Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 9.1 pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 85.2 jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra //
SkPur (Rkh), Revākhaṇḍa, 29, 12.1 mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān /
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 33, 22.2 āsanātpatito bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 16.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 28.2 mūlacchinno yathā vṛkṣo nirucchvāsas tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 51, 33.2 pārthivaṃ kandamūlādyaṃ vānaspatyaṃ phalātmakam //
SkPur (Rkh), Revākhaṇḍa, 52, 14.2 yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 28.1 vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 25.2 śūlabhedavane rājañchākamūlaphalairapi //
SkPur (Rkh), Revākhaṇḍa, 57, 25.2 kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 73.1 nyagrodhamūlasāṃnidhye sūkṣmānyasthīni drakṣyasi /
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 95, 12.2 saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 140.2 brāhmaṇānpūjayāmāsa śākamūlaphalena ca //
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /
SkPur (Rkh), Revākhaṇḍa, 125, 25.1 mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 133, 27.1 rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 25.1 viśvarūpamatho samyaṅmūlaśrīpatimeva vā /
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 57.3 niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau //
SkPur (Rkh), Revākhaṇḍa, 198, 58.1 pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate /