Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.13 evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati /
LalVis, 3, 4.22 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati //
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 7.6 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati //
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /