.2 śatāvarīrasenaiva mūtrakṛcchravināśanam //
Rasasaṃketakalikā
RSK, 4, 46.2 rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut //
Yogaratnākara
YRā, Dh., 86.1 śilājatusamāyuktaṃ mūtrakṛcchranivāraṇam /
YRā, Dh., 152.2 mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet //
YRā, Dh., 272.2 mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam //