Occurrences

Chāndogyopaniṣad
Śatapathabrāhmaṇa
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Kṛṣiparāśara
Āyurvedadīpikā

Chāndogyopaniṣad
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
Ṛgvidhāna
ṚgVidh, 1, 1, 4.2 siddhayaś ca tapomūlāḥ śraddadhānasya kurvataḥ //
Arthaśāstra
ArthaŚ, 1, 5, 1.1 tasmād daṇḍamūlāstisro vidyāḥ //
Carakasaṃhitā
Ca, Sū., 30, 13.1 tanmahat tā mahāmūlās taccaujaḥ parirakṣatā /
Ca, Sū., 30, 86.2 arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca, Śār., 1, 154.1 tasmiṃścaramasaṃnyāse samūlāḥ sarvavedanāḥ /
Mahābhārata
MBh, 12, 128, 35.2 tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
Nāradasmṛti
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 2, 1, 39.1 dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
Hitopadeśa
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Kṛṣiparāśara
KṛṣiPar, 1, 167.2 bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //