Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 9, 24.1 ṛbhavo'tha ṛbhādyāś ca vārimūlā divaukasaḥ /
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 29, 2.2 śanairāvartyamānastu mūlānyapi nikṛntati //
MPur, 35, 2.2 phalamūlāśano dānto yathā svargamito gataḥ //
MPur, 35, 12.2 phalamūlāśano rājā vane'sau nyavasacciram //
MPur, 47, 259.2 saritparvatavāsinyo mūlapattraphalāśanāḥ //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 54, 9.1 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu /
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 106, 11.1 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati /
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 119, 42.1 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ /
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
MPur, 124, 59.2 mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet //
MPur, 129, 8.2 sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca //
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
MPur, 143, 30.2 uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ //
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 144, 82.1 tataḥ prajāstu sambhūya kandamūlamatho'khanan /
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
MPur, 144, 99.1 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ /
MPur, 146, 76.1 ādātuṃ phalamūlāni sa ca tasminvyalokayat /
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 154, 224.2 paścānmūlakriyārambhagambhīrāvartadustaraḥ //
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 154, 551.2 āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 580.1 nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ /
MPur, 172, 25.2 viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam //