Occurrences

Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 15.1 samūle samūlaṃ hi pitṝṇām vīriṇamiśram /
Buddhacarita
BCar, 2, 56.2 ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpan na yāvat //
Carakasaṃhitā
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Cik., 3, 287.2 sannipātajvarasyānte karṇamūle sudāruṇaḥ //
Mahābhārata
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 12, 138, 10.2 kathaṃ hi śākhāstiṣṭheyuśchinnamūle vanaspatau //
Manusmṛti
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
Rāmāyaṇa
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Saundarānanda
SaundĀ, 17, 3.1 sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
Amarakośa
AKośa, 2, 69.1 vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā /
Daśakumāracarita
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
Matsyapurāṇa
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Rasaratnasamuccaya
RRS, 10, 31.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RRS, 22, 27.2 dātavyaḥ śūlarogeṣu mūle gulme bhagandare //
Rasendracūḍāmaṇi
RCūM, 5, 126.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 2.3 tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ //
Ānandakanda
ĀK, 1, 12, 201.13 oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.4 dārāparityāga iha praviṣṭo jalodare vāyunibaddhamūle /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //