Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 3, 20.1 kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
RRĀ, R.kh., 4, 22.2 mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 5, 45.1 raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 6, 30.1 mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, R.kh., 8, 74.1 nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
RRĀ, R.kh., 10, 5.2 aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā //
RRĀ, R.kh., 10, 6.1 vākucīdevadālyāśca karkoṭīmūlataḥ bhavet /
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, Ras.kh., 1, 21.2 mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ //
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 2, 25.2 āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet //
RRĀ, Ras.kh., 2, 49.1 śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 69.1 śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam /
RRĀ, Ras.kh., 2, 127.1 mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām /
RRĀ, Ras.kh., 3, 40.1 citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 4, 3.2 citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet //
RRĀ, Ras.kh., 4, 41.1 mūlāni bhakṣayet tāsām āsyavairasyaśāntaye /
RRĀ, Ras.kh., 4, 74.1 puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam /
RRĀ, Ras.kh., 4, 83.1 mūlānāṃ katakotthānāṃ tailaṃ pātālayantrake /
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 4, 95.2 tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet //
RRĀ, Ras.kh., 4, 104.2 tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet //
RRĀ, Ras.kh., 4, 110.2 phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ //
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 5.2 vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam //
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
RRĀ, Ras.kh., 6, 10.2 śaṇamūlaṃ sabījaṃ ca musalī śarkarā samam //
RRĀ, Ras.kh., 6, 28.2 vānarīmūlagodhūmaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 6, 36.2 śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam //
RRĀ, Ras.kh., 6, 47.1 gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ /
RRĀ, Ras.kh., 6, 47.1 gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ /
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, Ras.kh., 6, 66.2 vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 69.2 mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 7, 10.1 dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā /
RRĀ, Ras.kh., 7, 13.1 indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet /
RRĀ, Ras.kh., 7, 15.1 raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet /
RRĀ, Ras.kh., 7, 18.2 sahadevīyamūlaṃ tu tatsamaṃ padmakesaram //
RRĀ, Ras.kh., 7, 19.2 śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet //
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
RRĀ, Ras.kh., 7, 21.2 tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam //
RRĀ, Ras.kh., 7, 22.1 mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet /
RRĀ, Ras.kh., 7, 25.2 sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet //
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, Ras.kh., 8, 15.1 vidyate tasya mūle tu bhairavo dṛśyate svayam /
RRĀ, Ras.kh., 8, 84.4 yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 79.1 śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 4, 26.2 śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //
RRĀ, V.kh., 4, 74.2 mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 156.1 śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
RRĀ, V.kh., 6, 52.2 kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //
RRĀ, V.kh., 6, 86.2 pālāśamūlakvāthena mardayecca dinatrayam //
RRĀ, V.kh., 6, 87.1 brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 8, 133.2 śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //
RRĀ, V.kh., 8, 139.2 śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //
RRĀ, V.kh., 9, 51.1 śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 11, 6.2 samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //
RRĀ, V.kh., 13, 3.1 peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
RRĀ, V.kh., 16, 110.1 mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
RRĀ, V.kh., 16, 110.1 mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
RRĀ, V.kh., 19, 50.2 samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 91.0 svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
RRĀ, V.kh., 19, 139.2 mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
RRĀ, V.kh., 20, 8.1 markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
RRĀ, V.kh., 20, 8.2 markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
RRĀ, V.kh., 20, 93.1 devadālyā phalaṃ mūlam īśvarīphalajadravam /
RRĀ, V.kh., 20, 115.1 tṛṇajyotīyamūlena mātuliṃgarasena ca /
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /