Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī

Aitareyabrāhmaṇa
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 44, 3.2 viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 12, 5, 63.0 brahmajyaṃ devy aghnya ā mūlād anusaṃdaha //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 7, 2, 9.0 mūlata uparam ataṣṭaṃ bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 31.1 yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ /
BĀU, 3, 9, 31.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 33.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 8.0 mūlato yā svayaṃ vakrā sendraṇatā //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
Kauśikasūtra
KauśS, 9, 1, 21.1 mūlata uttarāraṇim upasaṃdhāya //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 5.0 antarvedi śākhāyāḥ parṇāni pracchidya mūlataḥ śākhāṃ parivāsyopaveṣo 'si yajñāyety apareṇa gārhapatyaṃ mūlam upaveṣāya nidadhāti //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 5.1 śākhāyā antarvedi palāśāni viśātya mūlataḥ pracchidyāntarvedi nyasyed upaveśaṃ ca kurvīta //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 4.1 dvyaṅgule mūlāt samidham abhijuhoti //
ĀpŚS, 7, 3, 1.0 mūlato 'taṣṭam uparam //
Ṛgvedakhilāni
ṚVKh, 4, 5, 17.2 vṛkṣa iva vidyutā hata ā mūlād anuśuṣyatu //
ṚVKh, 4, 5, 38.1 yathā vidyuddhato vṛkṣa ā mūlād anuśuṣyati /
Carakasaṃhitā
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Mahābhārata
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 12, 205, 27.2 doṣair mūlād avacchinnair viśuddhātmā vimucyate /
MBh, 12, 265, 2.3 śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ //
Saundarānanda
SaundĀ, 15, 7.2 tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva //
Amarakośa
AKośa, 2, 59.2 astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ //
AKośa, 2, 60.2 śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 22.1 prabhūte śodhanaṃ taddhi mūlād unmūlayen malān /
AHS, Sū., 30, 26.1 sarvato 'nusaran doṣān unmūlayati mūlataḥ /
AHS, Cikitsitasthāna, 8, 145.1 pacet tulāṃ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ /
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
AHS, Utt., 40, 22.1 pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
Daśakumāracarita
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Kirātārjunīya
Kir, 7, 21.2 ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //
Kumārasaṃbhava
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
Kūrmapurāṇa
KūPur, 2, 13, 17.1 kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
Liṅgapurāṇa
LiPur, 1, 48, 7.1 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ /
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 92, 26.2 ā mūlāt phalanicitaiḥ kvacidviśālairuttuṅgaiḥ panasamahīruhairupetam //
Nāradasmṛti
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
Suśrutasaṃhitā
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Śār., 9, 13.2 mūlāt khādantaraṃ dehe prasṛtaṃ tvabhivāhi yat /
Su, Ka., 5, 77.2 tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca //
Su, Utt., 50, 12.1 kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
Bhāratamañjarī
BhāMañj, 7, 184.1 śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
BhāMañj, 13, 358.2 rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 47.2 viśvāsādbhayamutpannaṃ mūlādapi nikṛntati //
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi sā /
Hitopadeśa
Hitop, 2, 129.3 amātyasya ca duṣṭasya mūlād uddharaṇaṃ sukham //
Kathāsaritsāgara
KSS, 2, 2, 133.2 sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam //
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 3, 40.2 tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi //
KSS, 4, 3, 45.1 gatvā ca tāṃ purīṃ prāpya tasmānnyagrodhamūlataḥ /
KSS, 5, 2, 195.1 tatastasmai jagādaivam ā mūlāt sā manīṣitam /
KSS, 5, 2, 216.2 tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ //
KSS, 5, 2, 281.2 aśokadattaḥ sa tadā tad ā mūlād avarṇayat //
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
Narmamālā
KṣNarm, 1, 57.2 prabhubhaktikṛtā yena mūlādunmūlyate janaḥ //
Rasaprakāśasudhākara
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
Rasaratnasamuccaya
RRS, 5, 239.0 vākucidevadālyośca karkoṭīmūlato bhavet //
Rasaratnākara
RRĀ, R.kh., 10, 6.1 vākucīdevadālyāśca karkoṭīmūlataḥ bhavet /
Rasādhyāya
RAdhy, 1, 403.2 palitaṃ mūlato yāti valināśo bhaved dhruvam //
RAdhy, 1, 456.2 palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
Tantrasāra
TantraS, Trayodaśam āhnikam, 35.0 dvādaśāntam idaṃ prāgraṃ viśūlaṃ mūlataḥ smaran //
Tantrāloka
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 17, 83.2 mūlādudayagatyā tu śivenduparisaṃplutam //
Ānandakanda
ĀK, 1, 2, 96.2 kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ //
ĀK, 1, 2, 268.1 aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 29.0 mūlād adho 'varohasya nirodhāc ca triśaṅkuvat //
Śukasaptati
Śusa, 21, 3.5 viśvāsād bhayamutpannaṃ mūlādapi nikṛntati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 191.2 sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 66.1 sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 6.1 ekāṅgulaṃ parityajyādhastādaṅguṣṭhamūlataḥ /
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 31.2, 2.0 vartulā mūlād ūrdhvamiti bodhyam //