Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 42.0 sarvāsyāṅgā parvā mūlāni vṛścati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 12.0 prāgagrair agrair mūlāni chādayan //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
Jaiminīyabrāhmaṇa
JB, 2, 64, 20.0 tad oṣadhīnāṃ mūlāny upasiñcati //
Kauśikasūtra
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 2, 5, 13.0 drughnyārtnījyāpāśatṛṇamūlāni badhnāti //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
Khādiragṛhyasūtra
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 3.1 prādeśamātre śulbāt parivāsyotkare mūlāni gamayati //
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 1, 46.1 apārarum iti dvyaṅgulaṃ khātvā sphyena mūlāny uddhatyotkare nivapati //
VārŚS, 1, 3, 3, 5.1 agrāṇy upapāyya granthiṃ pariṣicya mūlāny upasiñcati //
VārŚS, 1, 3, 3, 13.1 chādayan mūlāni prācīnam antardadhāti vedim //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 4.1 mūlānyagraiḥ pracchādayati //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
Avadānaśataka
AvŚat, 3, 6.10 kasyānavaropitāni kuśalamūlānyavaropayeyam /
AvŚat, 6, 4.23 kasyānavaropitāni kuśalamūlāny avaropayeyam /
AvŚat, 13, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 14, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 15, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 17, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 18, 2.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 23, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
Aṣṭasāhasrikā
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 10, 22.13 bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau /
Carakasaṃhitā
Ca, Sū., 23, 20.1 hiṅgu kebukamūlāni yavānīdhānyacitrakān /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 4, 10.2 srotāṃsi raktavāhīni tanmūlāni hi dehinām //
Lalitavistara
LalVis, 7, 41.22 kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti /
Mahābhārata
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 75, 2.2 śanair āvartyamāno hi kartur mūlāni kṛntati /
MBh, 1, 136, 7.3 ānīya madhumūlāni phalāni vividhāni ca /
MBh, 1, 215, 11.52 āhāram akarod rājā mūlāni ca phalāni ca /
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 146, 82.1 imānyamṛtakalpāni mūlāni ca phalāni ca /
MBh, 5, 38, 9.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 9, 47, 29.2 vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila //
MBh, 12, 69, 57.1 auṣadhāni ca sarvāṇi mūlāni ca phalāni ca /
MBh, 12, 96, 17.2 mūlānyasya praśākhāśca dahan samanugacchati //
MBh, 12, 136, 138.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 13, 95, 1.3 vyacaran bhakṣayanto vai mūlāni ca phalāni ca //
MBh, 13, 95, 13.2 ādadānāḥ samuddhṛtya mūlāni ca phalāni ca //
Manusmṛti
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
ManuS, 4, 172.2 śanair āvartyamānas tu kartur mūlāni kṛntati //
ManuS, 6, 16.2 na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca //
ManuS, 6, 44.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
Rāmāyaṇa
Rām, Ay, 28, 9.1 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca /
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 41, 20.2 svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ //
Rām, Ār, 7, 13.1 suprājyaphalamūlāni puṣpitāni vanāni ca /
Rām, Ār, 8, 17.1 yatra gacchaty upādātuṃ mūlāni ca phalāni ca /
Rām, Ki, 36, 29.1 annaviṣyandajātāni mūlāni ca phalāni ca /
Rām, Ki, 36, 31.1 tāni mūlāni divyāni phalāni ca phalāśanāḥ /
Rām, Ki, 40, 33.1 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca /
Rām, Ki, 41, 19.2 phalamūlāni te tatra rakṣante bhīmavikramāḥ //
Rām, Ki, 47, 5.1 te bhakṣayanto mūlāni phalāni vividhāni ca /
Rām, Ki, 49, 28.2 śucīny abhyavahāryāṇi mūlāni ca phalāni ca //
Rām, Ki, 50, 19.1 imāny abhyavahāryāṇi mūlāni ca phalāni ca /
Rām, Su, 55, 21.1 upāyanāni cādāya mūlāni ca phalāni ca /
Rām, Yu, 4, 58.1 phalānyamṛtagandhīni mūlāni kusumāni ca /
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Saundarānanda
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 26.1 taṇḍulīyakamūlāni kukkuṭāṇḍam avalgujam /
AHS, Cikitsitasthāna, 6, 71.2 mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam //
AHS, Utt., 22, 17.2 ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret //
AHS, Utt., 22, 39.1 vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet /
AHS, Utt., 34, 32.1 vṛṣakaṃ mātuluṅgasya mūlāni madayantikām /
AHS, Utt., 40, 13.1 mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
Divyāvadāna
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Kūrmapurāṇa
KūPur, 2, 26, 50.1 phalamūlāni śākāni bhojyāni vividhāni ca /
KūPur, 2, 27, 4.1 phalamūlāni pūtāni nityamāhāramāharet /
Matsyapurāṇa
MPur, 29, 2.2 śanairāvartyamānastu mūlānyapi nikṛntati //
MPur, 129, 8.2 sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca //
MPur, 146, 76.1 ādātuṃ phalamūlāni sa ca tasminvyalokayat /
Suśrutasaṃhitā
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 44, 35.1 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /
Su, Sū., 44, 46.1 dantīdravantyor mūlāni viśeṣānmṛtkuśāntare /
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Śār., 10, 63.2 mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame //
Su, Cik., 2, 65.2 balāmūlāni cāhṛtya tailametair vipācayet //
Su, Cik., 22, 22.1 śastreṇa dantavaidarbhe dantamūlāni śodhayet /
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Utt., 28, 7.2 mṛgādanyāśca mūlāni grathitānyeva dhārayet //
Su, Utt., 42, 112.1 eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca /
Su, Utt., 42, 120.1 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 55, 45.2 pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Rasamañjarī
RMañj, 2, 59.2 saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //
RMañj, 9, 39.1 taṇḍulīyakamūlāni piṣṭvā taṇḍulavāriṇā /
RMañj, 9, 49.2 śobhāñjanakamūlāni samabhāgāni kārayet //
Rasaratnasamuccaya
RRS, 5, 232.1 mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /
RRS, 13, 86.1 trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
Rasaratnākara
RRĀ, Ras.kh., 4, 41.1 mūlāni bhakṣayet tāsām āsyavairasyaśāntaye /
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
Rasendracintāmaṇi
RCint, 3, 219.1 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
Rasendracūḍāmaṇi
RCūM, 14, 222.2 mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 112.1 lavaṇaṃ māgadhīṃ mustaṃ padmamūlāni bhakṣayet /
Rasādhyāya
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
RAdhy, 1, 317.1 agnisaṃyuktamūlāni mukhāulyāḥ samānayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 316.2, 1.0 iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ //
Rasārṇava
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 15, 191.2 mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī //
RArṇ, 18, 131.3 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet //
Āryāsaptaśatī
Āsapt, 2, 423.1 mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 12.0 eke mūlāni cendravāruṇyā vadanti tadbahupustakeṣu na dṛśyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /