Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 1, 27.2 mahīṃ bhramantau himavatpādamūlamavāpatuḥ //
KSS, 1, 2, 60.1 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 2, 1, 62.2 āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva //
KSS, 2, 2, 133.2 sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam //
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
KSS, 2, 5, 103.1 tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 200.2 sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 4, 2, 37.1 tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 3, 40.2 tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi //
KSS, 4, 3, 45.1 gatvā ca tāṃ purīṃ prāpya tasmānnyagrodhamūlataḥ /
KSS, 5, 2, 14.1 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
KSS, 5, 2, 147.2 śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā //
KSS, 5, 2, 195.1 tatastasmai jagādaivam ā mūlāt sā manīṣitam /
KSS, 5, 2, 215.1 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
KSS, 5, 2, 216.2 tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ //
KSS, 5, 2, 240.1 tatra tasmin vaṭataror mūle tāṃ punarāgatām /
KSS, 5, 2, 281.2 aśokadattaḥ sa tadā tad ā mūlād avarṇayat //
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
KSS, 5, 3, 238.1 tatrāhūya taror mūle vetālaṃ nṛkalevare /
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 2, 52.1 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /